________________ हत्थिणार 1181 - अभिधानराजेन्द्रः - भाग 7 हम्म जिनास्त्रयोऽत्र जायन्ते, शान्तिः कुन्थुररस्तथा। हस्तिनं व्यापाद्याऽऽत्मनो बृत्तिं कल्पयत्सु बौद्धसाधुषु, सूत्र०२ श्रु० आहिमालूसार्वभौमा, द्विभुजस्ते महीभुजः।। 5 // 6 अ०। ('अद्दगकुमार' शब्दे प्रथमभागे 560 पृष्ठे हस्तितापसमतं मल्लिश्च समवासार्षी-तेन चैत्यचतुष्टयी। व्याख्यातम्) अत्र निर्मापिता श्राद्ध-वीक्ष्यते महिमाऽद्भुता॥६॥ हत्थिदीवपुं० (हस्तिद्वीप) राजगृहनगरबाहिरिकाया नालन्दाभिधानाया भासतेऽत्र जगन्नेत्र-पवित्रीकारकारणम्। उत्तरपूर्वस्यां दिशि खण्डे, स्था०६ ठा०३ उ०। भवनं चाम्बिकादेव्या, यात्रिकोपप्लवच्छिदः // 7 // हत्थिपाल पुं० (हस्तिपाल) पापायां मध्यमायां नगयाँ स्वनामख्याते जाह्नवी क्षालयत्येत-चैत्यभित्तीः स्ववारिभिः। राजनि, यस्य शालायां वीरजिनो निर्वृतः / स०५ सम०। ती०। कल्लोलोच्छालितैर्भूयो, भक्त्या स्नात्रचिकीरिव // 8 // हत्थिपिप्पली स्त्री० (हस्तिपिप्पली) गजपिप्पल्याम्, उत्त०३४ अ०। सनत्कुमारः सुभूओ, महापद्मश्च चक्रिणः। हत्थिबंधणखंभ पुं० (हस्तिबन्धनस्तम्भ) हस्तिनां बन्धनभूते स्तम्भे, अत्रासन् पाण्डवाः पञ्च, मुक्तिश्रीजीवितेश्वराः // 6 // पाइ० ना० 203 गाथा। गङ्गदत्तः कार्तिकश्च, श्रेष्ठिनौ सुव्रतप्रभोः। हत्थिभूइ पुं० (हस्तिभूति) हस्तिमित्रपुत्रे, उत्त०१अ०। शिष्यावभूतां विष्णुश्च, नमुचेरत्र शासिता॥१०॥ हत्थिमित्त पुं० (हस्तिमित्र) उज्जयिन्यां स्वनामख्याते गृहफ्तौ, उत्त० कलिदर्पहृतं स्फीत-सङ्गीतां सदसुव्ययाम्। 2 अ०1 यात्रामासूत्रयन्त्यत्र, भव्या निर्व्याजभक्तयः।।११।। हत्थिमुह पुं० (हस्तिमुख) लवणसमुद्रस्यान्तपि, स्था० 4 ठा०२ उ० / शान्तेः कुन्थोरथ चतुः-कल्याणीचात्रपत्तने। प्रज्ञा०।०।उत्त०। (सच'अंतरदीव' शब्दे प्रथमभागे 86 पृष्ठ विशेषतो जज्ञे जगज्जनानन्दा, सम्मेताऽद्रौ च निवृतिः / / 12 // व्याख्यातः।) भाद्रस्य सप्तमी श्यामा, नभसो नवमी शितिः। हत्थिरयण न० (हस्तिरत्न) उत्कृष्ट हस्तिनि, स्था०७ ठा०३ उ०। द्वितीया फाल्गुनस्यैषां, तिथ्योऽभूवन् दिवश्च्युतेः॥ 13 // हत्थिरायपुं० (हस्तिराज) हस्त्यनीकाधिपती, स्था० 4 ठा०२ उ०।स० / ज्येष्ठे त्रयोदशी कृष्णा, माधवे च चतुर्दशी। हत्थिलावय पुं० (हस्तिलावक) हस्ती च शालीनां लावकाश्च हस्तिमार्गे च दशमी शुक्ला, तिथयो जनुषस्तु वः // 14 / / लावकाः / करिणी व्रीहिच्छेदकेषु च व्याक्षेपे, व्य०६ उ०। शुक्ला चतुर्दशी श्यामा, राधे बहुलपञ्चमी / हत्थिवाउय पुं०(हस्तिव्यापृत) महामात्रे, औ०। साहस्यैकादशी शुभ्रा, जझुर्दीक्षादिनानि च॥ 