________________ संजय 102 - अभिधानराजेन्द्रः - भाग 7 संजय मोपदेशकत्वादिना, विद्यतेऽनया तत्त्वमिति विद्या-श्रुतज्ञानं तथा चर्यत अक्रियावादित्वं चैषां कथञ्चिद्भेदाभेदलक्षणप्रकारान्तराभावेन तदभावइति चरणं-चारित्रं विद्या च चरण च विद्याचरणे तयोः-पारगाः- स्यैवावशिष्यमाणत्वत्, येऽप्युत्पत्त्यनन्तरमात्मनः प्रलयमिच्छन्ति पर्यन्तगामिनो विद्याचरणपारगाः, एवं च वदतोऽयमाशयः-यथा तेषामपि तदस्तित्वाभ्युपगमेऽप्यनुपचरितपरलोकाद्यसम्भवात्, गर्दभालिभिर्धर्माचार्य विद्यार्जनान्निवर्तितोऽह, विद्याचरणपारगत्वाच तत्त्वतस्तदसत्त्व-मेवेत्यक्रियावादित्वम्, उक्तं हि वाचकैः- "ये तैस्तन्निवृत्तौ मुक्तिलक्षणं फलमुक्तम्, ततस्तदर्थ माहनोऽस्मियथा च पुनरिहाक्रियावादिनस्तेषामात्मैव नास्ति, न चावक्तव्यः शरीरेण तदुपदेशस्तथा गुरुन् प्रति चरामि, तदुपदेशासेवनाच विनीत इति सहैकत्वान्यत्वे प्रति, उत्पत्त्यनन्तरप्रलयस्वभावको वा, तस्मिन्नसूत्रार्थः। निर्णिक्ते च कर्तृत्वादिविशेषमूढा एवे" ति, अमीषां तु विचाराक्षमत्वइत्थं विमृश्य तद्गुणबहुमानाकृष्टचेता अपृष्टोऽपि मात्माऽस्तित्वस्य प्राक् प्रत्यक्षानुमानलक्षणप्रमाणद्वयसमधिगम्यत्वेन क्षत्रिय इदमाह साधनात्, तस्य च शरीरात्कथञ्चिद्भिन्नाभिन्नरूपतया तत्र तत्र वक्तव्ये किरियं अकिरिअं विणयं, अन्नाणं च महामुणी। (व्यत्वे) न स्थापितत्वात्, क्षणिकपक्षस्य तु सामुच्छेदिकनियएएहि चउहि ठाणेहिं, मेयन्ने किं पभासई // 23 // वक्तव्यतायाभेवोन्मूलितत्वादिति 2 / विनयवादिनो विनयादेव क्रिया अस्तीत्येवंरूपा, लिङ्ग व्यत्ययान्नपुंसकनिर्देशः, अक्रिया मुक्तिमिच्छन्ति, यत उक्तम्-"वैनयिकवादिनो नाम येषां सुरासुरतद्विपरीता, विनयः-नमस्कारकरणादिः, लिङ्ग व्यत्ययः प्राग्वत्, तथा नृपतपस्विकरितुरगहरिणगोमहिष्यजाविकश्वशृगालजलचरकपोतज्ञान-वस्तुतत्त्वावगमस्तद्भावोऽज्ञानं, चः समुच्चये, महामुने ! सम्यक् काकोलूकचटकप्रभूतिभ्यो नमस्कारणात् क्लेशनाशोऽभिप्रेतो, प्रव्रज्याप्रतिपत्तिगुरुपरिचर्यादिकरणतः प्रशस्ययते! एतैः क्रियादिभि विनयाच्छ्यो भवति नान्यथेत्यध्यवसिताः एतेऽपि न विचारसहिष्णवो, श्चतुर्भिः तिष्ठन्त्येषु कर्मवशगा जन्तव इति स्थानानि-मिथ्याऽध्यव न हि विनयमात्रादिहापि विशिष्टानुष्ठानविकलादभिलषितार्थायाप्तिसायाधारभूतानि तैः 'मेयपणे' ति, मीयत इति मेयंज्ञेयं जीवादिवस्तु रवलोक्यंते, नाऽपि चैषां विनयाहत्वं, येन पारलौकिक श्रेयोहेतुता भवेत, तजानन्तीति मेयज्ञाः क्रियादिभिश्चतुर्भिः स्थानैः स्वस्वाभिप्रायकल्पि तथाहि- लोकरसमयवेदेषु गुणाभ्यधिकस्यैव विनयाहत्वमिति प्रसिद्भिः, तैर्वस्तुतत्त्वपरिच्छेदिन इति यावत्, किम् इति कुत्सितं 'पभासई' त्ति गुणास्तु तत्त्वतो ज्ञानध्यानानुष्ठानात्मका एव, न च सुरादीनामज्ञानाप्रकर्षण भाषन्ते-प्रभाषन्ते, विचाराऽक्षमात्वात्, तथाहि-ये तावक्रिया श्रवाविरमणादिदोषदूषितानामेतेष्वन्यतरस्याऽपि गुणस्य सम्भव इति वादिनस्तेऽस्तिक्रियाविशिष्टमात्मानं मन्यमाना अपि तस्य सदा कथं यदृच्छया विधीयमानस्य तस्य श्रेयोहेतु तेति ?3 / अज्ञानविभुत्वाविभुत्वकर्तृत्वा-कर्तृत्वादिभिर्विप्रतिपद्यन्ते। उक्तं हि वाचकैः वादिनस्त्वाहुः- यथेदं जगत् कैश्चिद् ब्रह्मादिविवर्त्त इष्यते, अन्यैः क्रियावादिनो नाम येषामात्मनोऽस्तित्वं प्रत्यविप्रतिपत्तिः किन्तु स प्रकृतिपुरुषात्मकमपरैर्द्रव्यादिषड्भेदम्, तदपरैश्चतुरार्यसत्या-त्मकम, इतरैर्विज्ञानमयम्, अन्यैस्तु शून्यमेव इत्यनेकधाभिन्नाः पन्थानः, विभुरविभुः कर्ताऽकर्ता क्रियावानितरो मूर्त्तिमान मूर्तिरित्येवमाद्याग्रहो तथाऽऽत्माऽपि नित्यानित्यादिभेदतोऽनेकधैवोच्यते, तत्को ह्येतद्वेद किं पहृत-प्रीतयस्तेऽस्ति माता पिताऽस्ति न कुशलाकुशलकर्मवैफल्यं, न चानेन ज्ञातेन?,अपवर्ग प्रत्यनुपयोगित्वात् ज्ञानस्य, केवलं कष्ट तप न सन्ति गतय इत्येव प्रतिज्ञाश्च / इह च विभुत्वं व्यापित्वम्, तच्चात्मनो एवानुष्ठेय, न हि कष्ट विनेष्टसिद्धिः, तथा चाह- 'अज्ञानिका नाम न घटते, शरीर एव तलिङ्ग-भूतचैतन्योपलब्धेः / न च वक्तव्यमानोऽ येषामियमुपघृतिः, यथेह ज्ञानाधिगमप्रयासोऽपवर्ग प्रति अकिञ्चित्करो, व्यापित्वे सुखदुः खबुद्धीच्छा-द्वेषप्रयत्नधर्माधर्मसंस्कारा नवाऽऽत्मगुणा घोरततपोभिरपवर्गोऽवाप्यते' इति। विचारासहत्वं चैषां विज्ञानरहितस्य इति वचनात्तद्गुणयोर्धर्माधर्मयोरप्यव्यापित्वं, तथा चद्वीपान्तरगतदेव महतोऽपि कष्टस्य तिर्यग्नारकादीनामिवापवर्ग प्रत्यहेतुत्वात्, तदन्तरेण दत्तादृष्टाकृष्टमणिमुक्तादीना नेहागमनं स्यादिति, विभिन्नदेशस्या व्रततपउपसर्गादीनामपि स्वरूपापरिज्ञानतः क्वचित्प्रवृत्त्यसम्भवादिति। प्ययस्कान्तादेरयः प्रभृतिवस्त्वाकर्षणशक्तिदर्शनाद्धर्माधर्मयोरपि एषां च क्रियावादिनामुत्तरोत्तरभेदतोऽनेकविधत्वम्। उक्तं वाचकैः-"एषां शरीरमात्रव्यापित्वेऽपि तद्वद्विप्रकृष्टवस्त्वाकर्षकत्वादिति न तावद्वि मौलेषु चतुर्पु कल्पेष्ववस्थितेषु तद्भेदाः सुबहवोऽवनिरुहशाखा-प्रशाखाभुरात्मा युज्यते / तथाऽविभुरप्यडगुष्ठपर्वाद्यधिष्ठानो यैरिष्यते तेषा निकरवदवगन्तव्याः" तत्र तावच्छतम-शीतं क्रियावादिनाम, अक्रियासकलशरीरव्यापिचैतन्यासत्त्वम्, तदसत्त्वाच्च शेषशरीरावयवेषु वादिनश्व चतुरशीतिसंख्याः, अज्ञानिकाः सप्तषष्टिविधाः, वैनयिकवादिनो शरादिभेदादौ वेदनानुभवासम्भवो, नचैतद् दृष्टमिष्ट वा, एवं सर्वदा द्वात्रिंशत, एवं त्रिषष्ट्यधिकशतत्रय, सर्वेऽपिचामी विचाराक्षमत्वात्कुत्सित कर्तृत्वादिकमपि यथा न युज्यते तथा स्वधिया वाच्यम् 1 / ये प्रभावन्ते इति स्थितमिति सूत्रार्थः। त्यक्रियावादिनस्तेऽस्तीनि क्रियाविशिष्टमात्मानं नेच्छन्त्येव, अस्तित्वे __ न चैतत्स्वाभिप्रायेणैवोच्यते, किन्तुवा शरीरेण सहकत्वान्यत्वाभ्यामवक्तव्यमिच्छन्ति, एकत्वे ह्यविनष्ट इह पाउकरे बुद्धे, नायए परिनिव्वुडे / शरीरावस्थितौ न कदा-चिन्मरणप्रसत्तिः, आत्मनः शरीरानन्यत्वेनाव- विजाचरणसंपन्ने, सच्चे सच्चपरक्कमे // 24 // स्थितत्वात्, तथा मुक्त्यभावाद्यनेकदोधापत्तिश्व, शरीरान्यत्वे तु 'इह' इति -तत् क्रियादिवादिनः किं प्रभाषन्ते ? इत्येवं शरीरच्छेदादो तस्य वेदनाऽभावप्रसङ्गः, तस्मादवक्तव्य एवेति।। रूपं 'पाउकरे' त्ति प्रादुरकार्षीत् -प्रकटितवान् बुद्धः-अवगत