________________ हिंडग 1212- अभिधानराजेन्द्रः - भाग 7 हिंडग न्मानंतरन्ति-शक्नुवन्तितावन्मात्रं गृह्णन्ति तैश्च बालादिभिः,जघन्येन- / खुड्डलिआ' इत्येवमादि 'छ8 ठाणट्टिओ होति' षष्ठेद्वारे स्थानस्थितो जघन्यत: 'जहाजायं' रजोहरणं चोलपट्टकश्च, एतदशक्नुवद्भिरपि ग्राह्य भवति। द्वारगाथेयम्। शेषम् उपकरणं तरुणा: अभिग्रहिका: विरिश्चन्ति-विभजन्ति बालादि इदानीं नियुक्तिकृतोपन्यस्तंस गारद्वयं सत्कम्। भाष्यकृद्व्याख्यानयन्नाहयदा तु पुनराभिग्रहिका नसन्ति तदा-- आओसे संगारो, अमुई वेलाएँ निग्गए ठाणं। आयरिओवहि बाला-इयाण गिण्हंति संघयणजुत्ता। अमुगत्थ वसहिमिक्खं, बीओ खग्गूडसंगारो // 11 // दो सुत्ति उण्णिसंथा-रए य गहणेकपासेणं // 6 // (भा०) 'आओसे ' त्ति प्रदोषे 'संगारो' त्ति संडे केत: आचार्येण कर्त्तव्य:, आचार्योपधिं 'बालाइयाण' ति बालादीनां च संबन्धिनमुपधिंगृह्णन्ति, कथम् ? 'अमुई वेलाए' त्ति अमुकया वेलया यास्यामः, पुनश्च 'निग्गए के ? 'लंघयणजुत्ता' येऽन्ये शेषा अनाभिग्रहिका: संहननोपेतास्ते ठाणं अमुगत्थ' निर्गतानां सताम् अमुकत्र स्थानविश्रामसंस्थानं गृह्णन्ति, कथं पुनर्गृह्णन्ति ते उपाधिं ? 'दो सुत्तिउ' ति द्वौ सौत्रिकी करिष्यामः, 'वसहि' ति अमुकत्र वसतिर्भविष्यतिवासको भविष्यकल्पौ एक और्णिक: कल्प: संस्तारकश्चशब्दादुत्तरपट्टकश्च, एषां ग्रहणम् जीत्यर्थः, 'भिक्ख' त्ति अमुकत्र ग्रामे भिक्षाटनं कर्तव्यम्, एकस्तावदयं 'एक्कपासेणं' त्ति ग्रहणम् एकस्मिन् पार्श्वे-एकत्र स्कन्धे ग्रहणं करोति 'सङ्गार:' संड्.केतः। 'बितिओ खग्गूडसंगारो' त्ति द्वितीय: संकेत: द्वितीये तुपार्श्वे स्कन्धे पात्रकाणि गृह्णन्ति, आत्मीयांतूपछि विण्टलिका खग्गूडस्य दीयते। कृत्वा यत्र स्कन्धे उपधिः कृतस्तयैव दिशा कक्षायां करोति। सचैवमाहइदानीम् 'अधिकरणतेणे' त्ति अमुमवयवं रतन चेव कप्पइ, नीयदुवारे विराहण दुविहा। व्याख्यानयन्नाह पण्वण बहुतरगुणे, अणिच्छ बीउव्व उवहीवा ||2 // (भा०) आउज्जोवण वणिए, अगणि कुडुवी कुगम्म कम्मरिए। 'रत्तिं न चेव कप्पति' त्ति रात्रौ साधूनां गमनं न कल्पते, द्विविधतेणे मालागारे, उन्भामग पंथिए जंते॥१०॥ (भा०) विराधनासंभावात्, यत उक्तं-दिवाऽपि तावत् - 'नीयदुवारे विराहणा ते हि यदि सशब्दं व्रजन्ति ततश्च लोको विबुध्यते, विबुद्धश्च सन् दुविह' ति दिवाऽपि तावदयं दोष: "नीयदुवारं तमसं, कोट्टगंपरिवज्जए" 'आउज्जोवण' त्ति अप्काययन्त्राणि योज्यन्तेवहनाय सञ्जीक्रियन्ते। इति वचनात्, नीचद्वारे द्विविधा विराधना सलमस्कत्वाद् आस्तां अथवा- 'आउ' ति अप्कायाय योषितो विवुद्धा व्रजन्ति 'जोवणं' त्ति तावद्रात्रौ, एष चधर्मश्रद्धयान निर्गच्छति। 