________________ संठाणपरिणाम 128 - अभिधानराजेन्द्रः - भाग 7 संतकज्जवाय संठाणपरिणाम पुं० (संस्थानपरिणाम) संस्थानरूपे परिणामे, प्रज्ञा० च द्विविधः-तद्यातः, इतरश्व। अन्यत आनीय तत्र निहितः। ओघ०। (स 23 पद। (अत्रत्य सूत्रम् परिणाम' शब्दे पञ्चमभागे 565 पृष्ठे उक्तम्।) एकैकस्विविध इति 'णईसंतार' शब्दे चतुर्थभागे 1740 पृष्ठे उक्तम्।) संठाणविचय न० (संस्थान विचय) संस्थानानि लोकद्वीप- संढ पुं० (षण्ढ) तृतीयवेदोदयवर्तिनि महामोहकर्मणि, ध० 3 अधि०। समुद्राधाकृतयः विचीयन्ते-निर्णीयन्ते पालोच्यन्ते वा यरिंमस्तत् 'सकारपच्चन्तरिओ ढकारों' सकारप्रत्यन्तरितो ढकार इति प्रतिपत्तसंस्थानविचयम् / धर्मध्यानभेदे, ध० / संस्थान लोकाकाशस्येव व्यम् / प्राकृतशैल्या-सण्ढः संस्कृते तु षण्ढ इति भावः / बृ० 4 उ० / धर्माधर्मयोर्जीवानांसमचतुरस्रादि, अजीवानां परिमण्डलादि, कालस्य अनु० / ('पंडग' शब्दे पञ्चमभागे एतल्लक्षणमुक्तम्।) मनुष्यक्षेत्राकृति। ध०३ अधि०। औ०। *षण्ड न० खण्डे, वने,०३ वक्ष०। आव०। संठावंत त्रि० (संस्थापयत्) अविनाशयति, नि०यू० 17 उ०1 संणद्ध त्रि० (सन्नद्ध) कृतसन्नाहे, औ०। रा०। 'संणद्धबद्धव-म्मियकवचे' संठिइ स्त्री० (संस्थिति) व्यवस्थायाम्, चं० प्र०१ पाहु० / सू०प्र०) संनद्धः सन्नाहबद्धः कशाबन्धनतो वर्मितो वर्मतया कृतोऽङ्गे निवेशनात् बृ०॥ कवचः कङ्कटो येन स तथा। भ०७श०६ उ०। औ०। जी०। संठिय त्रि० (संस्थित) विशिष्टसंस्थानवति, ज्ञा० 1 श्रु०१ अ०। उपा० / संणयपास त्रि० (सन्नतपार्थ) सन्नतावधोऽधो नमन्तौ पार्था प्रतीतौ येषां स्वप्रमाणतया स्थिते, सूत्र० 1 श्रु०३ अ०१ उ०। सम्यक स्वप्रमाणतया ते तथा। सन्नमितपार्श्वदशे, प्रश्न० 4 आश्रद्वार। स्थितः संस्थित इति व्युत्पत्तेः। जी०३ प्रति०४ अधि०।स्था०।तं० / संणाहपट्ट पुं० (संन्नाहपट्ट) विहारे उपधेः शरीरेण सह बन्धनार्थे उपधौ, औ० / व्यवस्थिते, भ०१२०१ उ०। रा० / “संठियसुसिलिट्ठगूढगुप्फ" बृ०३ उ०। सम्यक् स्वप्रमाणतया स्थितौ संस्थितौ सुश्लिष्टौ मांसलौ गूढौ गुल्फी संणिभ त्रि० (सन्निभ) सदृशे, उत्त० 16 अ०। गुलुकौ येषां ते तथा। जी०३ प्रति०४ अधिः / तं० / रा० / प्रश्न / संण्णत्ति स्त्री० (संज्ञप्ति) प्रज्ञप्तौ,प्रतिबोधने, स्था०१० ठा०३ उ०। संस्थाने, न० 1 आकारे, रा०ा जं० / प्रश्न० / संत त्रि० (शान्त) क्रोधाद्यावाधिते, यो,विं.। क्रोधधिकाररहिते, द्वा० 20 संड न० (षण्ड) स्वण्डे, वने, जं०३ वक्ष०। द्वा० / ज्ञा० / उत्त० / पं व० / अन्तर्वृत्त्या (कल्प० 1 अधि० 6 क्षण) संडंस पुं० (सन्दंश) अयस्कारोपकरणे, ओघ०। आ०म०। उपशमवति, "न यत्र दुःखं न सुखं न रागो, न द्वेषमोही नच काचिदिच्छ। संडंसतुंड पुं० (सन्दशतुण्ड) सन्दंशाकारं तुण्ड येषां ते तथा / रसः स शान्तो विहितो मुनीना, सर्वेषु भावेषु समः प्रदिष्टः" षो०१४ संदंशाकारमुखेषु पक्षिषु, उत्त०१६ अ० / प्रश्न० / विव०। आचा० / इन्द्रियनोइन्द्रियैः शमं प्राप्ते, आचा०१ श्रु०६ अ०१ संडप्पवायगुहा स्त्री० (पण्डप्रपातगुहा) 'खंडप्पवायगुहा' शब्दे उक्तेऽर्थे, आ०क० 1 अ०। उ०।। ('पसंतरस' शब्दे पञ्चमभागे-ऽप्ययमुक्तः।) संडासग पुं० (सन्दंशक) अयस्कारस्य लोहग्रहणदण्डे, विशे०।। *श्रान्त त्रि० सामान्येन श्रमार्ते, ज्ञा० 1 श्रु०१ अ०। कल्प० / आ०चूला आ०चू० / नि०चू० / दश० / जानुपुतापादरूपकोणत्रयाकलिते जानु देहतः खिन्ने, विशे०। ज्ञा०। संदंशके, ततो जिनकल्पिकस्योत्कुटुकनिविष्टस्य जानुसदंशकादारभ्य *सत् त्रि० विद्यमाने, सूत्र०२ श्रु०१ अ०। स्था०। स्वायत्ते, भ०६ श० पुतादृष्ट च छादयित्वा स्कन्धस्योपरि यावता न प्राप्यते एतावत्तदीय 33 उ० / मुनौ, साधौ, विशे० / स्था० / आ०म० / नि० चू०। भ० / कल्पस्य दैर्घ्यप्रमाणम्, अयं च संदशक उच्यते / बृ०३ उ० / नाशिका शोभनं, सूत्र० 1 श्रु०१० अ० / ज्ञा० / आव० / सौम्यमूर्ती, ज्ञा० 1 श्रुः केशोत्पाटने, सूत्र०२ श्रु०२ अ०। 5 अ० / प्रशस्ते, उत्पादव्ययध्रौव्ययुक्तं सदिति। सूत्र० 1 श्रु०१ अ०१ संडिज्झ न० (सण्डिज्झ) बालक्रीडास्थाने, दश० 5 अ० 130 / उ०। आचा०। संडिल्ल पुं० (शाण्डिल्य) नन्दिपुरप्रतिबद्धेषु जनपदेषु प्रज्ञा० 1 पद। *स्वान्त न० अन्तःकरणे, अष्ट०३ अष्ट०। नन्दिपुरं नगरं शाण्डल्या शाण्डिल्या वा देशः / प्रक० 275 द्वार।। संतअसंतकज्जवाय पुं० (सदसद्कार्यवाद) प्रागुत्पत्तेः कथंचिदसतः कौशिकगोत्रे श्यामार्यशिष्ये, नं०। आर्यधर्मशिष्ये, कल्प०२ अधिक कथंचित्सतः कार्यस्योत्पादवादे, सूत्र० / (स च जैनसंमतः ‘अत्तछ?' 8 क्षण / दशपुरनगरे स्वनामख्याते ब्राह्मणे, उत्त० 13 अ० / शब्द प्रथमभागे 502 पृष्ठे दर्शितः।) संडेय पुं० (पाण्डेय) षण्डपुत्रे, षण्डे च / औ० / ज्ञा०। संतकज्जवाय पुं० (सत्कार्यवाद) प्रागुत्पत्तेः सत्कार्यमित्येवं वादे, सूत्रः संडेवग पुं० (संडदक) पाषाणादेरन्यस्मिन् पाषाणादौ पादवि-क्षेपे, स / १श्रु०१ अ०१ उ०। आचा०। ('भूगोल' शब्दे पञ्चमभागे व्याख्यातम् / /