________________ हत्थादाण ११८०-अभिधानराजेन्द्रः - भाग 7 हत्थिणार हत्थादाण न० (हस्तादान) परस्परहस्तदाने, बृ०४ उ०। (हस्तताडनं | हत्थिणाउर न० (हस्तिनापुर) कुरुजनपदे नागपुरनगरे, स्था० 10 ठा० दददनवस्थाप्यो भवतीति, 'अणवट्ठप्प' शब्दे प्रथमभागे गतम्।) 3 उ०। उत्त० / विपा० / आ० चू०। हत्थादान पुं० (हस्ताताड) हस्तेनाताडनं हस्ताताङ / हस्तताडने हस्तिनापुरकल्पःपूर्वोक्तार्थे, प्रज्ञा०२ पद। बृ०। "सिरिसंतिकुंथुअरम-ल्लिसामिणो गयउरट्ठए नमिउं / पभणामि हत्थाभरण न० (हस्ताभरण) हस्ताभरणाङ्गुलीयकादिके करभूषणे, हथिणाउर-तित्थस्स समासओ कप्पं ॥१॥"सिरि आइतित्थेसरस्स स्था०८ ठा०३ उ०। | दोण्णि पुत्ता, भरहेसर-बाहुबली नामाणो आसि / भरहस्स सहोयरा हत्थामास पुं० (हस्तामर्ष) हस्तने हिरण्यस्यामर्षः-परामर्षों ग्रहोहस्ता- अट्ठाणउईकुमारा।तत्थ भगवया पव्वयंतेण भरहो निअपए। अभिसित्तो, मर्षः। करेण स्वर्णग्रहे, तत्परिमाणे सुवर्णे च। ज्ञा०१ श्रु०८ अ०) बाहुबलिणो तक्खसिला दिण्णा। एवं सेसाण वितेसुतेसुरजाइं दिण्णाई हत्थालंब पुं० (हस्तालम्ब) करालम्बने, हस्तालम्ब इव हस्तालम्बस्तं अंगकुमारनामेणं अंगदेसोजाओ, कुरुनामेणं कुरुखित्तं पसिद्धं, एवं वंगकहस्तालम्बंददत् अशिवपुररोधादौ तत्पशमनार्थमभिचारुकमन्त्रविद्यादि लिंगसूरसेण अचंतमाइसु विभासा / कुरू तस्स पुत्तो हत्थी नाम राया प्रयुञ्जान इत्यर्थः / स्था०३ ठा०४ उ०। (सच अनुद्धातिको भवतीति हुत्था, तेण हत्थिणाउरं विदेसिअंतत्थ भागीरही महानई पवित्तवारिपूरा 'अणुग्घाइय' शब्दे प्रथमभागे 364 पृष्ठे उक्तम्।) परिवहइ। तत्थ सिरिसंतिकुंथुअरनाहा जहासंखं सोलसमसत्तरसमहत्थि(ण) पुं०(हस्तिन्) कुञ्जरे, करिवरे, सूत्र०१ श्रु०६ अ०1अनु०। अट्ठारसमा जिणिंदा जाया। पंचम-छट्ठ-सत्तमा य कमेण चक्कवट्टी होउं आचा०। छखंडभरहवासरिद्धिं भुंजिंसु दिक्खागहणं केवलनाणं च तेसिं तत्थेव चत्तारि हत्थीपण्णत्ता,तं जहा-मद्दे मंदे मिते संकिने / चत्तारि संजाय।तत्थेवसंवच्छरमणासिओ भयवं उसभसामी, बाहुबलिनतुअस्स हत्थी पण्णत्ता, तं जहा- भद्दे णाममेगे महमणे, भद्दे णाममेगे सिजंसकुमरस्स तिहुअणगुरुदंसण-जायजाईसरणजणिअदाणविहिणो मंदमणे, भहे णाममेगे मियमणे, भहे नाममेगे किन्नमणे / चत्तारि गेहे अक्खयतइयादिणे इक्खुरसेणं पढमपारणयमकासी। तत्थ पंच हत्थी पण्णत्ता, तं जहा-मंदे णाममेगे भहमणे, मंदे णाममेगे दिव्वाई पाउन्भूआई मल्लिसामी अ तत्थेव नयरे समोसढो, तत्थ मंदमणे, मंदे णाममेगे मियमणे, मंदे णाममेगे संकिण्णमणे। विण्हमुकारोमहरिसी तवसत्तीए विउव्विअ लक्खजोअणप्पमाणसरीरो चत्तारि हत्थी पण्णत्ता, तं जहा-मिते