________________ संठाण 127 - अभिधानराजेन्द्रः - भाग 7 संठाणपरिणय देशिक 'तत्कृतयुग्मप्रदेशावगाढम्' 'सिय तेओगपएसोगाढे' त्ति यत् पणयालीसा वारस, छन्भेया आययम्मि संठाणे। प्रतरुयसं त्रिप्रदेशावगाढं घनत्र्यसं च-पञ्चत्रिंशत्प्रदेशावगाढ परिमंडलम्मि वीसा, चत्ता य भवे पएसगं / / 4 / / तलयग्रत्वाल्योजःप्रदेशावगाढं, 'सिय दावरजुम्मपएसोगाढे' त्ति सव्वे वि आययम्मि, गेण्हसु परिमंडलम्भि कडजुम्म। यत्प्रतरत्र्यसं षट्प्रदेशिकमुक्तं तद् व्यग्रत्वादद्वापरप्रदेशावगाढमिति।। वजेज कलिं तसे, दावरजुम्मं च सेसेसु॥५॥” इति। 'चउरसेण' मित्यादि, 'जहा वट्टे ति 'सिय कडजुम्मपएसोगाढे सिय भ० 25 श०३ उ०। (इन्द्रियाणां संस्थानम्। 'इंदिय' शब्दे द्वितीयभागे तेओयपएसोगाढ सिय कलिओयपएसोगाढे' इत्यर्थः, तत्र यत्प्रतरचतुरखं 548 पृष्टे उक्तम् / ) (नैरयिकाणां तथा-नरकपृथिवीनां संस्थानानि चतुष्प्रदेशिकं घनचतुरस्र चाष्ट प्रदेशिकमुक्तं तच्चतुरगत्वात्कृत- 'णरग' शब्दे चतुर्भभागे 1607 पृष्ठे उक्तानि।) (शरीराणां संस्थानानि युग्मप्रदेशावगाढं, तथा यद् धनचतुरस्र सप्तविंशतिप्रदेशिकमुक्तं 'सरीर' शब्दे वक्ष्यते।) (वनस्पतिजीवानां संस्थानम् 'वणप्फई' शब्दे तल्यग्रत्वालयोजःप्रदेशावगाढं, तथा यत्प्रतरचतुरसं नवप्रदेशिकमुक्तं षष्ठभागे उक्तम।) मृगशिरोनक्षत्रे च / सू० प्र० 12 पाहु०। तदेकाग्रत्वात् कल्योजःप्रदेशावगाढमिति / 'आयएण' मित्यादि | संठाणकप्प पुं० (संस्थानकल्प) संस्थानरूपे कल्पे, पं०भा०। 'सियकडजुम्मपएसोगाढे' ति यद् घनायतं द्वादशप्रदेशिकमुक्त दारं। तत्कृतयुग्मप्रदेशावगाढं यावत्करणात्-'सिय तेओयपएसोगाढे सिय दंसण-णाण-चरित्ते, तवे य तह भावणा तु समितीसु। दावरजुम्मपएसोगाढे' त्ति दृश्यम्, तत्र च यत् श्रेण्यायतं त्रिप्रदेशावगाढ छण्हं पि तिप्पगारं, सद्दह संठाणसंघणता॥ यच्च प्रतरायतं पञ्चदशप्रदेशिकमुक्तं तत्त्र्यग्रत्वालयोजःप्रदेशा- सद्दहति सम्मदंसण, आयरति परूवणंच कुणमाणो। वगाढम्, यत्पुनः श्रेण्यायतं द्विप्रदेशिकं यच्च प्रतरायतं षट्प्रदेशिकं तद् संठाणकप्प एसो, एवं सेसाणवी णेयं / व्यग्रत्वाद् द्वापरयुग्मप्रदेशावागाढं, सिय कलिओयपएसोगाढे ति यद् संठाणकप्पएसो, भणितोतुसमासतो जिणक्खाओ।। घनायतं पञ्चचत्वारिंशत्प्रदेशिकं तदेकाग्रत्वात्कल्योजः प्रदेशावगाढ- पं०भा० 5 कल्प। मिति / एवमेकत्वेन प्रदेशावगाढमाश्रित्य संस्थानानि, चिन्तितानि अथ संठाणगसंकमण न० (संस्थानकसंक्रमण) पिपीलिकादीनामपृथक्त्वेनतानि तथैव चिन्तयन्नाह-'परिमंडलाण' मित्यादि 'ओघादेसेण ण्डादिसञ्चलने, सण्ठाणगसङ्कमणं पिपीलियगमकोडगादीणं भण्णति / वि' ति सामान्यतः समस्तान्यपि परिमण्डलानीत्यर्थः 'विहाणादेसेण