15 // हत्थिवाहण पुं० (हस्तिवाहन) नन्दीश्वरद्वीपदेवे, सू० प्र०१६ पाहु०। पौषस्य नवमी श्वेता, तृतीया धवला मधोः। हत्थिसिक्खा स्त्री० (हस्तिशिक्षा) कलाविशेषे, स०७२ सम० / ऊर्जस्य द्वादशी श्वेता, ज्ञानोत्पत्तेरहानि वः // 16 // हस्तिदभने, औ०। शुक्ले त्रयोदशी कृष्णा, वैशाखे पक्षतिः शितिः। हत्थिसीसग न० (हस्तिशीर्षक) स्वनामख्याते नगरे, ज्ञा०१ श्रु०१७ मार्ग बलक्षा दशमी, मुक्तेर्वस्तिथयः क्रमात्॥१७॥ अ०। "इहास्ति भरतक्षेत्रे, नगरं हस्तिशीर्षकम् / सुवृत्तरङ्गमुक्तेदं, भवादृशानां पुरुष-रत्नानां जन्मभूरियम्। हस्तिशीर्षमिवोद्यतम्, "आ० क०१अ० आ० म०। ज्ञा०। 'हत्थिसीयं स्पृष्टाऽप्यनिष्टं शिष्टानां, पिनष्टि किमुत स्तुता // 18 // नगरं तत्थं दमयन्तो राया' आ० म० 1 अ०। तादृगविधैरतिशयैः पुरुषप्रणीतै हत्थिसुंडिया स्त्री० (हस्तिशुण्डिका) यत्र पुताभ्यामुपविष्टः सन् एकं विभाजितं जिनपरि(र)त्रितयैर्महैश्च। पादमुत्पाट्यास्ते सा हस्तिशुण्डिका। निषद्याभेदे, स्था० 5 ठा० 1 उ०। भागीरथीसलिलसङ्गपवित्रमेत हत्थिसोंडा स्त्री० (हस्तिशुण्डा) त्रीन्द्रियजीवभेदे, प्रज्ञा०१ पद। जी०। जीयाच्चिरं गजपुरं भुवि तीर्थरत्नम् // 16 // हत्थुत्तरा स्त्री० (हस्तोत्तरा) हस्तोपलक्षिता उत्तरायासांता हस्तोत्तराः / इष्टं पृथक्त्वविषयार्कमिते शकाब्दे, उत्तराफाल्गुनीषु, स्था०५ ठा०१ उ० आचा०। आ० म०। कल्प०। वैशाखमासि शितिपक्षगषष्ठतिथ्याम्। हत्थुल्ल पुं० (हस्त) "स्वार्थे कश्च वा" || 8 / 2 / 16 / / इति यात्रोत्सवोपनतसङ्घयुतो यतीन्द्रः, स्वार्थे उल्लप्रत्ययः। हत्थुल्लो। करे, प्रा०२ पाद। स्तोत्रं व्यधात् गजपुरस्य जिनप्रभाख्यः // 20 // " हदण पुं० (हदन) स्वनामख्याते स्त्रीवशवर्तिनि, (हदनव्याख्या माणर्पिड' श्रीहस्तिनापुरस्तवनकृतिः श्रीजिनप्रभसूरिणाम्॥ती०४८ कल्प०! ] शब्दे षष्ठ भागे गता।) स्था०ाज्ञा०। कल्प०। *हद्धी अव्य०"हद्धी, निर्वेदे"॥१२।१९२॥ हद्धी इत्यव्ययमत हत्थिणिया स्त्री० (हस्तिनिका) करेणुकायाम, आ० म०१ अ01 एव निर्देशात्, हाधिकशब्दादेशो वा निर्वेदे प्रयोक्तव्यम्। हद्धी। निर्वेद, हत्थितावसपुं० (हस्तितापस)तापसविशेषेषु, ये हस्तिनं मारयित्वा तेनैव | प्रा०२ पाद। बहुकालं भोजनतो यापयन्ति / भ० 11 श० ( उ० / औ० / नि०। हम्म धा० (हन्) हिंसायाम, "हन्खनोऽत्यस्य" ||8||