णाममेगे महमणे, मिते तिहिं पएहिं अकंततेलुक्को नमुई सासित्था, तत्थ पुरिसे'णं कुमारणाममेगे मंदमणे, मिते णाममेगे मियमणे, मिते णाममेगे महापउमसुभूमपरसुरामाईमहापरिसा उप्पण्णा। तत्थ पंच पंडवा उत्तमसंकिन्नमणे / चत्तारि हत्थी पण्णत्ता,तं जहा-संकिण्णे नाममेगे पुरिसा चरमसरीरा दुजोहणपमुहा य महाबलनिवा अणेगे समुप्पण्णा। महमणे, संकिन्ने नाममेगे मंदमणे, संकिन्ने नाममेगे मियमणे, तत्थ सत्तकोडिसुवण्णाहिवई गंगदत्तसिट्ठी, तहा सोहम्मिदस्स जीवो संकिन्ने णाममेगे संकिन्नमणे / (सू० 2814) स्था० 5 ठा० रायाभिओगेणं परिवायगस्स परिवेसणं काउं पवेरग्गेणं नरगणसह२ उ०। स्सपडिवुडो कत्तियसिट्ठी सिरिमुणिसुव्वयसामिसमीवे निक्खंतो। तत्थ (अत्रत्यविस्तरः 'पुरिसजाय' शब्दे पञ्चमभागे उक्तः। हस्तिनापुर- महानयरे संतिकुंथुअरमल्लिजिणाणं चेइयाई, महराई, अंबादेवीए य नगरनिवेशके कुरुपुत्रे राज्ञि, ती०४८ कल्प०।स्वनामख्याते काश्यप- देउलं आसि, एवमणेगअच्छरिअसहस्सनिहाणे तत्थ महातित्थे जे गोत्रोत्पन्ने स्थविरे, कल्प०२ अधि० 8 क्षण।) जिणसासणंपभावणं कुणंति विहिपुव्वं, जन्नाममहूसवं निम्मवंति ते हत्थिकण्ण पुं० (हस्तिकर्ण) लवणसमुद्रस्यान्तर्वर्तिनि स्वनामख्याते कइवयभवग्णेहिं धुअकम्मकिलेसा सिद्धिमुवगच्छंतत्ति"श्रीगंजाह्वय अन्तीप, स्था० 5 ठा०१ उ०। ('अंतरदीव' शब्दे प्रथमभागे 86 तीर्थस्य, कल्पः स्वल्पतरोऽप्ययम्। संता संकल्पसंपूर्ती, धत्तां कल्पद्रुपृष्ठेऽयं व्याख्यातः) कल्पताम्॥१॥" इति श्रीहस्तिनापुरतीर्थकल्पः समाप्तः / ती०१५ हत्थिकप्पन० (हस्तिकल्प) स्वनामख्याते सौराष्ट्रदेशमध्यगे नगरे, यत्र कल्प मासिकी संलेखनां कृत्वा शत्रुञ्जये पर्वते आरुह्य पञ्चपाण्डवाः सिद्धाः। "अभिवन्द्य जगद्वन्द्यान् श्रीमतः शान्तिकुन्थ्वरान्। ज्ञा०१ श्रु०१६ अ०। स्तुतिं वा स्तोष्यति स्तोमैः, स्तौमि तीर्थं गजाह्रयम् // 1 // हत्थिगुलगुलाइयन० (हस्तिगुलगुलायित) हस्तिनो गुलगुलशब्दे, रा०। शतपुत्र्यामभून्नाभि-सूनोः सूनुः कुरुर्नृपः। 'अप्पेगइया हत्थिगुलगुलाई करेंति' आ० म०१ अ०। हस्तिनो यद् कुरुक्षत्रमिति ख्यातं, राष्ट्रमेतत्तदाख्यया / / 2 // गुलगुलायितं शब्दविशेष एव। प्रश्न०३ आश्र० द्वार। कुरोः पुत्रोऽभवद्धस्ती, तदुपज्ञमिदं पुरम्। हत्थिजामन० (हस्तियाम) नालन्दायाः पूर्वोत्तरस्यां दिशिस्वनामख्याते हस्तिनापुरमित्याहु-रनेकाश्चर्यसेवधिम् // 3 // वनखण्डे, सूत्र०२ श्रु०७ अ०1 (विशेषस्त्वत्रत्यः 'पेढालपुत्त' शब्दे श्रीयुगादिप्रभोराद्या, चोक्षैरिक्षुरसैरिह। पञ्चमभागे गतः।) श्रेयांसस्य गृहे पञ्च, दिव्याद्यजनि पारणा / / 4 / /