________________ संजय 106 - अभिधानराजेन्द्रः - भाग 7 संजुत्ताहि० 2 विव०। इत्थं तमनुशास्य गतो विवक्षितं स्थानं क्षत्रियः शेषसजयवक्तव्यता तद्न लभ्येत, पूर्वलब्धमपि च पुनस्तदुदये सर्व तद्भ्रश्यतीति। न हित्वाह नियुक्तिकृत् नैव यथा-ख्यातमात्रोपघातिनः संज्वलनाः, किन्तु-शेषचारित्राणामपि काऊण तवचरणं, बहूणि वासाणि सो धुयकिलेसो। देशोपघातिनो भवन्ति,यतस्तेषामुदये तदपि शेषचारिखंसातिचारं भवति, तं ठाणं संपत्तो, संपत्ता न सोयंति / / 404 / / इति गाथार्थः / / 1246 / 1247 / / 1248 // विशे०। सूत्र० / संज्वलयति सुगमैव, नवरं धुताः-अपनीताः क्लिश्यन्त्येषु सत्सु जन्तव इति / दीपयति सर्वसावद्यविरतिमपीन्द्रियार्थसम्पातेवा संज्वलति दीप्यत इति क्लेशाः-रागादयो येन स धुतक्लेशो यत्सम्प्राप्ता न शोचन्ते, शोकहेतु- संज्वलनः / स्था० 4 ठा० 1 उ०। प्रतिक्षणरोषणे, दशा०१०। आ० शारीरमानसदुःखाभावादिति गाथार्थः इतिः परिसमाप्तौ ब्रवीमि पूर्ववत् / म०। सूत्र० / मुहुर्मुहुः क्रोधाग्निना ज्वलने, भ० 12 श० 5 उ० / उत्त०१८ अ०। ऋषभदेवस्य पुत्राणां शतकाभ्यन्तरवर्तिनि चतुर्नवतितमे आ०चू० / स०। पं० सं०। पुत्रे, कल्प०१ अधि०७ क्षण। संजलणकसायसंगय त्रि० (संज्वलनकषायसङ्गत) अल्पतरकल्पसंजयभद्द पुं० (संजयभद्र) साध्वनुकूले संयते, नि०चू० 11 उ०। कषायोद्भवे, पञ्चा० 17 विव०। संजयविरयपचक्खायपावकम्म पुं० (संयतविरतप्रत्याख्यातपाप संजलणतिग न० (संज्वलनत्रिक) संज्वलनक्रोधमानमायारूपे कषायकर्मन) सामस्त्येन यतः संयतः सप्तदशप्रकारसंयमोपेतः, विविधमने त्रये, कर्म०२ कर्म। कधा द्वादशविधे तपसि रतो विरतः संयतश्चाऽसौ विरतश्च, तथा प्रतिहतं संजलणा स्त्री० (संज्वलना) ज्ञानादिगुणोद्दीपनायाम्, उत्त० 10 स्थितिहासतो ग्रन्थिभेदेन विनाशितं प्रत्याख्यातं हेत्वभावतः पुनर्वृद्ध्य संजाणय त्रि० (संज्ञापक) विज्ञे, अनु०। भावेन निराकृतं पापकर्मज्ञानावरणीयादि येन स तथा पुनः कर्मधारयः। संजाय त्रि० (संजात) उत्पन्ने औ०। सुसंयते, ध०३ अधिक। दश०। संजायतिव्वसद्ध त्रि० (सजाततीव्रश्रद्ध) समुत्पन्नोत्कटगुरुरुची, पञ्चा० संजयाऽऽभास पुं० (संयताभास) संयतवदवभासमाने असंयते, आचा० संजायसव त्रि० (सञ्जातश्रद्ध) प्रकर्षेण जातश्रद्धे, सू०प्र० 1 पाहु०। 