________________ संठाण 124 - अभिधानराजेन्द्रः - भाग 7 संठाण - वट्टा संठाणा एवं चेव०जाव आयता / एवं पुणरवि एक्केकेणं संठाणेणं पंच वि चारेयव्वा जहेव हेट्ठिल्ला०जाव आयता णं एवं०जाव अहेसत्तमाए एवं कप्पेसु वि०जाव इंसीपब्भाराए पुढवीए। (सू० 725) 'कइ ण' मित्यादि, इह षष्ठसंस्थानस्य तदन्यसंयोगानिष्पन्नत्वेनाविवक्षणात् पञ्चेत्युक्तम् / अथ प्रकारान्तरेण तान्याह- 'जत्थ ण' मित्यादि, किल सर्वोऽप्ययं लोकः परिमण्डलसंस्थानद्रव्यैर्निरन्तर व्याप्तस्तत्र च कल्पनया यानि यानि तुल्यप्रदेशावगाहीनि तुल्यप्रदेशानि तुल्यवर्णादिपर्यवाणि च परिमण्डलसंस्थानवन्ति द्रव्याणि तानि तान्येकपड् क्त्या स्थाप्यन्ते, एकमेकैकजातीयेष्वेकै कपड़तयामोत्तराधर्येण निक्षिप्यमाणेष्वल्पबहुत्वभावाद् यवाकारः परिमण्डलसंस्थानसमुदायो भवति / तत्र किल जघन्यप्रदेशिकद्रव्याणां वस्तुस्वभावेन स्तोकत्वादाद्या पङ्क्तिहत्वा ततः शेषाणां क्रमेण बहुबहुतरत्वाद्दीर्घदीर्घतरा, ततः परेषां क्रमेणाल्पतरत्वात हस्वहस्वतरेव यावदुत्कृष्ट प्रदेशानामल्पतमत्वेन ह्रस्वतमेत्येवं तुल्यैस्तदन्येश्व परिमण्डलद्रव्यैर्यवाकार क्षेत्र निष्पाद्यत इति इदमेवाश्रित्योच्यते- 'जत्थ' ति यत्र देशे एगे' त्ति एक परिमंडले' ति परिमण्डलंसंस्थानं वर्तत इति गम्यते, 'जब-मज्झे ति यवस्येव मध्यमध्यभागो यस्य विपुलत्वसाध यत्त्द् ियवमध्यं, यवाकारमित्यर्थः / तत्र यवमध्ये परिमण्डलसंस्थानानियवाकारनिवर्तकपरिमण्डलसंस्थानव्यतिरिक्तानि कि संख्यातानि ? इत्यादि प्रश्नः, उत्तरं त्वनन्तानियवाकारनिवर्तकेभ्यस्तेषामनन्तगुणत्वात् तदपेक्षया च यवाकारनिष्पादकानामनन्तगुणहीनत्वादिति / पूर्वोक्तामेव संस्थानप्ररूपणा रत्नप्रभादिभेदेनाह- 'जत्थे' त्यादि सूत्रसिद्धम। अथ संस्थानान्येव प्रदेशतोऽवगाहतश्च निरूपयन्नाहवट्टे णं भंते ! संठाणे कतिपदेसिए कतिपदेसोगाढे पण्णत्ता ? गोयमा ! वट्टे संठाणे दुविहे पण्णत्ता, घणवट्टे य पयरवट्टे य / तत्थणं जे से पयरवट्टे से दुविहे पण्णत्ता, तं जहा-ओयपएसे य जुम्मापएसे य। तत्थ णं जे से ओय पएसिए से जहन्नेणं पंचपएसिए पंचपएसोगाढे उक्कोसेणं अणंतपएसिए असंखेजपएसोगाढे / तत्थ णं जे से जुम्मपएसिए से जहन्नेणं वारसपएसिए वारसपएसोगाढे उक्कोसेणं अणंतपएसिए असंखेज्जपएसोगाढे। तत्थ णं जे से घणवट्टे से दुविहे पण्णत्ता, तं जहा- ओयपएसिए य जुम्मपएसिए य / तत्थ णं जे से ओयपएसिए से जह० सत्तपएसिए सत्तपएसोगाढे प०, उक्कोसेणं अणंतपएसिए असंखेजपएसोगाढे पण्णत्ता, तत्थ णं जे से