________________ हासुस्सित 1203 - अभिधानराजेन्द्रः - भाग 7 हिंडग हासुस्सित पुं० (हासोत्सृत) हासेन युक्त उत्सृतो हृष्टो हासोत्सृतः। त्कृत्रिमश्च स्वत एव उभावप्यचित्तौ ज्ञायेते, तद्ग्रहणं तु अनाचीएतया हसितमुखे प्रहृष्टे, व्य०२ उ०। बृ०। तेन साम्प्रतं संवर्तितःसन्गृह्यते इति यतिव्यवहार इति॥३३५।। सेन० हाहकिय त्रि० (हाहाकृत) धिगिति भणनपूर्वकं थूत्कृते, बृ०३ उ०। / 3 उल्ला०। हाहा अव्य० (हाहा) दुःखार्तलोकवचने, जं० 2 वक्ष० / विपा०। | हिंगुलयसमुग्गय पुं० (हिड्डुलकसमुद्गक) हिड्डुलकरक्षार्थसम्पुटे, जी० गन्धर्वविशेषे, प्रज्ञा०१पद। 3 प्रति०४ अ०। हाहाभूअपुं० (हाहाभूत) हाहा इत्येतस्य शब्दस्य दुःखार्तलोकेन करणं | हिंगुसिवपुं० (हिङ्गुशिव) हिडमयशिवलिङ्गे, स्था०४ ठा०३ उ०।दश। हाहोच्यते / तद्भूतः प्राप्तो यः कालः स हाहाभूतः / हाहेति शब्दं प्राप्ते ('ठवणाकम्म' शब्दे चतुर्थभागे 1684 पृष्ठे व्याख्यातमेतत्।) काले, भ०७ श० 6 उ०। हिंगोल न० (हिङ्गोल) मृतकभक्ते, यक्षदियात्राभोजने च / आचा०२ "दुस्समदुसमाए समाए हाहामूए काले भविस्सइ" जं०२ | श्रु०१चू०१ अ०४ उ०। वक्ष० हिंडग पुं० (हिंडक) पर्यटके साधौ, सूत्र०१श्रु०२ अ०३ उ०। हि अव्य० (हि) यस्मादर्थे, विशे० / सूत्र० / रत्ना० / निश्चिते, ध०३ इदानीं हिण्डक उच्यतेअधि० / अष्टछ / प्रति० / पुनरर्थे, विशे० / भावनासूचने, पञ्चा० 14 उवएस अणुवएसा, दुविहा अहिंडआ समासेणं। विव०। एवकारार्थे, पञ्चा०२ विव०। प्रशान्तिभावातिशये, अनु०।। उवएस देसदसण, अणुवएसा इमे होति॥११८।। हिअ त्रि० (हृत) "इत्कृपादौ" ||1128 || कृपादित्वादत उपदेशहिण्डका, अनुपदेशहिण्डकाश्य / एवं द्विविधा हिण्डकाः इत्वम् / अपहृते, स्थानान्तरे गमिते च / प्रा०१ पाद। समासतः सङ्केपेण / 'उवएस' त्ति उपदेशहिण्डको यो देशदर्शनार्थ *हित न० कल्याणकप्रापके, दश०५ अ०१ उ०। सूत्रार्थोभयनिष्पन्नो हिण्डते-विहरति। 'अणुवदेस'त्ति अनुपदेशहिण्डका किंकर्तव्यमित्याह इमे भवन्ति वक्ष्यमाणकाःअप्पहियं कायध्वं, जइ सक्का परिहियं च पयरेजा। चक्के थूभे पडिमा, जम्मण निक्खमण नाण निव्वाणे। अत्तहियपरहियाणं, अत्तहियं चेव कायव्वं // महा०४ अ०। संखडि विहार आहा-र उवहि तह दंसणट्ठाए। 