________________ सेरिणी ११५०-अभिधानराजेन्द्रः - भाग 7 सेलेसी सेरिणी स्त्री० (स्वैरिणी) स्वेच्छाचारिण्या नर्तक्याम्, आचा०१ श्रु० | सेलसुआस्त्री० (शैलसुता) पार्वत्याम्, को०। 2 अ०२ उ० सेलास्त्री० (शैला) सप्तमानां नरकपृथिवीनां मध्ये तृतीयस्यां नरकपृथिसेरियय पुं० (सेरितक) गुल्मभेदे, प्रज्ञा०१पदा व्याम्, स्था० 7 ठा०३ उ०। भुजसर्पिणीभेदे, जी०२ प्रतिका सेरी स्त्री० (सेरी) देशीवचनमेतत्, यन्त्रमय्यां नर्तक्याम्, व्य०२ उ०। | सैलियघर न० (शैलिकगृह) पाषाणेष्टकादिभिः कृते गृहे, व्य० 430 / सरीस पुं० (सेरीश) स्वनामख्याते नगरे, यत्र देवेन्दसूरिः कायोत्सर्गम- सेलु पुं० (शैलु) श्लेष्मान्तके कफे, प्रज्ञा० १पद! कार्षीत्। व्य०२ उ०। सेलूस पुं० (शैलूष) स्वनामख्याते अन्यथावादिनि नटे, शैलूषा इवान्यसेलपुं० (शैल) शिलाया विकारःशैलः। स्था०३ठा०३ उ०। श्लक्ष्णरूपे थावादितोऽन्यथाकारिणः / आचा०१ श्रु०२ अ०.२ उ०। पाषाणे, स्था० 4 ठा०३ उ०। विशे० शिखरहीनपर्वते, प्रज्ञा०२ पद। सेलेस पुं० (शैलेश) मेरौ,विशे० स्था०। आ० चू०। मुण्डपर्वते, भ०५ श०१ उ०। आ० क० / प्रश्न० / हिमवदादिपर्वतेषु, सेलेसिपडिवण्णगपुं० (शैलेशीप्रतिपन्नक) अयोग्यावस्थां प्राप्ते, प्रज्ञा० 22 पद। स०। विशे० नं०॥ कृष्णवासुदेवसमकालिके नन्दिपुरराजे, ज्ञा०२ श्रु० सेलेसिसत्तागा स्त्री० (शैलेशीसत्ताका) शैलेशी-अयोग्यावस्था तस्याः 1 वर्ग०१अ०।पर्वतगृहे, कल्प०१ अधि० 4 क्षण। सत्ता यासां प्रकृतीनां ताः शैलेशीसत्ताकाः / तथाविधासु कर्मप्रकृतिषु, सेलग पुं० (शैलक) अश्वरूपधारकेस्वनामख्याते यक्षे, रत्नदीपदेवताक्षु क० प्र० 10 प्रक०। ताश्च द्विधा तद्यथाउदयवत्यः, अनुदयवत्यश्च / भितमाकन्दीदारकरक्षको हि सः / ज्ञा० 1 श्रु०६ अ० / ध० 20 / तत्रोदयवत्यो मनुष्यगतिमनुष्यायुः पञ्चेन्द्रियजातित्रससुभगादेयस्वनामख्याते शैलकपुरराजे, ज्ञा० 1 श्रु०५ अ०। (थावचापुत्त' शब्दे पर्याप्तबादरयशःकीर्तितीर्थकरोचैर्गोत्रसाता-सातान्यतरवेदिनीयरूपा चतुर्थभागे 2368 पृष्ठे कथा / ) तद्वक्तव्यताप्रतिपादके पञ्चमे द्वादश तासां प्रकृतीनां तेनायोगिकालेनतुल्यानिस्पर्द्धकानि एकैकेनाज्ञाताध्ययने च। आव०१अ० स्था०। ज्ञा०। धिकानि भवन्ति। क० प्र० 10 प्रक०। सेलगराय पुं० (शेलकराज) नेमिनाथशिष्यस्यान्तिके