________________ संजोग 110 - अभिधानराजेन्द्रः - भाग 7 संजोग तथा स्विगुणरूक्षेण, त्रिगुणरूक्षः पञ्चगुणरूक्षेणेत्यादि, तथा द्विगुणरूक्ष- तत इयत एव संस्थानभेदाः, 'घणपयर' त्ति घनं च प्रतरं च घनप्रतरं शतुर्गुणरूक्षेण, चतुर्गुणरूक्षः षड्गुणरूक्षणेत्यादि, एवं द्विगुणाधि- प्राकृतत्वाद्विन्दुलोपः, सर्वत्र च प्रतरपूर्वक एव घनः प्ररूप्यते इहापि कसम्बन्धो भावनीयः, नत्वेकगुणस्त्रिग्धः एकगुणस्निग्धेन द्विगुणस्निग्धेन तथैवोपदर्शयिष्यते,ततः प्रतरघन इति निर्देशः प्राप्तः, अल्पाक्षरत्वात्तु या सम्बध्यते, द्विगुणस्निग्धो द्विगुणस्निग्धेन त्रिगुणस्निग्धेन वा यावदन- घनशब्दस्य पूर्वनिपातः / ततश्चैकैकं परिमण्डलादि प्रतर घनं च, न्तगुणस्निग्धोऽप्यनन्तगुणस्निग्धेन समगुणेनैकगुणाधिकेन वा। एवमेक- भवतीति गम्यते / तथा प्रथमम्-आद्यं वर्जयतित्यजतीति प्रथमवर्जगुणरूक्ष एकगुणरूक्षेण द्विगुणरुक्षेण वा, द्विगुणरुक्षो द्विगुणरूक्षेण त्रिगुण- परिमण्डलरहितं वृत्तादिसंस्थानचतुष्कमित्यर्थः 'ओयपएसे य' त्ति रूक्षेण वा यावदनन्तगुणरूक्षोऽप्यनन्तगुणरूक्षेण समगुणेनैकगुणाधिकेन ओजःप्रदेशं च विषमसंख्यपरमाणुकं 'जुम्मे य' त्ति प्रक्रमाद् युग्मप्रदेश वेति / अन्ये त्वाः-एकगुणादिस्वस्थानापेक्षया द्विगुणेन रूपाधिकेन च, उभयत्र चः समुच्चये। इह च घन-प्रतरभेदमेव वृत्तादीत्थ भिद्यते, सम्बध्यत इति। अयमत्र विशेषः खलुशब्देन सूच्यते, तथा चैककस्य ततः प्रतरवृत्तमोजःप्रदेश युग्मप्रदेशच, तथा घनवृत्तमोजःप्रदेशंयुग्मप्रदेश स्वस्थानापेक्षया द्विगुणो द्विक एव, स च रूपाधिकरिखक एव इति च, एवं व्यसादिष्वपि चतुर्विध भावनीयम् / परिमण्डल वर्जनीयं च, त्रिगुणेनैवैकगुणस्य सम्बन्धः / तथा द्विगुणस्य पञ्चगुणेन, त्रिगुणस्य सप्त- समसंख्याणुष्वेव तस्य सम्भवेनैवविधभेदासम्भवात, तथा च द्विविधमेव गुणेन, चतुर्गुणस्य नवगुणेन, पञ्चगुणस्यैकादशगुणे-नेत्यादि / उक्तंच- परिमण्डलमिति गाथार्थः। "समनिद्धयाइ बंधो, न होइ समलुक्खया वि य न होइ / वेमाइनिद्ध- इह च परिमण्डलादि प्रत्येक जघन्यमुत्कृष्ट च, तत्रोत्कृष्ट लक्खत्तणेण बंधो उ खंधाणं / / 1 / / " सर्वमनन्ताणुनिष्पन्नमसंख्यप्रदेशावगाढ चेत्येकरूपत याऽनुक्तमपि सम्प्रदायाज्ज्ञातुं शक्यमिति तदुपेक्ष्य जधन्यं "दोण्ह जहण्णगुणाणं, निद्धाणं तह य लुक्खदव्वाणं। तु प्रतिभेदमन्यान्यरूपतया न तथेति तदुपदर्शनार्थमाहएगाहिए वि य गुणं, ण होति बंधस्स परिणामो / / 2 / / पंचग वारसगं खलु, सत्तग वत्तीसगं तु वट्टम्मि। णिद्धविउणाहिएणं, बंधो निद्धस्स होइ दव्वस्स। तिय छक्कग पणतीसा, चत्तारिय हुंति तंसम्मि।।३०।। लुक्खविउणाहिएण य, लुक्खस्स समागमं पप्प / / 3 / " नव चेव तहा चउरो, सत्तावीसा य अट्ठ चउरंसे। स्निग्धरूक्षपरस्परबन्धविचारणायां तु समगुणयो विषमगुणयोर्वा तिगदुगपन्नरसेऽवि य, छच्चेव य आयए हुंति / / 4 / / जधन्यवर्जयोर्बन्धपरिणतिरिति विशेषः / तथा चाह - “बज्झंति पणयालीसा वारस, छडभेया आययम्मि संठाणे। णि लुक्खा, विसमगुणा अहव समगुणा जेऽवि / वजित्तु जहन्न-गुणे, | वीसा चत्तालीसा, परिमंडलि हुति संठाणे॥