116 // हिअअ न० (हृदय) "स्वार्थे कश्च वा" || 812 / 165 / / इति चक्र-धर्मचक्रं स्तूपो-मथुरायां प्रतिमा-जीवन्त-स्वामिसंबन्धिनी प्राकृते स्वार्थिक कप्रत्ययः! अन्तः करणे, प्रा०२ पाद / पुरिकायां पश्यति, 'जम्मण' त्ति जन्मयत्रार्हता सौरिकपुरादौ व्रजति, हिअडड न० (हृदय) "योगजाश्चैषाम् // 8111430 // इति निष्क्रमणभुवम्-उज्जयन्ता द्रि द्रष्टुं प्रयाति, ज्ञानं यत्रैवोत्पन्नं तत्प्रदेश स्वार्थे डडप्रत्ययः। “फोडेंति जे हिअडडं अप्पणउं।" अन्तःकरणे, दर्शनार्थ प्रयाति निर्वाणभूमिदर्शनार्थं प्रयाति / संखडीप्रकरणं तदर्थ प्रा० / हिअडा फुट्टितड त्ति करिकालक्खेवं काई / प्रा०४ पाद। व्रजति, 'विहारे ति विहारार्थं व्रजति, स्थानाजीण ममात्रेति-'आहार' हिअपवित्ति स्त्री० (हितप्रवृत्ति) परार्थपरमार्थकरणे, पं०व०२ द्वार।। त्ति यस्मिन् विषये स्वभावेनैव चाहारः शोभनस्तत्र प्रयाति / 'उवहित्ति हिअय न० (हृदय)"इत्कृपादौ" ||1128 // इति आदेर्ऋत अमुकत्र विषये उपधिःशोभनोलभ्यत इत्यतः प्रयाति, 'तह दंसणट्ठाए' इत्त्वम्। हिअयं / अन्तःकरणे, प्रा०१ पाद। तथा रम्यदेशदर्शनार्थ व्रजति। * हितक पुं० हितकारिणी, कल्प०१ अधि०३ क्षण। एते अकारणा सं-जयस्स असमत्त तदुभयस्स भवे। हिअयगमणिज्जा स्त्री० (हृदयगमनीया) हृदयप्रह्लादिहगतशोकाद्युच्छेदि- ते चेव कारणा पुण, गीयत्थविहारिणो भणिआ। 120 / कायाम्, कल्प०१ अधि०३ क्षण। एतान्यकारणानि संयतस्य, किंविशिष्टस्य ? असमत्ततदुभयस्यहिंगुन० (हिड) रामटदेशोद्भवे वृक्षे, हिङ्गौ च।यस्य निर्यासो हिङ्गु द्रव्यम् / असमाप्तसूत्रार्थोभयस्य संयतस्य भवन्ति अकारणानीति। 'ते चेव त्ति तान्येव धर्मचक्रादीनि कारणानि भवन्ति, कस्य ? 'गीयत्थविहारिणो' हिंगुरुक्ख पुं० (हिडवृक्ष) वृक्षविशेषे, यस्य निर्यासो हिड्ड भवति, भ० 6 गीतार्थविहारिणः सूत्रार्थोभयनिष्पन्नस्यदर्शनादिस्थिरीकरणार्थ विहरत श०३उ०। हिंगुलय न० (हिड्डुलक) स्वनामख्याते वर्णकद्रव्ये, ज्ञा०१ श्रु०१०। / तथा चाह-- सूत्र० / आचा० / उत्त० / खनिजोऽपि हिङ्गुलः "जोअणसयं तु गंतुं' गीयत्थो य विहारो, विइओ गीत्थमीसिओ मणिओ। इत्यक्षरबलात् प्रवहणादागतोऽचित्ती भवति कृत्रिमस्य तदचित्तत्वे किं एत्तो तइअविहारो, नाणुनाओ जिणवरेहिं / / 121 // वाच्यम् ? तथापि तस्य सचित्तताव्यवहारः क्रियते, तत्र को हेतुरिति 'गीयत्थो' गीतार्थानां विहारः-विहरणमुक्तम् / 'विइता प्रश्नः, अत्रोत्तरम्-हिङ्गुलः खानिजो योजनशतादेः परत आयातत्वा- गीयत्थमीसिओ' द्वितीयो विहार:-द्वितीयं विहरणं ल। इति।