________________ हिंडग 1205 - अभिधानराजेन्द्रः - भाग 7 हिंडग गीतार्थमिश्र-गीतार्थेन सह, इतस्तृतीयो विहारो नानुज्ञातोनोक्तो जिनवरैः। किमर्थमित्यत आहसंजमआयविराहण, नाणे तह दंसणे चरित्ते अ। आणालोव जिणाणं, कुय्वइ दीहं तु संसारं / / 122 // संयमविराधना आत्मविराधना तथा ज्ञानदर्शनचारित्राणां विराधना, आज्ञालोपश्च जिनानां कृतो भवति, तथा अगीतार्थ एकाकी हिण्डन् करोति दीर्घ च संसारमिति। इदानीमेव (नियुक्ति) गाथां भाष्यकारो व्याख्यानमाहसंजमतो छक्काया, आयाकंटऽट्ठिाजीरगेलने। नाणे नाणायारो, देसण चरगाइवुग्गाहे // 67 / / 'संजमतो छक्काया' संयमविराधनमङ्गीकृत्य षट्कायविराधना संभवति।'आय' त्ति आत्मविराधना संभवति, कथं ? 'कंटऽविजीरगेलण्णे' कण्ट केभ्यः अस्थिशकलेभ्यः आहारस्याजरणेन तथा ग्लानत्वेन। 'नाणे' ज्ञानविराधना भवति, कथं ? स हिण्डन ज्ञानाचार न करोति, 'दंसण चरगाइउग्गाहे' दर्शनविराधना, कथं संभवति? स ह्यगीतार्थश्चरकादिभिर्युद्ग्राह्यते, ततश्चापेति दर्शमन् , किं पुनः कारणं चारित्रं न व्याख्यातम् ? उच्यते-ज्ञानदर्शनभावे चारित्रस्याप्यभाव एव द्रष्टव्यः। द्वारम्। एवं तावदेकः कारणिको 'निक्कारणिओयसोविठाणट्ठिओ दूतिजंतओ य भणिओ इदानीमनेकान् प्रत्युपेक्षकान् प्रतिपापयन्नाहणेगावि होंति दुविहा, कारणनिक्कारणे दुविहभेओ। जं एत्थं नाणतं, तमहं वोच्छं समासेणं // 123 // अनेकेऽपि द्विविधा भवन्ति, कतमेन द्वैविध्येन? अत आह 'कारणनिकारणि' ति कारणमङ्कीकृत्य अकारणं चाङ्गीकृत्य द्विविधाः, 'दुविहभेद' त्ति पुनधिो भेदः, ये ते कारणिकास्ते स्थानस्थिता 'दूइज्जमानाश्च'येऽपि ते निष्कारणिकास्तेऽपि स्थानस्थिता 'दूइजमानाच। तत्थ जे कारणिआ दूतिजंतगा ठाणठिआ अ ते तहेव असिवादिकारणेहिं जहापुटवं एगस्स गमणविहिं वक्खाणंतेण भणिअं, जे वि निक्कारणिआ दूइजंता ठाणद्विआ य तेऽवि तह चेव थूभाइहिं, 'जं एत्थ नाणत्तं यदत्र नानात्वं यो विशेषस्तमहं वक्ष्ये समासतः।। इदानीमनन्तरगाथोक्ताः सर्व एव सामान्येन चतु विधाः साधवो भवन्ति। जयमाणा विहरंता, ओहाणा हिंडगा चउद्घाउ। जयमाणा तत्थ तिहा,नाणहादसणचरित्ते / / 124 // 'यती' प्रयत्ने यतमानः-प्रयत्नपराः विहरन्तः-विहरमाणा मासकल्पेन पर्यटन्तः 'ओहाण' त्ति अवधावमानाः; प्रव्रज्यातोऽवसर्पन्त इत्यर्थः, तथा आहिण्डकाः-भम्रणशीलाः, एवमेते चतुर्विधाः, इदानीं "यथोद्दशं निर्देशः "इति न्यायाद्यतमाना उच्यन्ते-'जयमाणा तत्थ तिहा' यतमानास्त्रिप्रकाराः, कथं? 