________________ हिंडग 1213- अभिधानराजेन्द्रः - भाग 7 हिंडग दिष्टु क्षीरयाचनेच्छया प्रतिबध्यमानो यो न मिलेत् तस्याप्युपहन्यते उपधिः / किं कारणम् ? एकाकिन: पर्यटनं नोक्तम / एकाकी च पर्यटन प्रमादभाग् भवति अतो व्रजादिप्रतिबन्धेऽप्युपधिरुपहन्यते। यस्तु पुनर्जागर्ति तस्मिन् दिवसेऽभुक्तो न व्रजादिषु प्रतिबध्यते स एवंविधस्तस्मिन् दिवसे मिलन्नपि नोपधिमुपहन्ति। 'जइवि चिरेणं' ति किं बहुना ? जाग्रन्निशि गोकुलादिषु वाऽप्रतिबध्यमानो यद्यपि चिरेण मिलति बहुभिर्दिवसैस्तथाऽप्युपधिस्तस्य नोपहन्यते, अप्रमादपरत्वात्तस्येति। इदानीं गच्छस्य गमनविधिं प्रतिपादयन्नाहपुरओ मज्झे तह म-ग्गओ य ठायंति खित्तपडिलेहा। दाइंतुचाराई, भावासणणाइरक्खट्ठा / / 177 // क्षेत्रप्रत्युपेक्षका एषु विभागेषु भवन्ति-केचन पुरत:-अग्रतो गच्छस्य, केचन मध्ये गच्छस्य, ते हि मार्गानभिज्ञा: / मार्गतश्च -पृष्ठतक्ष तिष्ठन्ति क्षेत्रप्रत्युपेक्षका: / किमर्थं पुरत एव तिष्ठन्ति ? 'दाइंतुश्चाराई' उचारप्रश्रवणस्थानानिदर्शयन्ति गच्छस्य, 'भावासण्णादिरक्ख?' ति भावासण्णो-अणहियासओ, तद्रक्षणार्थम्। एतद्रक्तं भवति-उचारादिना बाध्यमानस्य ते मार्गज्ञा: स्थण्डिलानि दर्शयन्ति। डहरे भिक्खग्गामे, अंतरगामम्मि ठावए तरुणे। उवगरणगहण असहू, व ठावए जाणगं चेगं // 178 / / 'डहरे भिक्खग्गामे ' ति यत्र ग्रामे वासकोऽभिप्रेत: भिक्षा च | अटितुमभिप्रेता तस्मिन् ‘डहरे 'क्षुल्लके ग्रामे सति किं कर्तव्यमत आह'अंतरगामम्भि' अमान्तराल एव यो ग्रामस्तस्मिन् भिक्षार्थ तरुणान् स्थापयेत्, 'उवगरणगहणं' ति तदीयमुपकरणमन्ये भिक्षवो ग्रह्णन्ति, 'असहू व ठावए ' त्ति अथतेतत्स्थापितेतरभिक्षुसत्कमुपकरणं अहीतुन शक्नुवन्ति ततोऽसहिष्णव एव तत्रान्तरग्रामे भिक्षार्थ स्थाप्यन्ते 'जाणगं चेग' तिझंचैकमार्गज्ञं चैकं तेषां मध्ये स्थापयेत् येन सुखेनैवागच्छन्ति। दुरुट्टिअ खुड्डलए,चव भड अगणीय पंत पडिणीए। संघाडेगो धुवक-म्मिओ व सुण्णे नवरि रिखा 11 176 // अथवा-असौ वासकभिक्षार्थमभिप्रेतो ग्रामो दूरे स्थित: स्याद्, उत्थितो वा-उद्घसित: क्षुल्लको वा प्राक् संपूर्णो दृष्टः इदानीमर्द्धमुद्रसितमत: क्षुल्लकः, नव:-प्राग् यस्मिन् स्थाने दृष्टस्तत: स्थानादन्यत्र प्रदेशे जात: “भड ' त्ति भटाक्रान्तो जात: 'अगणि ' त्ति अग्निनां वा इदानीं दग्ध: प्रान्त:- प्राक् शोभनो दृष्ट इदानीं प्रान्तीभूतो विरूपो जात: 'पडिणीए' त्ति प्रत्यनीकाक्रान्त इदानीं जात: प्राक् प्रतिलेखनाकाले प्रत्यनीकस्तत्र नासीत् इदानी तु आयात:, पूर्वप्रतिलेखिते ग्रामे एवंविधे जाते सति दूरोत्थितादिदोषाभिभूते सति किं कर्तव्यम् ? 