जुम्मपएसिए से जहन्नेणं वत्तीसपएसिए बत्तीसपएसोगाढे प०, उक्कोसेणं अणंतपएसिए असंखेजपएसोगाढे / / तंसे णं भंते ! संठाणे कतिपदेसिए / कतिपदेसोगाढे प०? गोयमा ! तंसे णं संठाणे दुविहे पण्णत्ते तं जहा-घणतंसे य पयरतंसे य / तत्थ णंजे से पयरतंसे से दुविहे पण्णत्ता, तं जहा-ओयपएसिए य जुम्मपएसिए य / तत्थ णं जे से ओयपएसिए से जह० तिपएसिए तिपएसोगाढे प० उक्कोसेणं अणंतपएसिए असंखेज्जपएसोगाढे / तत्थ णंजे से जुम्मपएसिए से जहन्नेणं छप्पएसिए छप्पएसोगाढे प०, उक्को सेणं अणंतपएसिए असंखेज्जपएसोगाढे प०। तत्थ णं जे से घणतंसे से दुविहे 50, तं जहा-ओपपएसिए जुम्मपएसिएय। तत्थ णं जे से ओयपएसिए से जहन्नेणं पणतीसपए सिए पणतीसपएसोगाढे उक्कोसेणं अणं-तपएसिए तं चेव / तत्थ णं जे से जुम्मपएसिए से जहन्नेणं चउ-प्पएसिए चउप्पएसोगाढे प० उक्को० अणतपएसिए तं चेव / / चउरंसे णं भंते ! संठाणे कतिपदेसिए ? पुच्छा, गोयमा ! चउरंसे संठाणे दुविहे प० भेदो जहेव बट्टस्स० जाव तत्थ णं जे से ओयपएसिए से जहन्नेणं नवपएसिए नवपएसोगाढे प०, उक्कोसेणं अणंतपएसिए असंखेजपएसोगाढे प० / तत्थ णं जे से जुम्मप-देसिए से जहन्नेणं चउपएसिए चउपएसोगाढे प०, उक्कोसेणं अणंतपएसिए तं चेव / तत्थ णं जे से घणचउरंसे से दुविहे पण्णत्ता, तं जहा ओयपएसिए जुम्मपएसिए य / तत्थ णं जे से ओयपएसिए से जहन्नेणं सत्तावीसइपएसिए सत्तावीसति-पएसोगाढे, उक्कोसेणं अणंतपएसिए तहेव / तत्थ जे से जुम्मपएसिए से जहन्नेणं अट्ठपएसिए अट्ठपएसोगाढे पण्णत्ता, उक्को०अणंतपएसिए तहेव / आयए णं भंते ! संठाणे कतिपदेसिए कतिपए-सोगाढे प०? गोयमा ! आयए णं संठाणे तिविहे पण्णत्ता, तं जहासेढिआयते पयरायते घणायते / तत्थणं जे से सेढिआ-यते से दुविहे पण्णत्ता, तं जहा-ओयपएसिए य जुम्मपएसिए या तत्थ णं जे ओयप० से जह० तिपएसिए तिपएसोगाढे उक्को अणंतपएतं चेव, तत्थ णं जे से जुम्मपएसे से जह० दुपएसिए दुपएसोगाढे, उक्कोसेणं अणंता तहेव / तत्थ णं जे से पयरायते से दुविहे प०, तं जहा-ओयपएसिए य जुम्मपएसिए य। तत्थ णं जे से ओयपएसिए से जहन्नेणं पन्नरसपएसिए पन्नरसपएसोगाढे, उक्कोसेणं अणंता तहेव / तत्थ णं जे से जुम्मपएसिए से जहन्नेणं छप्पएसिए छप्पएसोगाढे उक्कोसेणं अणंता तहेव / तत्थ णं जे से गणायते से दुविहे प० तं जहा-ओयपएसिए जुम्मपएसिए / तत्थ णं जे से ओयपएसिए से जहन्नेणं पणयाली-सपएसिए पणयालीसपएसोगाढे उक्कोसेणं अणंत० तहेव / तत्थ णं जे से जुम्मपएसिए से जह०वारसपएसिए वारसपएसोगाढे उक्कोसेणं अणंततहेव।। परिमंडले णं भंते ! संठा