________________ संजोग 116 - अभिधानराजेन्द्रः - भाग 7 संजोग तथा चैत्रः कुण्डली इत्यनेनापि विधिवाक्येन न चैत्रकुण्डलयोरन्यतरविधानम्, तयोः सिद्धत्वात्, पारिशेभ्यात् संयोगविधानम्। तस्मादस्त्येव संयोगः” इति / तन्निरस्तं दृष्टव्यम् / संयुक्तद्रव्यस्वरूपावभासव्यतिरे के णापरस्य संयोगस्य प्रत्यक्षे निर्विकल्पके सविकल्पकेषाऽप्रतिभासस्य प्रतिपादितत्वात् / न च संयुक्तप्रत्ययान्यथानुपपत्या संयोगकल्पनोपपन्ना, निरन्तरावस्थयोरेव भावयोः संयुक्तप्रत्ययहेतुत्वात् / यावच्च तस्यामवस्थायां संयोगजनकत्वेन संयुक्तप्रत्ययहेतुत्वेन ताविष्येते, तावत्संयोगमन्तरेण संयुक्तप्रत्ययहेतुत्वेन तद्विचयो कि नेष्येते ? किं पारम्पर्येण? न च सान्तरे बने निरन्तरावभासिनी बुद्धिः मुख्यपदार्थानुभवपूर्विकाऽरसतत्प्रत्ययत्वेनानुपचरितत्वात्। 'न चैत्रः कुण्डली' इत्यादौ चैत्रसम्बन्धि कुण्डल निषिध्यते विधीयते वा, न संयोगः / न च सम्बन्धव्यतिरेकेण चैत्रस्य कुण्डलसम्बन्धानुपपत्तिरिति वक्तुं शक्यम्, यतश्चैत्रकुण्डलयोः किं सम्बन्धिनोः स सम्बन्धः, उत-असम्बन्धिनोः, नासम्बन्धिनाः हिमवद्विन्ध्ययोरिवासंबन्धिनोः सम्बन्धानुपपत्तेः / न चासम्बन्धिनोभिन्नसम्बन्धेन तदभिन्नं सम्बन्धित्वं शक्यं विधातुम् / विरुद्धधर्मध्यासेन भेदाता नापि भिन्नम्। तत्सद्भावेऽपि तयोः स्वरूपेणासम्बन्धित्वप्रसङ्गात्; भिन्नस्य तत्कृतोपकारमन्तरेण तत्सम्बन्धित्वायोगात् , ततोऽपरोपकारकल्पनेऽनवस्थाप्रसङ्गात्। सम्बन्धिनोस्तु सम्बन्धपरिकल्पनं व्यर्थम्, सम्बन्धमन्तरेणापि तयोःस्वत एव सम्बन्धिस्वरूपत्वात्। यत्तूक्तम्-'विशिष्टावस्थाव्यतिरेकेण क्षितिबीजोदकादीनां नाड् कुरजनकत्वम् सा च विशिष्टावस्था तेषां संयोगरूपा शक्तिः। तदसादरम्; यतो यथा विशिष्टावस्था-युक्ताः क्षित्यादयः संयोगमुत्पादयन्ति, तथा तदवस्थायुक्ता अडरादिकमपि कार्य निष्पादयिष्यन्तीति व्यर्थ संयोगशक्तेस्त-दन्तरालवर्त्तिन्याः परिकल्पनम्। अथ संयोगशक्तिव्यतिरेकेण न कार्योत्पादने कारणकलापः प्रवर्तत इति निर्बन्धः, तर्हि संयोगशक्त्युत्पादनेऽप्यपरसयोगशक्तिव्यतिरेकेण नासी प्रवर्तत इत्यपरा संयोगशक्तिः परिकल्पनीया, तत्राप्यपरेत्यनवस्था / अथ तामन्तरेणाऽपि शक्तिमुत्पादयन्ति, तर्हि कार्यमपि तामन्तरेणैवाड़ कुरादिकं निर्वर्तयिष्यन्तीति व्यर्थ संयोगशक्तेः तदन्तरालवर्त्तिन्याः कल्पनम्। न च विशिष्टावस्थाव्यतिरेकेण पृथि-व्यादयः संयोगशक्तिमपि निर्वर्तयितुं क्षमाः, तथाऽभ्युपगमे सर्वदा तनिर्वर्तनप्रसङ्गादड़ कुरादेरप्यनवर तोत्पत्तिप्रसङ्गः / न चान्य-तरकर्मादिसव्यपेक्षाः संयोगमुत्पादयन्ति क्षित्यादय इति नाय दोषः, कर्मोत्पत्तावपि संयोगपक्षोक्तदूषणस्य सर्वस्य तुल्यत्वात् / तस्मादेक सामग्य - धीनविशिष्टात्पत्तिमत्पदार्थव्यतिरे के ण नापरः संयोगः / तस्य बाधकप्रमाणविषयत्वात्,साधकप्रमाणाभावाच्च / यस्तु 'संयुक्ते द्रव्ये एते' इति, 'अनयोर्वाऽयं संयोगः' इतिव्यपदेशः, स भेदान्तरप्रतिक्षेपाऽप्रतिक्षेपाभ्यां तथाऽवस्थोत्पन्नवस्तुद्वयनिबन्धन एव,नातोऽपरस्य संयोगस्य सिद्धिः / नचाक्षणिकत्वे