________________ संठाण 126 - अभिधानराजेन्द्रः - भाग 7 संठाण तेओएदावरजुम्मे कलियोए ? गोयमा! नो कडजुम्मे णो तेयोए णो दावरजुम्मे, कलियोए। वट्टे णं भंते ! संठाणे दव्वट्ठयाए एवं चेव एवं० जाव आयते। परिमंडलाणं भंते ! संठाणा दव्वट्ठायाए किं कडजुम्मा तेयोया दावरजुम्मा कलियोगा पुच्छा, गोयमा ! ओघादेसेणं सिय कडजुम्मा सिय तेओगा सिय दावरजुम्मा सिय कलियोगा, विहाणादेसेणं नो कडजुम्मा नो तेओगा नो दावरजुम्मा, कलिओगा, एवं०जाव आयता / / परिमंडले णं भंते ! संठाणे पएसट्ठयाए किं कडजुम्मे ? पुच्छा, गोयमा ! सिय कडजुम्मे सिय तेयोगे सिय दावरजुम्मे सिय कलियोए, एवं०जाव आयते / परिमंडला णं भंते ! संठाणा पएसट्ठयाए किं कडजुम्मा? पुच्छा, गोयमा! ओघादेसेणं सिय कडजुम्मा०जाव सिय कलियोगा, विहाणादेसेणं कडजुम्मा वि तेओगा वि दावरजुम्मा वि कलिओगा वि एवंजाव आयता। परिमंडले णं भंते ! संठाणे किं कडजुम्मपएसोगाढेजाव कलियोगपएसोगाढे ? गोयमा ! कङजुम्मपएसोगाढे, णो तेयोगपएसोगाढे नो दावरजुम्मपएसोगाढे नो कलियोगपएसोगाढे || वट्टे णं भंते ! संठाणे किं कडजुम्मे ? पुच्छा, गोयमा ! सिय कडजुम्मपदेसोगाढे सिय तेयोगपएसोगाढे नो दावरजुम्मपएसोगाढे, सिय कलियोगपएसोगाढे | तं से णं भंते ! संठाणे पुच्छा, गोयमा ! सिय कडजुम्मपएसोगाढे सिय तेयोगपएसोगाढे सिय दावरजुम्म-पदेसोगाढे, नो कलिओगपएसोगाढे / चतुरंसे णं भंते ! संठाणे जहा वट्टे तहा चउरंसे वि। आयए णं भंते ! पुच्छा, गोयमा ! सिय कड जुम्मपएसोगाढे जाव सिय कलिओगपएसोगाढे / परिमंडला णं भंते ! संठाणा किं कडजुम्मपएसोगाढा तेयोगपएसोगाढा ? पुच्छा, गोयमा ! ओघादेसेण वि विहाणदेसेण वि कडजुम्मपएसोगाढा, णो तेयोगपएसोगादा, नो दावरजुम्मपएसोगाढा, नो कलियोगपएसोगाढा। वट्टा णं भंते ! संठाणा किं कडजुम्मपएसोगाढा पुच्छा, गोयमा! ओघादेसेणं कडजुम्मपएसोगाढा नो तेयोगपएसोगाढा नो दाव-रजुम्मपएसोगाढानो कलियोग पएसोगाढा वि। तंसा णं भंते ! संठाणा किं कडजुम्मा पुच्छा, गोयमा ! ओधादेसेणं कडजुम्मपएसोगाढा णो तेयोगपएसोगाढा नो पावरजुम्मपएसोगाढा नो कलियोग-पएसोगाढा, विहाणादेसेणं कडजुम्मपएसोगाढा तेयोगपएसोगाढा नो दावरजुम्मपएसोगाढा नो कलियोगपएसोगाढा। चउरंसा जहा वट्टा / आयया णं भंते! संठाणा पुच्छा, गोयमा! ओघादेसेणं कडजुम्मपएसोगाढा नो तेयोगपएसोगाढा नो दावरजुम्मपए-सोगाढा नो कलिओगपएसोगाढा, विहाणादेसेणं कडजुम्मपएसोगावि०जाव कलिओगपएसोगाढा वि / परिमंडले णं भंते ! संठाणे किं कडजुम्मसमयठितीए ते योगसमयठितीए दावरजुम्मसमयठितीए कलिओगसमयठितीए ? गोयमा ! सिय कडजुम्मसमयठितीए०जाव सिय कलिओगसमयठितीए एवं० जाव आयते / परिमंडला णं भंते ! संठाणा किं कडजुम्मसमयठितीया पुच्छा, गोयमा! ओघादेसेणं सिय कडजुम्मसमयठितीया०जाव सिय कलिओगसमयठितीया, विहाणादेसेणं कडजुम्मसमयठितीया वि०जाव कलिओगसमयठितीया वि, एवं जाव आयता // परिमंडले णं भंते ! संठाणे कालवन्नपज्जवेहिं किं कडजुम्मे० जाव सिय कलियोगे? गोयमा! सिय कडजुम्मे एवं एएणं अभिलावेणं जहेव ठितीए एवं नीलवन्नपज्जवेहिं एवं पंचहिं वन्नेहिं दोहिं गंधेहिं पंचहिं रसेहिं अट्ठहिं फासेहिंजाव लुक्खफासपज्जवहिं। (सू०-७२७) 'परिमंडले' त्यादि, परिमण्डलं द्रव्यार्थतयैकमेव द्रव्यं, न हि परिमण्डलस्यैकस्य चतुष्कापहारोऽस्तीत्येकत्वचिन्तायां न कृतयुग्मादिव्यपदेशः, किन्तु-कल्योजव्यपदेश एव,यदातु पृथक्त्वचिन्ता तदा कदाचिदेतावन्ति तानि परिमण्डलानि भवन्ति यावतां चतुष्कापहारेण विच्छेदता भवति कदाचित्पुनस्त्रीण्यधिकानि भवन्ति कदाचिद् द्वे कदाचिदेकमधिकमित्यत एवाह- 'परिमंडला णं भंते !' इत्यादि'ओघादेसेण ति सामान्यतः, विहाणादेसणं ति विधानादेशो यत्समुदितानामप्येकैकस्यादेशनं तेन च कल्यो-जतैवेति / अथ प्रदेशार्थचिन्ता कुर्वन्नाह- 'परिमंडलेण' मित्यादि, तत्र परिमण्डलं संस्थाने प्रदेशार्थतया विंशत्यादिषु क्षेत्रप्रदेशेषु ये प्रदेशाः परिमण्डल-संस्थाननिष्पादका व्यवस्थितास्तदपेक्षयेत्यर्थः, 'सिय कडजुम्मे त्ति तत्प्रदेशानां चतुष्कापहारेणापहियणाणानां चतुष्पर्यवसितत्वे कृतयुग्मं तत्स्यात्, यदा त्रिपर्यवसानं तत्तदा त्र्योजः, एवं द्वापरं कल्योजश्चेति, यस्मादेकत्रापि प्रदेशे बहवोऽणवोऽवगाहन्त इति / अथावगाहप्रदेश-निरूपणायाह'परिमले' त्यादि, 'कडजुम्मपएसोगाढे' ति यस्मात्परिमण्डलं जघन्यतो विंशतिप्रदेशावगाढमुक्तं विंशतेश्च चतुष्कापहारे चतुष्पर्यवसितत्वं भवति, एवंपरिमण्डलान्तरेऽपीति। 'वट्टेण' मित्यादि, 'सिय कडजुम्मपएसोगाढे, ति यत्प्रतरवृतंद्वादशप्रदेशिकंयचघनवृत्तद्वात्रिंशत्प्रदेशिकमुक्तं तच्चतुष्कापहारे चतुरगत्यात्कृतयुग्मप्रदेशावगाढं 'सिय तेओयपएसोगाढे त्ति यच्च घनवृत्त सप्तप्रदेशिकमुक्तंतल्यगत्वाल्योजःप्रदेशावगाढं 'सिय कलिओयपएसोगाढे त्ति यत्प्रतरवृत्तं पञ्चप्रदेशिकमुक्तंतदेकाग्रत्वात्कल्योजःप्रदेशावगाढमिति॥ 'तसेण मित्यादि, 'सिय कडजुम्मपएसोगाढे ति यद् घनत्र्यस्त्रं चतुष्प्र