________________ संठाण 125 - अभिधानराजेन्द्रः - भाग 7 संठाण णे कतिपदेसिए? पुच्छा, गोयमा! परिमंडले णं संठाण्णे दुविहे पण्णत्ते,तं जहा-घणपरिमंडलेय,पयरपरिमंडलेय, तत्थणं जे से पयरपरिमंडले से जहन्नेणं वीसतिपदेसिएवीसइपएसोगाढे, उक्कोसे णं अणंतपदे०तहेव / तत्थ णं जे से घणपरिमंडले से जहन्नेण चत्तालीसतिपदेसिए चत्तालीसपएसोगाढे पण्णत्ता, उक्कोसेणं अणंतपएसिए असंखेज्जपएसोगाढे पन्नत्ता। (सू०-७२६) 'यट्टे ण' मित्यादि अथ परिमण्डलं पूर्वम् - आदावुक्तम् इह तु कस्मात्तत्यागेन वृत्तादिना क्रमेण तानि निरूप्यन्ते ? उच्यते-वृत्तादीनि चत्वार्यपि प्रत्येक समसंख्यविषमसंख्यप्रदेशान्यतस्तत्साधयत्तिषां पूर्वमुपन्यासः परिमण्डलस्य पुनरेतदभावात्पश्चाद् विचित्रत्वाद्वा सूत्रगतेरिति, 'धणवट्टे' त्ति सर्वत्र समं घनवृत्तं मोदकवत् 'पयरवट्टे' ति बाहल्यतो हीन तदेव प्रतरवृत्तं मण्ड-लवत्, 'ओवपएसिए' त्ति विषमसंख्यप्रदेशनिष्पन्न 'जुम्मएसिए' ति समसंख्यप्रदेशनिष्पन्नं, 'तत्थ ण जे से ओयपएसिए पयरपट्टे से जहन्नेणं पंचपएसिए' इत्यादि, इत्थं पञ्चप्रदेशावगाढं,पञ्चाणुकात्मकमित्यर्थः, उत्कर्षणानन्त - प्रदेशिकमसंख्येयप्रदेशावगाढं लोकस्याप्यसंख्येयप्रदेशात्मकत्वात्, 'जे से जुम्मपएसे से जहन्नेणं वारसपएसिए' इति एतस्य स्थापना 'जे से ओयपएसिए घणवट्टे से जहन्नेण सत्तपएसिए सत्तपएसोगाढे' ति एतस्य स्थापना-अस्य मध्यपरमाणोरुपर्येकः स्थापितोऽधश्चैक इत्येवं साप्रदेशिकं धनवृत्तं भवतीति 'जे से जुम्मपएसिए से जहन्नेणं बत्तीसइपएसिए' इत्यादि एतस्य स्थापना-अस्य चोपरीदृशएव प्रतरः स्थाप्यस्ततः सर्वे चतुर्विशतिस्ततः प्रतरद्वयस्य मध्याना चतुर्णामुपर्यन्ये चत्वारोऽधश्चेत्येवं द्वाविंत्रिंदशदिति त्र्यससूत्रे- 'जे से ओयपएसिए से जहन्नेणं तिपएसिए' ति अस्य स्थापना- 'जे से जुम्मपएसिए से जहन्ने णं छप्पएसिए' त्ति अस्य स्थापना- 'जे से आयपएसिए से जहन्नेणं पणतीसपासिए' त्ति, अस्य स्थापना-अस्य पादशप्रदेशिकस्य प्रतरस्योपरि दशप्रदेशिक :एतस्या-प्युपरि षट्प्रदेशिकः एतस्याप्युपरि त्रिप्रदेशिकः प्रतरः एतस्या-प्युपर्येकः प्रदेशो दीयते इत्येवं पञ्चत्रिंशत् प्रदेशा इति। 'जे से जुम्मपएसिए से जहन्नेणं चउप्पएसिर' ति, अस्य स्थापना-अत्रैकस्योपरि प्रदेशो दीयत इत्येवं चत्वार इति। चतुरस्त्रसूत्रे- 'जे से ओयपएसिए से जहन्नेणं नवपएसिए'त्ति एवं 'जे से जुम्मपएसिए से जहन्नेणं चउप्पएसिए'त्ति, एवं 'जे से ओयपएसिए से जहन्नेणं सत्तावीसपएसिए' त्ति, एवमेतस्य नवप्रदेशिक प्रतरस्योपर्यन्यदपि प्रतरद्वयं स्थाप्यत इत्येवं सप्तविंशतिप्रदेशिक चतुरस्र भयतीति 'जे से जुम्मपएसिए से जहन्नेणं अट्ठपएसिए' इत्येवमस्योपर्यन्यश्चतुष्प्रदेशिकप्रतरोवीयत इत्येवमष्टप्रदेशिकं स्यादिति / आयतसूत्रे - 'सेढिआयए' त्ति श्रेण्यायतं प्रदेशश्रेणीरूप प्रतरायतंकृतविष्कम्भश्रेणीद्वयादिरूपं घनायत-बाहल्यविष्कम्भोपेतमनेकश्रेणीरूपम्, तत्र