________________ संजय 100 - अभिधानराजेन्द्रः - भाग 7 संजय ततः किमसावकार्षीदित्याहअह राया तत्थ संमंतो, अणागारो मणाऽऽहओ। मए उ मंदपुण्णेणं,रसगिद्धेण घंतुणा / / 7 / / आसं विसज्जइत्ता णं, अणगारस्स सो निवो। विणएणं यहई पाए, भगवं ! इत्थ मे खमे / / 8 / / अह मोणेण सो भगवं, अणगारो झाणमस्सिओ। रायाणं न पडिमंतेइ, तओ राया भयङ्गुओ / / 6 / / संजओ अहमस्सीति, भगवं ! वाहिराहि मे। कुद्धे तेएण अणगारे, दहिज्जा नरकोडिओ।।१०।। अथ राजा तत्र इति-तद्दर्शने सति संभ्रान्तः भयव्याकुलो, यथाऽनगारो-मुनिर्मनागिति-स्तो के नैव आहतः-विनाशितः, सदासन्नमृगहननादित्यभिप्रायः, मया तु मन्दपुण्येन रसगृद्धेन-रसमू-र्छितन 'तुण' त्ति घातुकेन, हननशीलेनेत्यर्थः / ततश्च अश्वं-तुरंग विसृज्यविमुच्य ' प्राग्वत्, अनगारस्य-उक्तस्यैव सः सञ्जयनामा नृपः विनयेन-उचितप्रतिपत्तिरूपेण वन्दते-स्तौति पादौचरणी, अत्यादर - ख्यापक चैतत्, पादावपि तस्य भगवतः स्तवनीयाविति, वक्ति - यथा भगवन् ! अत्र एतस्मिन् मृगव्ये, मम अपराधमिति शेषः, क्षमस्वसहस्व / अथ इत्यनन्तरं मौनेन वागनिरोधात्मकेन 'सो' ति स गर्दभालिनामा भगवान अनगारः ध्यान-धर्मध्यानम् आश्रितः-स्थितः राजानं नृपं न प्रतिमन्त्रयतेन प्रतिवक्ति, यथाऽहं क्षमिध्ये नवेति, ततः तत्प्रतिवचनाभावतो-ऽवश्यमयं क्रुद्ध इति न किमपि मां प्रभाषते इति राजा भयदुतः-अतीव भयत्रस्तो, यथा न ज्ञायते किमसी कुद्धः करिष्यतीति / उक्तवाश्च यथा-संजयः-सञ्जयनामा राजाऽहमरिम, मा भून्नीच एवायमिति सुतरां कोपः इत्येतदभिधानमिति, इति अस्माद्धेतो गवन् ! 'वाहराहि' त्ति ब्याहरसंभाषय मे इति, सुब्ल्यत्ययान्माम्, अथाऽपि स्यात् - किमेव भवान् भयदुत इत्याह-कुद्धःकुपितःतेजसा तपोमाहात्म्यजनितेन ताजेलेश्यादिना अन्नगार: मुनिः दहेत् भस्मसात्कुर्यात नरकोटीः, आस्तां शतं सहस्र थेति / अतोऽत्यन्तभयद्रुतोऽहमिति सूत्रचतुष्टयार्थः। - इदमेव व्यक्तीकर्तुमाह- नियुक्तिकृत्अह आसगओ राया, तं पासिअ संभमागओ तत्थ। भणइ अहा जह इम्हि, इसिवज्झाए मणालित्तो // 368|| वीसजिऊण आसं, अह अणगारस्स एइ सो पासं। विणएण वंदिऊणं, अवराहिं ते खमावेइ॥