'संघाड' त्ति तत्र सङ्घाटक; स्थाप्यते, पाश्चात्यप्रव्रजितमीलनार्थम् एगोवि त्ति सङ्घाट- | काभावे एक: स्थाप्यते साधु: 'धुवकम्मिओ' त्ति ध्रुवकर्मिकोलोहकारा- | दिस्तस्य कथ्यते-यथा वयमन्यत्र ग्रामेयास्यामः, त्वया पाश्चात्यसाधुभ्यः कथनीयं- यथाऽनेन मार्गेणागन्तव्यमिति, एवं तावत् वसति ग्रामे 'एस विही' / 'सुण्णे नवरि रिक्ख' त्ति यदा त्वसौ शून्यो ग्रामस्तदा किं कर्तव्यम् ? 'नवरि रिक्ख' त्ति वर्मनि-अनभिप्रेते तिरश्चीनं रेखाद्वयं पाल्यते, येन तु वर्त्मना गतास्तत्र दीर्घा रेखां कुर्वन्ति।यदातुपुनरेभिरुक्तदोषैर्युक्तौन भवति सग्रामस्तदा तत्रैव या वसतिस्तस्यां प्रविशन्ति। ततश्च येते भिक्षार्थमन्तरालग्रामे स्थिता आसन्तेषां मध्ये यदि वसतिमार्गज्ञो भवति ततस्तस्यामेव वसतौ आगच्छन्ति, न कश्चित्प्रति पालयति। एतदेवाहजाणंतठिएँ ता एउ, वसहीए नत्थि कोइ पडियरइ। अण्णाए जाणते-सुवावि संघाड धुवकम्मी।।१८०॥ 'जाणंतठिए' मार्गाभिज्ञे स्थिते तस्यां वसतावागच्छन्ति 'नत्थि कोइ पडियरइ' ति न कश्चित् तान् प्रतिपालयति बहि:-स्थित:, 'अण्णाए' त्ति यदा तस्या: पूर्वप्रत्युपेक्षिताया वसतेव्याघात: संजात: किन्त्वन्या, तस्यामन्यस्यां वसतौ जातायां 'अजाणतेसु वावि' अथवा-ये ते भिक्षानिमित्तं स्थिता: पश्चादागमिष्यन्ति तेषु अजानत्सु 'संघाडधुवकम्मि' त्ति वसतिपरिज्ञानार्थ सङ्घाटको बहिः स्थाप्यते, धुवकर्मिकोलोहकारस्तस्य कथ्यते, यदुत-साधव आगमिष्यन्ति तेषामियं वसतिदर्शनीया कथनीया वेति। इदानीं ये ते भिक्षार्थं पश्चाद्ग्रामे स्थापितास्तै: किं कर्त्तव्यमत आहजइ अन्भासे गमणं, दूरे गंतुं दुगाउयं पेसे। ते वि असंथरमाणा, इंती अहवा विसज्जंति / / 161 // यदि अभ्यासे-आसन्ने गच्छस्ततस्ते 'गमणं' त्ति गच्छसमीपमेव गच्छन्ति, 'दूरे' त्ति अथ दूरे गच्छस्ततो गन्तुं द्विगव्यूत-गत्वा क्रोशद्वयं, किम् ? 'पेसे' ति एकं श्रमणं गच्छसमीपे प्रेषयन्ति? 'तेवि असंथरमाणा इति' तेऽपि गच्छगता: साधव: असंस्तरमाणा:-अतृप्ताः सन्त: किं कुर्वन्ति ? 'एंति' आगच्छन्ति, क?- यत्र ते साधवो भिक्षया गृहीतया तिष्ठन्ति, अथ चतृप्तास्ततस्तंसाधुं विसर्जयन्ति यदुत-पर्याप्तमस्माकं, यूयं भक्षयित्वाऽनगच्छत। 'संगारे' त्ति दारं, व्याख्यातं, तत्प्रसङ्गाकायातं च व्याख्यातम्। इदानीं वसतिद्वारमुच्यते, तत्प्रतिपादनायेदमाहपठमवियाए गमणं, गहणं पडिलेहणा पवेसो उ। काले संघाडेगो, वसंथरंताण तह चेव / / 152 // 'पढम' त्ति तस्यां च वसतौ गमनं-प्राप्ति: कदाचित्प्रथमपौरुष्यां भवति, कदाचिच्च ‘बितियाए' त्ति द्वितीयपौरुष्यां गमनं: प्राप्तिरित्यर्थः। 'गहणं' ति दंडउंछयणदोरयचिलिमिलीणं कृत्वा ग्रहणं वृषभाः प्रविशन्ति। पुनश्च 'पडिलेहणा' तावसतिप्रमार्जयन्ति पसो' तिततोगच्छ:प्रविशति काले' त्तिकदाचिदिक्षाकाल एव प्राप्तास्ततश्चंको विधि:? अत आह-सनाटकएको वसति प्रमार्जयति अन्ये मिक्षार्थ व्रजन्ति। 'एगोव' ति यदा सङ्घाटको न पर्याप्यते तदा एको गीतार्थो वसति प्रत्युपेक्षणार्थ प्रेष्यते, यदा तु पुनरेको