________________ संजोग 111 - अभिधानराजेन्द्रः - भाग 7 संजोग आद्यस्याधस्तादध ऊर्यभायेनद्वयं द्वितीयस्य त्वधएकोऽणुः स्थाप्यः, P स्थापना 1- 100 ओजःप्रदेश घनत्र्यत्रं पञ्चत्रिंशत्प्रदेशं पञ्च त्रिंशत्प्रदेशावगाढं च, तत्र च तिर्यनिरन्तराः पश्चाऽणयो न्यस्यन्ते तेषा वाधोऽधः क्रमेण तिर्यगय चत्वारस्त्रयो द्वावेकश्वाणुः स्थाप्यन्ते, स्थापना गगगगगगगन वात्र गल अस्य च प्रतरस्योपरि सर्वपङ् क्तिष्क न्त्यान्त्यपरमाणुपरिहारेण दश, तथैव तेषा मुपर्यु परिषट् त्रय एक श्वेति| क्रमेणाणयःस्थाप्याः, तेषां स्थापना इति मीलिताः पञ्चत्रिंशद्भवन्ति 3, युग्मप्रदेशघनत्र्यस्रं चतुष्प्रदेशं चतुष्प्रदेशावगाढं च, तत्र च प्रतरत्र्यस्त्र एव त्रिप्रदेशे एकतरस्योपये कोऽणुर्दीयते, ततो मीलिताश्चत्वारो भवन्ति / ओजःप्रदेशं प्रतरचतुरस्र नवप्रदेश नवप्रदेशावगाद च / तत्र च तिर्यग्निरन्तरं त्रिप्रदेशास्तिस्रः, पङ् यतयः का स्थाप्याः / स्थापना 1 युग्मप्रदेश प्रतरचतुरस्रचतुष्प्रदेश प्रतरायतस्यैवोपरि तथैव तावन्तोऽणवःस्थाप्याः, ततो द्विगुणाः षट् द्वादश भवन्ति / / (धनपरिमण्डलस्थापना परिणाम' शब्दे पञ्चमभागे 568 पृष्ठे गता।) न चैतान्यतीन्द्रियत्वेनातिशायिगम्यत्वात् सर्वथाऽनुभवमारोपयितुं शक्यन्ते, स्थापनादिद्वारेण च कथञ्चिच्छक्यानीति तथैव दर्शितानीति गाथात्रयभावार्थः। उक्तः परमाणूनामितरसंयोगः। सम्प्रति तमेव प्रदेशानामाहघम्माइपएसाणं, पंचण्ह उजो पएससंजोगो। तिण्ह पुण अणाईओ, साईओ होति दुण्हं तु // 42 / / धर्मादीनां-धर्माधर्माकाशजीवपुद्गलानां प्रदेशाः-उक्तरूपा धर्मादिप्रदेशास्तेषां पञ्चानाम् इति सम्बन्धिनां धर्मादीनां पञ्चसंख्यत्वेन पञ्चसंख्यानाम्, तुः पुनरर्थः, संयोग इति गम्यते। स च श्रुतत्वाद्धर्मादिभिः स्कन्धैस्तथा तदन्तर्गतैर्देशैः प्रदेशान्तरैश्च सजातीयेतरैः, असौ किमित्याह-प्रदेशाना संयोगःप्रकृतत्वादि-तरेतरसंयोगाख्यः प्रदेशसंयोगः, उच्यते इति शेषः / अस्यैव वि-भागमाह-त्रयाणां पुनः, पुनः-शब्दस्य विशेशद्योतकत्वात् धर्मा-धर्माकाशप्रदेशानां धर्मादिभिरेव त्रिभिस्तेषामेव देशैः प्रदेशान्त-रैश्च प्रकृतत्वादितरेतरसंयोगः अनादिः-आदिविकलःसदा संयु-क्तत्वादेषाम्, सादिकः-आदियुक्तो भवति द्वयोः पारिशेष्याजीवप्रदेशपुद्रलप्रदेशयोः, तथाहि-संयुज्यन्ते वियुज्यन्ते संसारि-जीवप्रदेशाः कर्मपुदलप्रदेशाश्च परस्परं धर्मादिप्रदेशैश्च सह, तुशब्दो विशेष द्योतयति / स चायं जीवप्रदेशानां धर्मादित्रयदेशप्रदेशापेक्षया पुदलस्कन्धाद्यपेक्षया च सादिसंयोगः, धर्मादिस्कन्धत्रयापेक्षया त्वनादिः पुदलप्रदेशानामपि धर्मादिस्कन्धत्रयापेक्षयाऽनादिः, शेषापेक्षया तु सादिः / इह च धर्मादिस्कन्धानां तद्देशानां च यः परस्परं संयोगः सन प्रदेशसंयोगमन्तरेणेति तदभिधानत एवोक्तो मन्तव्यः / अप्रदेशस्य तु परमाणोर्धर्मादिभिः संयोग उक्तानुसारतः सुज्ञान एव इति नोक्त इति गाथार्थः। उक्तः प्रदेशानामितरेतर संयोगः, सम्प्रत्यभिप्रेतानभिप्रेतभे दरूपं तमेवाहअभिपेयमणमिपेओ, पंचसु विसएसु होइ नायव्वो। अणुलोमोऽभिप्पेओ, अणभिप्पेओ अ पडिलोमो 143 / / 'अभिपेय' त्ति अभिप्रेतः 'अनभिप्पेओ' त्ति चस्य गम्यमानत्वादनभिप्रेतच, प्रक्रमादितरेतरसयोगः / किमित्याह-पञ्चसु विषयेषु शब्दादिपञ्चकगोचरे, अर्थादिन्द्रियमनसां तद्ग्रहणप्रवृत्तौ ग्राह्य-ग्राहकभावः, स चाभिप्रेतार्थविषयोऽभिप्रेतः, अनभिप्रेतार्थविषयस्त्वनभिप्रेतो भवतिज्ञातव्यः / आह-अस्त्वेवाभिप्रेतानभिप्रेतार्थविषयत्वेनाभिप्रेतः अनभिप्रेतश्चेतरेतरसंयोगः, अभिप्रेतानभिप्रेतार्थी तु काविति, अत्रोच्यतेअनुलोम इति इन्द्रियाणां प्रमोदहेतुतयाऽनुकूलश्रव्यकाकलीगीतादिरभिप्रेतः, अनभिप्रेतश्च प्रतिलोम उक्त विपरीतकाकस्वरादिरिति गाथार्थः। इह गाथापश्चान मनोनिरपेक्षप्रवृत्त्यभावेऽपीन्द्रियाणां प्राधान्यमाश्रित्य तदपेक्षयाऽभिप्रेतोऽनभिप्रेतश्चार्थः उक्तः, सम्प्रति मनोऽपेक्षया तमेवाहसव्वा ओसहजुत्ती, गंधज्जुत्ती य भोयणविहीय। चतुष्प्रदेशावगाढ़ च, तत्र च तिर्यनिरन्तरं द्विप्रदेशे द्वे पङ्क्ती स्थाप्येते, स्थापना-२ नि ओजःप्रदेशं घनचरतुत्रं सप्तविंशतिप्रदेशं सप्तविंशतिप्रदेशाव गाढंच, तत्र च नवप्रदेशस्य प्रतरचतुरस्रस्यैवाध उपरिच तथैव नव नवागवः स्थाप्याः, ततस्त्रिगुणा नव सप्तविंशतिर्भवति 3, युग्म-प्रदेश धनचतुरस्त्रम् अष्टप्रदेशमष्टप्रदेशावगाढं च। तत्र चतुष्प्रदेशस्य प्रतरस्यैवोपरि चत्वारोऽन्ये स्थाप्याः, ततो द्विगुणाश्चत्वारोऽष्टी भवन्ति / / ओजःप्रदेश श्रेण्यायतं त्रिप्रदेश-त्रिप्रदेशावगाद च / तत्र च तिर्यग् निरन्तरास्त्रयोऽणवः स्थाप्याः। स्थापना१, गगगयुग्मप्रदेश श्रेण्यायतं द्विप्रदेश द्विप्रदेशावगाढं च / तत्र च तथैवाणुद्रयं न्यस्यते, स्थापना२- जब ओजःप्रदेश प्रतरायतं पञ्चदशप्रदेश पञ्चदशप्रदेशावगाढे च। तत्र प्राग्वत् पङ्क्तित्रयेपञ्च पञ्चाणवः स्थाप्याः, स्थापना गिनगा 3- युग्मप्रदेशं प्रतरायतं षट्प्रदेशंषट्प्रदेशावगाढं च, गम तत्र च प्राग्वत्पतिद्रये त्रयस्त्रयोऽणवः स्थायाः स्थापना ४-जनन ओजः प्रदेशं घनायतं पञ्चचत्वारिंशत्प्रदेशं पञ्चचत्वारिंशत्प्रदेशावगाढं च / तर पञ्चदशप्रदेशस्य प्रतरायतस्यैयाध उपरि च तथैव पञ्चदश पञ्चदशाणयः स्थाप्याः, ततस्विगुणाः पञ्चदश पञ्चचत्वारिंशद्भवन्ति 5, युग्मप्रदेशंघनायतं द्वादशप्रदेशद्वादश-प्रदेशावगाढ च।तत्रचषट्प्रदेशस्य