'नाणदंसणचरित्ते' तत्थ णाणट्ठा कधंजयन्ति? जदि आयरिआणं जंसुअं अत्थो वा पग्गहिअ अण्णाय से सत्ती अस्थि घेत्तुं धारेउं वा ताहे विसञ्जावेत्ता अत्ताणं अन्नओ वचंति, एवं चेव दंसणपभावगाणं सत्थाणं अट्ठाए वश्चंति, तत्त्वार्थादीनां, तथा चरित्तट्ठाए देसंतरंगयाण केणइ कारणेणं, तत्थ जदि पुढविकाइयाइपउरं ततो न चरितं सुज्झइ ताहे निग्गच्छन्ति, एसा चरित्तजयणा खलु एवं तिविहा समासतो समक्खाया। दारं। इदानीं विहरमाणका उच्यन्ते, अत आह–'विहरंता वि अदुविहा' विहरमाणका द्विप्रकाराः, गच्छगता निग्गया चेव' एतदेव-व्याख्यानयन्नाहपत्तेयबुद्ध जिणक-प्पिया य पडिमासु चेव विहरता। आयरिअथेरवसभा, मिक्खू खुड्डा न गच्छम्मि / / 125 / / प्रत्येकबुद्धा जिनकल्पिकाश्च प्रतिमाप्रतिपन्नाश्य-- 'मासाई सत्तंता' इत्येवमादि एते गच्छनिर्गता विहरमाणकाः / इदानी गच्छप्रविष्टा उच्यन्ते-'आयरिअ' आचार्यः-प्रसिद्धः, स्थविरा-यःसीदन्तंज्ञानादौ स्थिरीकरोति, वृषभो-वैयावृत्त्यकरणसमर्थः भिक्षवः-एतद्व्यतिरिक्ताः, क्षुल्लकाः प्रसिद्धाः, एते गच्छगता गच्छनिर्गताश्च' इत्थमुपन्यासःप्राक् कृतः, तत्कस्माजिनकल्पिकादयो गच्छनिर्गता आदौ व्याख्याताः? उच्यते जिनकल्पिकादीनां प्राधान्यख्यापनार्थम्, आहः प्रथममेव कस्मादित्थं नोपन्यासः कृतः ? उच्यते-तेऽपि जिनकल्पिकादयो गच्छगतपूर्वा एवास्यार्थस्य ज्ञापनार्थम्, आह-प्रत्येकबुद्धा न गच्छनिर्गताः, न, तेषामपि जन्मान्तरे तन्निर्गतत्वसद्भावात्, यतस्तेषां नव पूर्वाणि पूर्वाधीतानि विद्यन्ते। ओघ०। (अवधावनवक्तव्यता ओहाक्ते' शब्दे तृतीयभागे।) अधुना ये ते गच्छगता विहरमाणकास्तेषामेव विधिं प्रतिपादयन्नाहपुण्णम्मि मासकप्पे, वासावासासु जयणसंकमणा। आमंतणा य भावे, सुत्तत्थ न हायई जत्थ / / 128 / / मासकल्पे-मासावस्थाने पूर्णे सति तथा 'वासावासासु' त्ति वर्षायां वासो वर्षावासः तस्मिन् वा यो वास कल्पस्तस्मिन् पूर्णे सति / पुनश्च यतनया-संक्रामणया क्षेत्रसंक्रान्तिः कर्तव्या। किं कृत्वा ?-'आमंतणा य'त्ति आमन्त्रणं आचार्यः शिष्यानामन्त्रयति पृच्छति क्षेत्रप्रत्युपेक्षकप्रेषणकाले, चशब्दादागतेषु क्षेत्रप्रत्युपेक्षकेषु क्षेत्रगमने वा, 'भावे' त्ति आगतेषु क्षेत्रप्रत्युपेक्षकेषु भावं प्रतीक्षत, कस्य किंक्षेत्रं रोचते ? तत्र सर्वेषां मतं गृहीत्वा यत्र सूत्रार्थहानिर्न भवति तत्र गमने करिष्यत्याचार्यः / इदनीमेनामेव गाथां व्याख्यानयति, अत्र यदुपन्यस्ते 'जयणसंकमण' त्ति तद् व्याख्यानयन्नाहअप्पडिलेहियदोसा, वसही भिक्खं च दुल्लहं होज्जा। बालाइगिलाणाण व, पाउग्गं अहव सज्झाओ // 126 // अप्रत्युपेक्षणे दोषा भवन्ति, ते चामी-'वसहि'त्ति कदाचिद्वसतिर्दुर्लभा भवेत्, तथा भिक्षा वा दुर्लभा भवेत्, तथा बालादिग्लानानां प्रायोग्य दुर्लभं भवेत। अथवा-स्वाध्यायो दुर्लभः, मांसाद्याकीर्णत्वात्। तस्मात् किम् ? तम्हा पुष्वं पडिले-हिऊण पच्छा विहीऍ संकमणं। पेसेइ जइ अणापु-च्छिउंगणं तत्थिमे दोसा।। 130 //