तयोः स सम्बन्धी युक्तः / तत् सम्बन्धस्य सगवायस्य निषिद्धत्वात्, निषेत्स्यमानत्वाच्च / न च तजन्यत्वादसा तत्सम्बन्धी, अक्षणिकत्वे जनकत्व विरोधस्य प्रतिपादयिष्यमाणत्वात् / क्षणिकत्वेऽपि तयो रे कसामर, यधीना नैरन्तर्योत्पत्तिरेव, नापरसंयोग इति 'रचनावत्त्वाद' इति अत्र हेतोर्विशेषणस्य संयोग-विशेषस्य रचनालक्षणस्याऽसिद्धः तद्वतो विशेष्यस्याप्यसिद्धि-रिति स्वरूपासिद्धत्वम् / सम्म०१ काण्ड। संजोगवियोगतो य लब्भइ जहा दो महुरातो दाहिणा, उत्तरा य / तत्थुत्तरातो वाणियतो दक्खिणं गतो, तत्थ एगो वाणियगो तप्पडिमो तेण से पाहुण्ण कयं / ताहे ते निरंतरं ते मित्ता जाया, अम्हं थिरतरा पीती होउ त्ति जइ अम्ह पुत्तो धूया य जायइ तो संजोग करिस्सामो। ताहे दक्खिणेण उत्तरस्स धूया वरिया, दिन्नाणि बालाणि, एत्थंतरे दक्षिणमहुरा, वाणिओ मतो, पुत्तो से तम्मि ठाणे ठितो। अण्णया सो पहाई, चउद्दिसिं चत्तारि सोव-निया कलसा ठविया ताण वाहिं रोप्पिया। ताणं बाहिं तंबिया, ताण बाहिं मट्टिया / अण्णा य पहाणविही रइया। ततो तस्स पुरतो पुटवाए दिसाए सोवन्निओ कलसो नट्ठो। एवं चउद्दिसिं पि, एवं सव्वे नट्ठा, उट्ठियस्स णहाणपीढं वि नटुं, तस्स अधिती जाया। जाव घरं पविट्टो ताहे भोयणबिही उवट्ठविया, ताहे सोवण्णियरुप्पमयाणि थालाणि रइयाणि, तत्थ एक्ककं भायणं नासिउमारद्धं, सोय पेच्छति नासते जा वि से मूलपत्ती सा वि णासिउमारद्धा / ताहे तेण गहिया, जत्तिय गहियं तत्तिय ठिय, सेसं नटुं ततोगतो सिरिघरं जो एइ सो वि रित्तओ। जं पि निहाणपउत्तं तं पि नट्ट / ज पि आभरणं तं पि नऽत्थिाज पिबुड्डिपउत्तं ते विभणन्ति-तुमं न याणामो,जो बि दासीवग्गो सो वि नट्टो / ताहे चिंतेइ / पव्वयामि। पव्वइतो सामाइयाणिएक्कारस अगाणि पद्रियाणि / ततो तेण खडेण हत्थगएण कोऊहल्लेण हिंडइ, जइ पेच्छेन्जामि विहरंतो उत्तरम-हुरं गतो / ताणि वि रयणाणि ससुरकुलं गयाणि, ते य कलसा, तहा हि सो उत्तरमाहुरो वाणितो उवगिज्जतो अन्नया कयाई मज्जई, तरस मज्जमाणस्स ते कलसा गया। ताहे सा तेहिं चेव पमजितो, भोयण-वेलाए सव्यं भोयणभंडं उवट्ठियं सोवि साहू भिक्ख अडतो तं घरं पविट्ठो। तत्थ सत्थवाहस्स धूया पढमजोव्वणे वट्टमाणी वीयणय गहाय अच्छइ। ताहे सो साहू तं भोयणभडं पेच्छइ। सत्थवाहेण भिक्खा नीणाविया। गहिए वि अच्छई, ताहे पुच्छई-किं भयव! एवं चेडिं पलोवेह / ताहे सो भणई-न मम चेडीए पओयणं / एयं भोयणभंडगं पलो एमि / ततो पुच्छई-कतो एयरस आगमो ? सो भणइअजयपज्जयागयं, तेण भणियं-सब्भावं साह, तेण भणियं-मम बहायंतस्स एव चेव पहाणविही उवट्ठिया / एवं सव्वो वि जेम-णवेलाए भोयणविही सिरिघराण वि भरियाणि दिवाणि अदिट्ठपु-व्वा य वाणियगा आणित्ता देंति। ताहे सो भणइ-एयं सव्वं मम आसि / सो पुच्छइ इह ताहे साहूकहेई। पहाणादि जइन पत्तियसि भोयणपत्ती खंड पेच्छ जाव ढोइयं चड त्ति लग्गं पिउणो नामं साहइ / ताहे नायं एस सो जामाओ, ताहे सो उद्वित्ता अक्यासेऊण परुतो पच्छा भणई / एयं सव्वं तव तदवत्थ अच्छई / एसा पुव्वादिन्ना चेडी पडिच्छसु त्ति / सो भणइ-पुरिसो वा पुटवं कामभोगे विप्पजहई, कामभोगावा पुटव पुरिसं विप्पजहं