________________ सेयंबर 1146 - अभिधानराजेन्द्रः - भाग 7 सेरपयारि अनुयोगद्वारसूत्रेऽपि तेहिं तावसेहिं राया गामं दाहिति त्ति मोयगेहिं लोभित्ता रायगिह नीओ, पांडुपाउरणा। अनु०। णयरं पवेसेत्ता बद्धो सालाए, अण्णया कुलवती तेण चेव पुवठभासेण आवश्यकनियुक्तौ च दुक्को किं पुत्ता ! सेयणग! ओच्छगं च से पणामेइ. तेण सो मारिओ, अण्णे सुकंबरा य समणा, निरंबरा मज्झ धाउरत्ताई। भणंति-जूहवइत्तणे ठिएणं मा अण्णावि वियांति त्ति से तावसउडया भग्गा हुंतु अ मे वत्थाई, अरिहोऽम्हि कसायकलुसमई // 17 // तेहिं तावसेहि रुदेहिं सेणियस्स रण्णो कहियं, ताहे सेणिएण गहिओ, वृत्तावपि एसा सेयणगस्स उप्पत्ती। पुव्वभवो तस्स एगो धिज्जाइओ जन्नं जयइ, शुक्लान्यम्बरानि येषां ते शुक्लाम्बराः शुक्लाम्बराश्च श्रमणाः। तथा तस्सदासो तेण जन्नवाडे ठविओ, सो भणइ-जइ सेसे मम देहि तो ठामि निर्गतमम्बरं येभ्यस्ते निरम्बरा-जिनकल्पिकादयः। 'मज्झि' त्ति मम इयरहा ण, एवं होउ त्ति सो वि ठिओ, सेसं साहूण देइ, देवाउयं निबद्धं च एते श्रमणाः। एतेन तत्कालोत्पन्नतापसश्रमणव्युदासः, धारतुरक्तानि देवलोगाओ चुओ सेणियस्स पुत्तो नंदिसेणो जाओ, धिज्जाइओवि संसारं भवन्तु मम वस्त्राणि किमि त्योऽस्मि योग्योऽस्मि तेषामेव, कषायैः हिंडित्ता सेयणगोजाओ। जाहे किर नंदिसेणा विलग्गइ ताहे ओहयमणकलुषा मतिर्यस्य सोऽहं कषायकलुषमतिरिति गाथाक्षरार्थः / आव संकप्पो भवइ, विमणो होइ, ओहिणाजाणइ,सामी पुच्छिओ, एयं सव्वं कहेइ, एस सेयणगस्स पुव्वभवो।" आव० 4 अ०। शुक्लाम्बराः। ___ कल्पकिरणावल्यामपि मरीचिभवप्रकरणे सेयणवह पुं० (सेचनपथ) सिक्तमार्गे, आचा०२ श्रु०२ चू०। तथा शुक्लाम्बराः श्रमणाः निरम्बराश्च जिनकल्पिकादयः कषाया सेयपड पुं०(श्वेतपट) श्वेताम्बरे जैने, नि० चू०३ उ०1 कलुषितमतयो यतयः, नाहमेवमतो मे कषायकलुषितस्य धातुरक्तानि सेयप्पभ त्रि०(श्वेतप्रभ) श्वेता-उज्ज्वला श्रेया वा आश्रयणयोग्या प्रभा कान्तिर्यस्य स तथा। उज्ज्वलकान्तौ, कल्प०१ अधि० 3 क्षण। वस्त्राणि भवन्तु। कल्प०। रत्ना०। सेयंबिया स्त्री० (श्वेताम्बिका) केकयजनपदार्धराजधान्याम्, प्रज्ञा०१ सेयबन्धुजीव पुं०(श्वेतबन्धुजीव) श्वेतवर्णपुष्पे वनस्पतिभेदे, रा०। पद / सूत्र०। उत्त०। कल्प०। आ० चू०। आ० म०। रा०1 आ० क०। सेयभह पुं० (श्वेतभद्र) यक्षभेदे, प्रज्ञा० 1 पद। प्रव०॥ सेयमलपुचड न० (श्वेतमलपुचट) दुर्गन्धिस्येदमलचिगचिगायमाने सेयंस त्रि०(श्रेयस्) अतिशयेन प्रशस्ये, स्था० 4 ठा० 4 उ०।। शरीरे, तं! * श्रेयांस पुं० बाहुबलिसुतसोमप्रभसुते, कल्प०१ अधि०७ क्षण। सेयमाल पुं० (श्वेतमाल) सुषमसुषमाभाविनि कल्पवृक्षभेदे, जं०२वक्ष० / भगवत्प्रतिमादर्शनेन अस्य सामायिकलाभः / आव० 4 अ०। सेयविया स्त्री० (श्वेतविका) केकयजनपदस्य स्वनामख्यातायां प्रधानसेयंसा स्त्री० (श्रेयांसा) विदिशि रुचकनिवासिन्यां तृतीयायां विधृत्कुमा नगर्याम्, विशे० रिमहत्तरिकायाम्, स्था० 4 ठा०१ उ०।। सेयसबपरक्कम पुं० (श्रेयःसत्यपराक्रम) श्रेयसि अतिप्रशस्ये सत्ये संयमे सेयकंठ पुं० (श्वेतकण्ठ) भूतानन्दनागकुमारेन्द्रस्य महिषानीकाधिपतौ, पराक्रमः सामर्थ्य, यस्यासौ श्रेयःसत्यपराक्रमः संयते, उत्त०१८ अ० / स्था० 5 ठा०१०। सेयसरिसव पुं०(श्वेतसर्षप) श्वेतवर्णे सर्षपभेदे, चत्वारि समधुरतृणसेयकणवीर पुं०(श्वेतकणवीर) श्वेतवर्णपुष्पे कणवीरे, रा०। फलान्येकः श्वेतः सर्षपः। सुवर्णमानभेदे, स्था०५ ठा० 3 उ०। सेयचंदण न० (श्वेतचन्दन) श्रीखण्डे, प्रश्न०५ संब० द्वार। सेयापीय त्रि० (श्वेतापीत) रजतसुवर्णमये श्वेतपीतवर्णे, भ०६ शं० सेयण न० (स्वेदन) सप्तधान्यादिभिः स्वेदोत्पादने, ज्ञा०१ श्रु०१३ अ०। / 34 उ० : विपा०। सेयणग पुं० (सेचनक) चम्पायां कूणिकस्य महाराजस्य स्वनामख्याते सेयावंग त्रि०(श्वेतापाङ्ग) सितनेत्रप्रान्ते, ज्ञा०१ श्रु०३ अ०। गन्धहस्तिनि, भ०७ श० 6 उ० / नि० / आव० / "सेयणगस्स का सेयावण्ण त्रि० (स्वेदापन्न) जातस्वेदे, ज्ञा०१ श्रु०३ अ०। उप्पत्ती ? एगत्थ वणे हत्थिजूहं परिवसइ, तम्मि जूहे एगो हत्थी जाए सेयाल पुं० (एष्यत्काल) ग्रहणोत्तरकाले, भ०१ श०१ उ०। जाए हत्थिचेल्लए मारेइ, एगा गुठ्विणी हस्थिणिगा, सा य ओसरित्ता सेयासेय न० (श्वेताश्वत) कनकपुरनगरे स्वनामख्याते उद्याने, विपा० एकलिया चरइ, अण्णया कयाइ तणपिंडियं सीसे काऊण तावसासमं 2 श्रु०६ अ०। (अस्य वक्तव्यता 'धणवइ' शब्दे चतुर्थभागे गता।) गया, तेसिं तावसाणं पाएसुपडिया, तेहिं णायंसरणागया वराई।अण्णया सेयाऽसोग पुं०(श्वेताशोक) श्वेतवर्णपुष्पे वृक्षविशेषे, रा०। तत्थ चरंति वियाया पुत्तं, हथिजूहेण सम चरंती छिद्देण आगंतूण थणं सेर त्रि० (स्मेर) अधोम-न-याम्'।८।२।७८ || मनयां संयुक्तस्य देइ, एवं संवड्डइ, तत्थतावसपुत्ता पुप्फजाईओ सिंचंति, सो वि सोडाए | अधोवर्तमानस्य लुग भवति। इति मस्क लुक् / सहित', प्रा०२ पादा पाणियं नेऊण सिंचइ ताहे नाम कयं सेयणओ त्ति, संवडिओ मयगलो | सेरडी स्त्री० (सेरटी) भुजसर्पिणीभेदे, जी० 2 प्रति०। जाओ, ताहे णेण जूहवई मारिओ, अप्पणा जूहं पडिवण्णो, अण्णया | सेरपयारिपुं० (स्वैरप्रचारिन्) स्वच्छन्दविहारिणी, ज्ञा० 1 श्रु०१८ अ०।