श्रेण्यायतमोजःप्रदेशिक जघन्य त्रिप्रदेशिया, तच्चैवम्१ तदेव युग्मप्रदेशिक द्विपदेशिक तच्चैव, 'जे से ओयपएसिए से जहन्नेणं परसगएसिए त्ति, एवं तदेव युग्मप्रदेशिकं जघन्यं षट्प्रदेशिकम्। तच्चैयम् - एवं घनायतमोजःप्रदेशिक जघन्य पञ्चचत्वारिंशत्प्रदेशिकं तश्चैवम्-अस्योपर्यन्यत् प्रतरद्वयं स्थाप्यत इत्येवं पञ्चचत्वारिंशत्प्रदेशिक जघन्यमोजःप्रदेशिक घनायतं भवति / तदेव युग्मप्रदेश्किं द्वादशप्रदेशिकम् / तच्चैवम् - एतस्य षट्प्रदेशिकस्योपरि षट्प्रदेशिक एयान्यः प्रतरः स्थाप्यते ततो द्वादशप्रदेशिकं भवतीति 'परिमंडलेणमि' त्यादि इह ओजोयुग्मभेदौ न स्तः युग्मरूपत्वेनैकरूपत्वात्परिमण्डलस्येति तत्र प्रतरपरिमण्डल जघन्यतो विंशतिप्रदेशिकं भवति, तदेवं स्थापनाएतस्यैवोपरि विशतिप्रदेशिकेऽन्यस्मिन् प्रतरे दत्ते चत्वारिंशत्प्रदेशिक घनपरिमण्डलं भवतीति / / अनन्तरं परिमण्डलं प्ररूपितम् / भ० 25 श०३ उ०। साङ्गोपाङ्गविचारे,जं०३वक्ष०।दर्श०। सू०प्र०। आ०म० आ० चू० / परिमण्डलादिसस्थानानां संख्येयासंख्येयत्वविचारः 'चरम' शब्दे तृतीयभागे 1137 पृष्ठे गतः।) संस्थानभेदानाहकइविहेणं भंते ! संठाणे पन्नते? गोयमा! छविहेसंठाणे पण्णत्ता। तं जहा-समचउरसे १णिग्गोहपरिमण्डले 2 साइए 3 वामणे 4 खुज्जे 5 हुंडे 6 / णेरइया णं भंते ! किंसंठाणी पण्णत्ता? गोयमा ! हुंडसंठाणी पण्णत्ता, असुरकुमारा किंसंठाणी पण्णत्ता? गोयमा ! समचउरंससंठाणसंठिया पण्णत्ता, एवं०जावथणियकुमारा! पुढवी मसूरसंठाणा पण्णत्ता, आऊ थिबुयसंठाणा पन्नता, तेऊ सूइकलावसंठाणा पन्नत्ता, वाऊ पडागासंठाणा पन्नता, वणस्सई नाणासंठाणसंठिया पन्नत्ता, वेइंदियतेइंदियचउरिदियसमुच्छिमपंचेंदियतिरिक्खा हुंडसंठाणा पण्णत्ता, गमवक्कंतिया छव्विहसंठाणा समुच्छिममणुस्सा हुंडसंठाण-संठिया पन्नत्ता, गब्मवक्कंतियाणं मणुस्साणं छव्विहा संठाणा पण्णत्ता, जहा असुरकुमारा तहा वाणमंतरजोइसियवेमाणिया वि।[सू०-१५५+] 'कइविहे' णं 'भंते ! संठाणे' त्यादि, तत्र मानोन्मानप्रभाणानि अन्यूनान्यनतिरिक्तानि अङ्गोपाङ्गानि च यस्मिन् शरीरसंस्थाने तत्समचतुरस्रसंस्थानं, तथा नामित उपरि सर्यावयवाश्चतुरस्रालक्षणाऽविसंवादिनोऽधस्तु तदनुरूपं यन्न भवति तन्न्यग्रोधसं-स्थानम्, तथा नाभितोऽधः सर्वावयवाश्चतुरस्रा लक्षणाविसंवा-दिनो यस्योपरि च यत्तदनुरूप न भवति तत्सादिसंस्थानम्, तथा ग्रीवाहस्तपादाश्च समचतुरस्रा लक्षणयुक्ता यत्र संक्षिप्त विकृतं च मध्यै कोष्ठ तत् कुब्जसंस्थानम्, तथा यल्लक्षणयुक्त कोष्ठ चतुरस्रलक्षणोपेतंग्रीवाद्यवयवहस्तपादं च तद्वामनम, तथा यत्र हस्तपादाद्यवयवाः बहुप्रायाः प्रमाणविसंवादिनश्च तद्भुण्डमित्युच्यते। स०१५५ सम०। ('धम्म' शब्दे चतुर्थभागे 2676 पृष्ठे गता वक्तव्यता) (पृथिवीकायिकादीनां संस्थानानि पृथिव्यादिषु शब्देषु।) कृतयुग्मादिभेदेन संस्थानमाहपरिमंडले ण मते ! संठाणे दव्वट्ठयाए किं कडजुम्मे