४१॥ बज्झंती पोग्गला एवं // 1 // " इत्यादि, येन विशेषेण संस्थानात् स्कन्धस्य | . आसामर्थः स्पष्ट एव नवरमायते षड्भेदाभिधानमव्यापित्वेन प्रागभेदेनोपादानं तमाविष्कर्तुमाह-'तं संढाण' ति प्राकृतत्वादेवं पाठः, तस्य- 1°°नुदिष्टस्यापि श्रेणिगतभेदद्वयस्याधिकस्य तत्र सम्भवात् ,तथा परिस्कन्धस्य संस्थानम्-आकारस्तत्संस्थानम्, अनेन-हदि विवर्तमान- मण्डलादित्वेऽपि संस्थानानां वृत्तादिभेदानामोजःप्रदेशप्रतरा-दीनामतया प्रत्यक्षेण परिमण्डलादिनाऽनन्तरोक्तप्रकारेणेत्थमित्थं तिष्ठति नन्तरादिष्टत्वात् प्रत्यासत्तिन्यायेन यथाक्रम पञ्चकादिभिः प्रथममुपइत्थस्थं, न तथा अनित्थस्थम्, अनेन नियतपरिमण्डलाद्यन्यतराकार दर्शन, पश्चात परिमण्डलभेदद्वयस्य / तत्रौजः प्रदेशप्रतर-वृत्तं, संस्थानं शेषोऽनियताऽऽकारस्तुस्कन्ध इत्यनयोर्विशेष इत्युक्तं भवति। पञ्चाणुनि-पन्नं पञ्चाकाशप्रदेशावगाढं च तत्रैकोऽणुरन्तरेव स्थाप्यते, आह- स्कन्धानामपि परस्परं बन्धोऽस्तियदुक्तम्- "एमेव य खंधाण, चतसृषु पूर्वादिदिक्षु चैकैकः स्थापना १-युग्मप्रदेशप्रतरवृत्तं दुपएसाईण बंधपरिणामो” त्ति अतः किं न तेषामपीतरेतरसंयोग द्वादशप्रदेश, द्वादश प्रदेशावगाढंच, तत्र हि चतुषु प्रदेशेषु इहोक्तः? उच्यते-उक्त एव, तेषां प्रदेशसद्भावात, प्रदेशानां च 'इयरेय- निरन्तरमन्तवतुरोऽणू निधाय तत्परिक्षेपेणाष्टो रसंजोगो, परमाणूणं तहा पएसाणं इत्यनेनतदभिधानादिति गाथार्थः // 37 // स्थाप्यन्ते,स्थापना 2, ओजःप्रदेशं घनवृत्तं सप्तप्रदेश, संस्थानभेदानाह सप्तप्रदेशावगाढं च, तचैव तत्रैवं तत्रैव पञ्चप्रदेशे प्रतरवृत्ते परिमंडले य वट्टे, तंसे चउरंसमायए चेव। मध्यस्थितस्याणोरूपरिष्टादधस्ताचैकैकोऽणुरवस्थाप्यते, घणपयर पढमबजं, ओयपएसे य जुम्मे य॥३८॥ ततो द्वयसहिताः पञ्च सप्त भवन्ति 3, युग्मप्रदेशं धनवृत्तं द्वात्रिंशत्'लिङ्गं व्यभिचार्यपि' इति प्राकृतलक्षणात सर्वत्र लिङ्ग व्यत्ययः, ततः प्रदेश द्वात्रिंशत्प्रदेशावगाद च, तत्र प्रतरवृत्तोपदर्शितद्वादश-प्रदेशोपरि परिभण्डल, प्रक्रमात् संस्थानमेवमुत्तस्त्राऽपि, तच बहिर्वृत्ततावस्थित- द्वादशान्ये, तदुपरि चत्वारोऽधस्ताच्च तावन्त एवाणवः स्थाप्याः, एते प्रदेशजनितमन्तः शुषिरम्, यथा बलकस्य चशब्द उत्तरभेदापेक्षया मीलिता द्वात्रिंशद्भवन्ति / / ओजःप्रदेशं प्रतस्त्र्ययं त्रिप्रदेश समुच्चये / वृत्तं तदेवान्तःशुषिरविरहितं यथा कुलालचक्रस्य, त्र्यसं त्रिप्रदेशावगाढं च। तत्रच तिर्यनिरन्तरमणुद्वयं विन्यस्याऽऽ- : त्रिकोणं, यथा शृङ्गाटकस्य चतुरसं-चतुष्कोणं. यथा कुम्भिकायाः, द्यस्याध एकोऽणुः स्थाप्यः, स्थापना १-युग्मप्रदेशं प्रतरत्र्यसं षट्प्रदेश, आयतंदीर्घ , यथा दण्डस्य। चः पूर्वभेदापेक्षया समुच्चये। एव अवधारणे। | षट्प्रदेशावगाढं च, तत्र च तिर्यग्निरन्तरं त्रयोऽणवः स्थाप्यन्ते ततः