नि०चू०१३ उ०। वि' ति भेदतः एकैकं परिमण्डलमित्यर्थः, कृतयुग्मप्रदेशावगाढान्येव संठाणछक न० (संस्थानषट्क) समचतुरनन्यग्रोधपरिमण्डलविंशतिचत्वारिंशत्प्रभृतिप्रदेशावगाहित्वेनोक्तत्वात्तेषामिति / 'वट्टा ण' सादिवामनकुब्जहुण्डसंस्थानानां समुदाये, कर्म०२ कर्म० / मित्यादि, ओघादेसेण कडजुम्मपएसोगाढ़े' त्ति वृत्तसंस्थानाः स्कन्धाः संठाणऽज्झयण न० (संस्थानाध्ययन) अनुत्तरौपपातिक-दशाना सामान्येन चिन्त्यमानाः कृतयुग्मप्रदेशावगाढाः सर्वेषां तत्प्रदेशानां मीलने पञ्चमाध्ययने, स्था० 10 ठा० 3 उ०। चतुष्कापहारे तत्स्वभावत्वेन चतुष्पर्यवसितत्वात्. विधानादेशेन संठाणणाम न० (संस्थाननामन्) सतिष्ठते विशिष्टावयवरचना-त्मिकया पुनपरप्रदेशावगाढवर्जाःशेषावगाढा भवन्ति,यथा पूर्वोक्तेषु पञ्च- शरीराकृत्या जन्तवो भवन्ति येन तत्संस्थानं तदेव नाम संस्थाननाम। सप्तादिषु जघन्यवृत्तभेदषु चतुष्कापहारे द्वयावशिष्टता नास्तिएवं सर्वेष्वपि समचतुरस्रादिसंस्थानकारणे नामकर्मभेदे, कर्म 1 कर्म। संस्थानमातेषु वस्तुस्वभावत्वाद्, अत एवाह-'विहाणादेसेण' मित्यादि / एवं कारविशेषस्तेष्वेव गृहीतसंघातितवद्देहेष्वौदारिकादिषु पुद्रलेषु यस्रादिसंस्थानसू-त्राण्यपि भावनीयानि / / एवं तावत्क्षेत्रत संस्थानविशेषो यस्य कर्मण उदयात्प्रादुर्भवति तत्संस्थाननाम / पं० एकत्वपृथक्त्वाभ्यां संस्थानानि चिन्तितानि। अथ ताभ्यामेव कालतो स०३ द्वार। श्रा०। प्रव० / प्रज्ञा०। भावतश्च तानि चिन्तयन्नाह-'परिमंडलेण' मित्यादि, अयमर्थः- से किं तं संठाणणामे संठाणणामे पंचविहे पण्णत्ते, तं जहापरिमण्डलेन संस्थानेन परिणताः स्कन्धाः कियन्तं कालं तिष्ठन्ति ? परिमंमलसंठाणणामे वट्टसंठाणणामे तंससंठाणणामे चउरंससंकिं चतुष्कापहारेण तत्कालस्य समयाश्चतुरणा भवन्ति त्रिद्वयेकाग्रा वि? ठाणणामे आयतसंठाणणामे से तं संठाणणामे / अनु०। उच्यते, सर्वे संभन्तीति। इह चैता वृद्धोक्ताः संग्रहगाथाः संठाणणिव्वत्ति स्त्री० (संस्थाननिर्वृत्ति) निवृत्तिभेदे, भ०१६ श० 8 “परिमंडले य 1 वट्टे 2, तंसे 3 चउरंस 4 आयए 5 चेव। उ0 1 (सा चपञ्चविधा 'णिव्वत्ति' शब्दे चतुर्थभागे 2120 पृष्ठे दर्शिता।) घणपयरपढमवज, ओयपएसे य जुम्मे य।।१।। संठाणपरिणय पुं० (संस्थानपरिणत) संस्थानरूपतया परिणते, पुद्गले, पंच य वारसयं खलु, सत्त य वत्तीसयं च वट्टम्मि। प्रज्ञा०। तियछक्कयपणतीसा, चउरो य हवंति तंसम्मि।।२।। संठाणपरिणया पंचविधा पण्णत्ता,तं जहा-परिमण्ड लसंठाणनव चेव तहा चउरो, सत्तावीसा य अट्ट चउरंसे। परिणया वट्टसंठाणपरिणया तंससंठाणपरिणया चउरंससंठातिगदुगपन्नरसं चे-व छ चेव य आयए होंति॥३।। णपरिणया आययसंठाणपरिणया। प्रज्ञा०१ पद /