'पणवण बहुतरगुण' त्ति पुनश्च धान्यप्रकर: तदर्थ लोको याति, प्रकरो-मर्दनं धान्यस्य, लाटविषये तस्य प्रज्ञापना-प्ररूपणा क्रियते, तत्र रात्रिगमने बहवो गुणा दृश्यन्ते, 'जोवणं धण्णपइरणं भण्णइ', 'वणिय' त्ति वणिजो-बाल का बालवृद्धादय: सुखेन गच्छन्तिरात्रौ, न तृषा बाध्यन्त इति। 'अणिच्छ' विभातमिति कृत्वा व्रजन्ति / 'अगणि' ति लोहकारशालादिषु अनि: त्ति अथ तथाऽपि नेच्छतिगमनम् 'बितिओव' त्ति द्वितीयस्तस्य दीयतेप्रज्वाल्यते 'कुडुंबि' त्ति कुटुम्बिन: स्वकर्मणि लगन्ति 'कुगम्म' त्ति तदर्थे मुच्यत इति / 'उवहीव' त्ति उपधिस्तस्य दीयते जीर्णा, तदीयश्च कुत्सितं कर्म येषां ते कुकर्माण: मात्सिकादयः कुत्सिता मारा: कुमारा:- शोभनो गृह्यत इति, मा भूत्तत्पार्चे स्थितमुपधिं स्तेनका आच्छेत्स्यन्ति। सौकरिका:, एषां बोधो भवति रात्रौ पूत्कारयता, 'तेणे' त्ति स्तेनकानां इदानीमसावेकाकी यदिस्वपिति तत्रो दोष: प्रमादजनितस्ततश्चोपधिच, 'मालाकार ' त्ति मालिका विबुध्यन्ते 'उडभामग' ति पारदारिका रुपहन्यते, उपहतश्चाकल्प्यो भवति। विबुध्यन्ते 'पंथिए' त्ति पथिका विबुध्यन्ते 'जंते' त्ति यान्त्रिका: विबुद्धा एतदेवाहसन्तो यन्त्राणि वाहयन्ति चाक्रिकादयः। सुवणे वीसुवघातो, पडिबज्झंतो अजो उन मिलेज्जा! तत्र यदुक्तं प्राक् 'नटे खग्गूडसिंगारो' तत्रेदमक्ते नियुक्ति कृता जमाणअप्पडिबज्झण,जइविचिरेणंनउवहम्मे // 13 // (भा०) सझगारकरणमात्रम्, इह पुनः स एव नियुक्तिकारः ससझगार: कया स्वापे 'वीसुं' एकाकिनो निद्रावशे सति, को दोष:? 'उवघाउ' त्ति यतनया कर्त्तव्यः? कूस्यां च वेलायां कर्त्तव्य: ? इत्येदाह तस्यैकाकिन: सुप्तस्य उपधिरुपहन्यते, सह्योकाकी स्वपन, प्रमादवान् संगार बीय वसही, तइए सण्णी चउत्थ साहम्मी। भवति रुयाद्यभियोगसंभवात्, ततश्च निद्रावशं प्राप्तस्य उपधिरुपहन्यते, पंचमगम्मि अवसही, छ8 ठाणहिओ होति॥ 176 // अतोऽकल्पनीयो भवति परिष्ठापनीयश्चासौ / गच्छे तु स्वपतोऽपि 'संगार' त्ति सङ्केतोऽभिधीयते तद्विधिर्वक्तत्य: 'बितिय वसहि' त्ति नोपहन्यते, किं कारणम् ? यतस्तत्र केचित्सूत्रपौरुषीं कुर्वन्ति, अन्ये द्वितीये द्वारे वसति: कर्तव्य, पूर्वप्रत्युपेक्षित्ता तस्या व्याघाते वा द्वितीयप्रहरेऽर्थानुचिन्तनं कुर्वन्ति, तृतीये तु प्रहरे आचार्य उत्तिष्ठति वसतेग्रहणविधिवक्तव्य:, 'ततिए सण्णि' त्ति तृतीयेद्वारे संज्ञी श्रावको ध्यानाद्यर्थ, चतुर्थे तु प्रहरे सर्व एव भिक्षव उत्तिष्ठन्ति, ततश्च रात्रे कोऽपि वक्तव्य:, 'चउत्थ साहम्मि' त्ति चतुर्थे द्वारे साधर्मिका वक्तव्याः, प्रहर: शून्यः, ततो नोपहन्यते उपधिः / एकाकिनस्तु जागरण नास्त्यत 'पंचमगम्मि अ वसहि' त्ति पश्चमे द्वारे वसतिर्वक्रव्या-'विच्क्षिज्जा | उपघात:, 'पडिबझंतेवजो उन मिलेज्ज' त्ति प्रतिबध्यमानो बा व्रजा