1 श्रु०२ अ० 1 उ०। रा०। संजयासंजय पुं० (संयतासंयत) देशविरते, भ०६ श०३ उ० / नं०। / संजीवणी स्त्री० (सजीवनी) जीवितदात्र्याम्, सूत्र० 1 श्रु०५ 702 उ० / संजलण पुं० (संज्वलन) ईषज्ज्वलनात्संज्वलनाः, सपदि ज्वलनाद् संजुय न० (संयुग) संग्रामे, षष्ठभागे 'मूलपिंड' शब्दे उदाहृत सिन्धुवा संज्वलनाः। परीषहादिसंपाते चारित्रिणमपि ज्वलयन्तीति संज्वलनाः। राजपालिते नगरे, पिं० / पाइ० ना० / अल्पतरेषु क्रोधादिषु कषायेषु, विशे०। स्था०। परीषहोपसर्गोपनिपाते संजुत्त त्रि० (संयुक्त) मिश्रिते 'कम्मणा तेण संजुत्तो गच्छइ उ परभवं।' यतिमप्यमी समीपज्ज्वलयन्त्येव तेन संज्वलनाः स्मृताः, ते चत्वारः / उत्त० 18 अ० / संबद्धे, उत्त० 1 अ०। क्रोधमानमायालोभाः / कर्म०१ कर्म० / आव० / संजुत्तदव्वसम्मत्त न० (संयुक्तद्रव्यसम्यक्त्व) द्वयोर्द्रव्ययोः संयोगा अथ संजलणाणं उदए' इत्यादिनियुक्ति गुणान्तराधानाय नोपमर्दाय उपभोक्तुमनःप्रीतये पयः-शकरयोरिद गाथोत्तरार्धव्याख्यामाह तत्संयुक्तद्रव्यसम्यक् द्रव्यसम्यक्त्वभेदे, उत्त०२८ अ०। ईसिं सयराहं वा, संपाए वा परीसहाईणं। संजुत्तसंजोग पुं० (संयुक्तसंयोग) 'संजोग' शब्दे वक्ष्यमाणे संयोगभेदे, जलणाओ संजलणा, नाहक्खायं तदुदयम्मि॥१२४६|| उत्त०१अ०। अकसायमहक्खायं, जं संजलणोदए न तं तेणं। संजुत्ताहिगरण पुं० (संयुक्ताधिकरण) अधिक्रियते नरकादिष्वलब्भइ लद्धं च पुणो, भस्सइ सव्वं तदुदयम्मि / / 1247 / / नेनेत्यधिकरणं वासः उदूखलमुशलशिलापुत्रक गोधूमयन्त्रादिनहु नवरिमहक्खाओ, वघाइणो सेसचरणदेसं पि। संयुक्तमर्थक्रियाकरणयोग्यम्, संयुक्तं च तदधिकरणंचेति समासः घाएंति ताणमुदए, होइ जओ साइयारं तं / / 1258|| आव०६ अ० / उपा० / श्रा० / पञ्चा० / तूणीरधनुर्मुशलोदूखलघरट्टाइह संशब्दस्य त्रयोऽर्थाः, तद्यथा-ईपज्ज्वलनात् संज्वलनाः, अथवा- | दिके, ध००२ अधि। 'सयराह' झगिति ज्वलनात संज्वलनाः, यदि वा-परीषहादिसम्पाते / | संजुताहिगरणया स्त्री०(संयुक्ताधिकरणता)अधिक्रियते आत्माचारित्रिणमपि ज्वलयन्तीति संज्वलनाः, तदुदये यथाख्यातचारित्रं न ऽनेनेत्यधिकरणम्। उदूखलादिसंयुक्तं चार्थक्रिया। ध०२ अघि०। संजुत्ताभवति / कुतस्तदुदये तद् न भवति? इत्याह- 'अकसाय' मित्यादि, 'ज' हिगरणे' त्ति संयुक्तम्- अर्थक्रियाकरणक्षममधिकरणम्-उदूखलमुशलादि. तियस्मादकषायं यथाख्यातमुच्यते, तेन करणेन संज्वलन कषायोदये / तदतिचारहेतुत्वादतिधारोहित्र प्रदाननिवृत्तिविषयः, यतोऽसे साक्षाद्यापि हिरसं आधा