श्रमणोपासक सेलेसी स्त्री० (शैलेशी) शैलेश इव मेरोरिव स्थिरता शैलेशी / दर्श०४ धर्मप्रतिपन्ने शैलकपुरराजे, ग० 1 अधि०। पञ्चा०1 'तत्त्व / चतुर्दशगुणस्थानस्थायित्वे, उत्त० 26 अ० / विशे० / आचा० / सेलगिह न० (शैलगृह) पर्वतमुत्कीर्यकृते गृहे, भ० 2 10 8 उ०। कर्म० 1 औ० / आ० म०। आ० चू०। ('अकम्मया' शब्दे प्रथमभागे सेलगुहास्त्री० (शैलगुहा) गिरिकन्दरायाम, शैलगुहायांतपस्यन्तं महात-- एतत्फलमुक्तम्।) पस्विनं पश्यतु। हा०२३ अष्ट०। शैलेशीशब्दव्युत्पत्तिमाहसेलगोलय पुं० (शैलगोलक) वृत्ते पाषाणगोलके, सूत्र०२ श्रु०२ अ०। सेलेसो किल मेरू, सेलेसी होइ जाय तदचलया। सेलधर न० (शैलगृह) पर्वतमुत्कीर्यकृते गृहे, स्था० 5 ठा० 1 उ०। होउंच असेलेसो, सेलेसी होइ थिरयाए॥३०६५।। कल्प०॥ अहवा सेलु व्व इसी, सेलेसी होइ सोऽतिथिरयाए। सेलपाय पुं० (शैलपात्र) पाषाणपात्रे, आचा०२ श्रु०१चू०६ अ०१3०। से व असेलेसी होइ, सेलेसी हो अलोवाओ / / 3066 // सेलपुरन० (शैलपुर) स्वनामख्याते, नगरभेदे, वृ०१३०३ प्रक०। सीलं व समाहाणं, निच्छयओ सव्वसंवरो सोय। सेलयपुर न० (शैलकपुर) शैलकराजावासभूते नगरे, ज्ञा०१ श्रु० तस्सेसो सीलेसो, सेलेसी होइ तदवत्था / / 3067 // 5 अ०। शैलेशो-मेरुस्तस्येवाऽचलता-स्थिरताऽस्यामवस्थायां सा शैलेशी। सेलयय पुं० (शैलकज) वत्सगोत्रान्तर्गतगोत्रविशेषप्रवर्तके ऋषौ, स्था० अथवा-अशैलेशः शैलेश इव स्थिरतया भवति शैलेशीभवति, 'भवति' 7 ठा०३ उ०। इत्यध्याहारः / अथवा-प्राकृत-संज्ञामाश्रित्य स्थिरतया सेलुव्व इसी सेलवाल पुं० (शैलपाल) धरणभूतानन्दयो गकुमारेन्द्रयोर्लोकपाले, महरिसी तस्य संबन्धिनी स्थिरतावस्थाऽप्युपचारतः शैलेशी। अथवास्था० 4 ठा० 1 उ० / कालोदाय्यादिष्वन्यतमे यूथिके, भ०७ श० प्राकृतत्वादेव "से भिक्खू वा भिक्खुणी वा'' इत्यादिन्यायतः ‘से त्ति 10 उ०। सो महरिसी' अलेश्यो-लेश्यारहितो भवति यस्यामवस्थायां सा सेलवियारि पुं० (शैलविचारिन्) ऋषभदेवपुत्राणामेकाशीतितमे पुत्रे, शैलेशी, अकारलोपादिति / अथवा-शीलं समाधानं, तच्च निश्चयतः कल्प०१ अधि०७ क्षण। प्रकर्षप्राप्तसमाधानरूपत्वात् सर्वसंवरः, ततस्तस्य सर्वसंवररूपस्य सेलसंकड पुं० (शैलसंकट) पर्वतैः संकीर्णे, स०१४६ सम०। शीलस्येशः शीलेशस्तस्येयमवस्था शैलेशीति! विशे०।