________________ संजुत्ताहिक 107 - अभिधानराजेन्द्रः - भाग 7 संजोग शकटादिकं न समर्पयति परेषां तथापि तेन संयुक्तेन तेऽयाचित्वाऽप्यर्थक्रियां कुर्वन्ति विसंयुक्ते तु तस्मिरन्ते स्वत एव विनि-वारिता / भवन्ति / / 4 / / अर्थक्रियाकरणक्षमे चतुर्थेऽतिचारे, उपा०१ अ०। संयुक्ताधिकरणम्- अधिक्रियते नरकादिष्वनेनेत्यधिकरणम्, वास्तूदूखलशिलापुत्रकगोधूमयन्त्रकादि संयुक्तम् अर्थक्रियाकरणयोग्यम्, संयुक्तं च तदधिकरणं चेति सभासः। एत्थ सामाचारीसावगेण संजुत्ताणि चैव रसगडादीनि न धरेतव्वाणि, एवं वासीपरसुमादिविभासा।' उपभोगपरिभोगातिरेक' इति उपभोगपरिभोगशब्दार्थो निरूपित एष तदतिरेकः / एत्थ वि सामायारी-उवभोगातिरितं जदि तेल्लामलए बहुए गेण्हति ततो बहुगा बहायगा वचंति तस्स लोलियाए. अण्हविण्हायगा बहायंति, एत्थ पूतरगा आउक्कायवधो, एवं पुप्फतंबोलमादिविभासा, एवं ण वट्टति / काविधी सावगरस उवभोगेण्हाणे? घरे पहायव्वंणऽस्थिताधे तेल्लामलएहिं सीसं घंसिना सव्वे साडेतूणं ताहे तडागाऽऽइतडे निविट्ठो अंजलिहि हाति। एवं जेसु य पुप्फेसुपुप्फकुंथुगाणि ताणि परिहरति। आव०६ अ०। संजुद्ध (देशी) सस्पन्दे, देना० 8 वर्ग 6 गाथा। संजुय पु० (संयुग) संग्रामे, व्य०१ उ०। *संयुत त्रि० बहुविधैर्व्यञ्जनादिभिः सहिते, उत्त० 12 अ० / संजूह न० (संयूथ) निकायविशेषे, अनुयोगभेदे, म० 15 श० / दृष्टिवादस्थाष्टाशीतिसूत्रेषु सप्तमे सूत्रे, स० 147 सम० / सङ्गत युक्तार्थ यूथं पदानां पदयोर्वा समूहः संयूथं, समास इत्यर्थः / स्था० 10 ठा० 3 उ०। सूत्र०। संजोइत्ता अव्य० (संयोज्य) संयोगं कृत्वेत्यर्थे, स्था०१० ठा० संजोइम त्रि० (संयोगिम) संयोगिमं च संयोगस्तेन निवृत्तः "भावादिमः” // 6 / 4 / 21 / / इतीमप्रत्ययः / संयोगनिष्पन्ने, हैम० संजोग पुं० (संयोग) संयुज्यते संयोजनं वा संयोगः / आचा० 1 श्रु०२ अ०१ उ०। समुचितो योगः। पं० सू०१ सूत्र। “आदेो जः" || 8/1 / 245 / / इति यस्य जः / प्रा० / परस्परोचितपदार्थानां योगे, औ० / जीवस्य सम्बन्धे, आचा० 1 श्रु० 8 अ० 1 उ० उत्त० / नानाभवेषु पुत्रकलत्रमित्रशरीरादिसम्बन्धे, आतु०। आचा०। सूत्र०। विशे०। उत्त० / पुत्रकलत्र- | मित्रादिजनिते सम्बन्धे, आचा०१ श्रु० 4 अ० 1 उ०। सम्बन्धे, सूत्र०२ श्रु० 1 अ० / कनचित्सह सम्बन्धे, आव० 4 अ० / पित्रादिभिः सार्द्ध सम्बन्धे, दर्श० 4 तत्त्व। ममत्वकृते सम्बन्धे, आचा० 1 श्रु० 2 अ०६ उ० / अप्राप्ति-पूर्विकायां प्राप्तौ, सम्म० 3 काण्ड। आचा०। संयोगभेदाःसे किं तं संजोए णं? संजोगे चउविहे पण्णत्ते, तं जहादव्न-संजोगे खेत्तसंजोगे कालसंजोगे भावसंजोगे? से किं तं दव्वसं-जोगे? दय्वसंजोगे तिविहे पण्णत्ते, तं जहा-सचित्ते अचित्ते मीसए। से किं तं सचित्ते,? सचित्तेगोहिंगोमिए महिसीहिं महिसए ऊरणीहिं ऊरणीए उट्टीहिं उट्टीवाले, से तं सचित्ते / से किं तं अचित्ते? अचित्ते छत्तेण छत्ती दंडेण दंडी पडेण पडी घडेण घडी कडेण कडी, से तं अचित्ते / से किं तं मीसए ? मीसए हलेणं हालिए सगडेणं सागडिए रहेणं रहिए नावाए नाविए से तं दध्व-संजोगे / से किं तं खित्तसंजोगे? 