३६६।। अह मोणमस्सिओ सो, अणगारो नरवइं न वाहरइ / तस्स तवतेयभीओ, इणमटुं सो उदाहरइ // 400 / / कंपिल्लपुराहिवई, नामेणं संजओ अहं राया। तुज्झ सरणागओऽम्हि, निद्दहिहा मा मि तेएणं / / 401 / / गाथाचतुष्टयं स्पष्टमेव / नवरं तं 'पासिय संभमागती' त्ति मुनिरव दृश्यत / इत्यसावपि मया विद्धो भविष्यतीत्याकुलत्वमापन्नः, भणति च-वक्ति च - हा इति खेदे, यथेदानीम् 'इसिवज्झाए' त्ति ऋषिहत्यया मनागपि लिप्तोऽहं-स्वल्पेनैव न स्पृष्टः 'तुब्भ' ति तव शरणागतोऽस्मिः त्वामेव शरणम्-आश्रये प्रतिपन्नोऽस्मि, ततश्च निर्धाक्षीः मानिषेधे, 'इति मा तेजसा तपोजनितेनेति गम्यते इति गाथाचतुष्टयार्थः। इत्थ तेनोक्ते यन्मुनिरूक्तवास्तदाहअभओ पत्थिवा ! तुज्झं, अभयदाया भवाहि य। अणिच्चे जीवलोगम्मि, किं हिंसाए पसञ्जसि ? ||11|| जया सव्वं परिचज्ज, गंतव्यमवसस्स ते। अणिच्चे जीवलोगम्मि, किं रजम्मि पसजसि? ||12|| जीवियं चेव रूवं च, विज्जुसंपायचंचलं। जत्थतं मुज्झसी रायं, पिच्चत्थं नाव बुज्झती / / 13 / / दाराणिय सुया चेव, मित्ता य तह बंधवा। जीवंतमणुजीवंति,मयं नाणुव्वयंति य / / 14 / / नीहरंति मयं पुत्ता, पियरं परमदुक्खिया / पियरो अ तहा पुत्ते, बंधू रायं ! तवं चरे / / 15 / / तओ तेणऽजिए दव्वे,दारे य परिरक्खिए। कीलतं ऽन्ने नरा रायं!, हठ्ठतुट्ठमलंकिया / / 16 / / तेणावि जं कयं कम्म,सुहं वा जइ वा दुहं / कम्मुणा तेण संजुत्तो, गच्छई उ परं भवं / / 17 / / 'अभओ' त्ति अभयं-भयाभावःपार्थिव ! नृपते ! आकारोऽलाक्षणिकः, कस्य?'तुभ' ति तव, न कश्चित्त्वां दहतीति भावः, इत्थं समास्त्रास्थोपदेशमाह- अभयदाता च-प्राणिनां वाणकर्ता भवाहि य'ति भवयथाहि भवता मृत्युभयमेवमन्येषामपीति भावः, चशब्दा योजितः एव, अमुमेवार्थ सहेतुकं व्यतिरिकद्वारे-णाह-अनित्ये अशाश्वते जीवलोके प्राणिगणे, किमिति परिप्रश्ने, हिंसायां प्राणिवधरूपायां प्रसजसि अभिष्वक्तो भवसि? जीवलोकस्य ह्यनित्यत्वे भवानप्यनित्यस्तत्किमिति-केन हेतुना रवल्पदिनकृते पापमित्थमुपार्जयसि ? नैवेदमुचितमिति भावः / इत्थं हिंसात्यागमुपदिश्य राज्यपरित्यागोपदेशमाहयदा सर्वं कोशान्तःपुरादि परित्यज्य-इहैव विमुच्य गन्तव्यं भवान्तमिति शेषः, तदपि न स्ववशस्य किन्तु अवशस्य-अस्वतन्त्रस्य ते-तब, वसति? अनित्ये जीवलोके, ततः किं राज्ये-नृपतित्वे प्रसजति? राज्यपरित्याग एव युक्त इति भावः, पाठान्तरतश्च किं हिंसाया प्रसजसि? इह च पुनर्वचनमादरातिशयख्यापनार्थमिति पुनरूक्तता। जीवलोकाऽनित्यत्वमेव भावयितुमाह-जीवितम-आयुः चः समुच्चर्य, एवेति पूरणे, रूपंच-पिश्तिादिपुष्टस्य शरीरशोभात्मक विद्युतः संपातः संपातः-चलनचमत्कारो विद्युत्सम्पातस्तद्वच्चञ्चलम्-अतीवाऽस्थिर विद्युत्सम्पातचञ्चलं यत्र जीविते रूपे च 'त' ति त्वं मुह्यसि मोह विधत्से मूढश्च हिंसादौ प्रसजसीति भावः, राजन् ! नृपते ! रोल्यार्थ पर