2 भारहे एरवए हेमए एरण्ण-वए हरिवासए रम्मगवासए देवकुरुए उत्तरकुरुए पुव्वविदेहए अवरविदेहए, अहवा-मागहे मालवए सोरवठ्ठए मरहट्ठए कुंकणए, से तं खेत्तसंजोगे / से किं तं कालसंजोगे? 2 सुसमसुसमाए सुसमाए सुसमदुसमाए दुसमसुसमाए दुसमाए दुसमदु-समाए। अहवा-पावसए वासारत्तए सरदए हेमंतए वसंतए गिम्हए, से तं कालसंजोगे। से किं तं भावसंजोगे? 2 दुविहे पण्णत्ते, तं जहा-पसत्थे अ, अपसत्थे अ। से किं तं पसत्थे? 2 नाणेणं नाणी दंसणेणं दंसणी चरित्तेणं चरित्ती, से तं पसत्थे। से किं तं अपसत्थे ? 2 कोहेणं कोही माणेणं माणी मायाए मायी लोहेणं लोही से तं अपसत्थे। से तं भावसंजोगे। से तं संजोए थे। संयोगः-सम्बन्धः,स चतुर्विधः प्रज्ञप्तः, तद्यथा-द्रव्यसंयोग इत्यादि, सर्व सूत्रसिद्धमेव, नवरं-सचित्तद्रव्यसंयोगेन गावोऽस्य सन्तीति गोमानित्यादि। अचित्तद्रव्यसंयोगेन क्षत्रमस्यास्तीति क्षत्रीत्यादि, मिश्रद्रव्यसयोगेन हलेन व्यवहरतीति हालिक इत्यादि। अत्र हलादीनामचेतनत्वाद् बलीवर्दानां सचेतनत्वान्मिश्रद्रव्यता भावनीया। क्षेत्रसंयोगाधिकारे भरते जातो भरते वाऽस्य निवास इति तत्र जातः (का० 507) "सोऽस्य निवास" इति वाऽणप्रत्यये भारतः। एवं शेषेष्वपि भावना कार्या / कालसंयोगाधिकारे सुषमसुषमायां जातइति “सप्तमी पञ्चम्यन्तेजनेर्ड:" (का० रू० 661) / इति डप्रत्यये सुषमसुषमजः एवं सुषमजादिष्वपि भावनीयम् / भावसंयोगाधिकारे भावः-पर्यायः, स च द्विधाप्रशस्तो ज्ञानादिरप्रशस्तश्च क्रोधादिः, शेषं सुगमम्। इदमपि संप्रयोगप्रधानतया प्रवृत्तत्वाद्रौणाद्भिद्यत इति / अनु०। सम्प्रति सूत्राऽऽलापकनिष्पन्ननिक्षेपस्य सूत्रस्पर्शिकनिर्युक्तेश्च प्रस्ताव इति मन्यमानः संयोग इत्याद्य पदं स्पृशन्निक्षेप्ठ ___ माह नियुक्तिकृत्संजोगे निक्खेवो, छक्को दुविहो उ दव्वसंजोगे। संजुत्तगसंजोगो, नायव्वियरेयरो चेव // 30 // संयोग इति-संयोगविषयः निक्षेपः न्यासः, षट्परिमाणमस्येति षट्कः प्राग्वत्कन्, एतद्भेदाश्च नामस्थाफ्नाद्रव्यक्षेत्रकालभावाः, प्रसिद्धत्वादुत्तरत्र व्याख्यानत उन्नीयमानत्वाच्च नोक्ताः, (अत्र-त्या वक्तव्यता 'वक्खाण' शब्दे 'णामणय' शब्दे 'ठवणाणय' शब्दे च उक्ता) उक्तं पूज्यैः- "आगरो चिय मइसघवत्थुकिरियाफलाभिहाणाई। आगारमयं सव्वं, जमणागार तय