________________ सेलेसीकरण 1151 - अभिधानराजेन्द्रः - भाग 7 सेह सेलेसीकरण न० (शैलेशीकरण) शैलेशो मेरुस्तस्येयं स्थिरता चू०१ उ० शक्रस्य देवेन्द्रस्याष्टास्वामहिषीषु द्वितीयायामग्रमहिष्याम्, साम्यावस्था शैलेशी। यद्वा सर्वसंवरः शीलं तस्य य ईशः शीलेशः भ०१० श०५ उ01 तस्येयं योगनिरोधावस्था शैलेशी तस्यां करणम् / पूर्वविरचितशैले- | सेवाल न० (शैवाल) तन्त्वाकारे जलरुहभेदे, प्रसिद्धं चैतत् जले भवति। शीसमयसमानगुणश्रेणीकस्य वेदनीयनामगोत्राख्याघातिकर्मत्रित- प्रज्ञा०१पद। शैवाल जलोपरि मलरूपम्। आचा०१श्रु०२ अ०।आ० यस्यासंख्येयगुणया श्रेण्या आयुःशेषस्य तु यथास्वरूपस्थितया श्रेण्या म० / अष्टापदपर्वतस्य द्वितीयमेखलायां पञ्चशतीतापसयूथाधिपतौ निर्जरणे, कर्म०२ कर्म०। प्रव०। गौतमप्रवाजिते तापसे, उत्त० 10 अ०। पङ्के, दे० ना०५ वर्ग 43 गाथा / सेलेसीमद्धा स्त्री० (शैलेश्यद्धा) शैलेशीकाले, औ०। सेवालोदाइ पुं० (शैवलोदायिन) कालोदाय्यादिषु अन्ययूथिकेष्वन्यतमे सेलोदाइपुं० (शैलोदायिन्) राजगृहनगरस्य शिलापट्टकस्यादूरे सामन्त- | यूथिक, भ०७ श० 10 उ०। परिवास्यन्याथिकभेदे, भ०७ श०१० उ०। सेविय त्रि० (सेवित) जुष्ट, क्षिप्ते च स्था०४ ठा०३ उ०। प्रश्न०। सेलोवट्ठाण न० (शैलोपस्थान) पाषाणमण्डपे, आचा०२ श्रु०१ चू०२ सेवियव्व त्रि० (सेवितव्य) सेवनीये, उत्त०३२ अ०। अ०२ उ०। सेस त्रि० (शेष) उक्तादन्यस्मिन्, पञ्चा० 16 विव० / प्रज्ञा० / उत्त / सेलोवट्ठाणकम्मत न० (शैलोपस्थानकान्त) स्थानविशेषे, यत्र स्था०। आव०। आचा०उदलनासंक्रमाभिधानेऽवसरे, यत्प्रागभिहितं पाषाणपरिकर्म क्रियते। आचा०२ श्रु०१ चू०१अ० 11 उ०। चरमखण्ड तत्र शेषमित्युच्यते। क० प्र०।अल्पे कृते, आ०म०१० सेलोववाणघर न० (शैलोपस्थानगृह) पाषाणमण्डपे, स्था० 5 ठा० 1 नागराजे, ती०३२ कल्प। सेसदग्विया स्त्री० (शेषद्रव्या) गृहोपयुक्तशेषद्रव्येण कृता शेषद्रव्या। उ०। सेल्लन० (शल्य) बालमये झुषिरे, सेल्लं बालमयं झुसिरं तं खारे वुञ्जति लेपोपासकस्य गृहपतेः सम्बन्धिन्या नालन्दायाः पूर्वोत्तरस्यां दिशि किं खारो संजाओ न वि तत्थ अंसकिलिटुं कम्म भणियं / नि० चू०१ उदकशालायाम, सूत्र०२ श्रु०७ अ०। (अत्रत्यो विशेषः 'पेढालपुत्त' शब्दे पञ्चमभागे उक्तः) उ०। सेसमइस्त्री० (शेषमति) पूर्वरुचकवास्तव्यायां दिक्कुमारीमहत्तरिकायाम्, सेल्लग पुं० (शल्यक) भुजपरिसर्पजन्तुभेदे, यधर्मकर्त्तलकैरङ्गरक्षका द्वी०। विधीयन्ते, प्रश्न०१ आश्र० द्वार। सेसव न०(शैशव) शिशोरवस्थायाम्, आचा०१ श्रु०२ अ०१ उ०। सेव त्रि० (शैव) शिवो भक्तिरस्येति। पाशुपते, 'शैवो द्वादशवर्षाणि, व्रतं सूत्र०। कृत्वा ततः परम् / यद्यसक्तस्त्यजेद्वापि, योगं कृत्वा व्रतेश्वरे॥१॥' * शेषवत् न० अनुमानभेदे, अनु० ('अणुमाण' शब्दे प्रथमभागे 403 विशे०। आचा०। आ० म०। शैवीदीक्षात एव मोक्ष इत्येवं व्यवस्थिताः। पृष्ठे व्याख्यातमेतत्।) सूत्र० 1 श्रु०१ अ०३ उ०। (एतद्वक्तव्यता'कडवाइ' शब्दे तृतीयभागे सेसवई स्त्री० (शेषवती) दक्षिणरुचकवास्तव्यायां दिक्कुमारीमहत्त२०५ पृष्ठे उक्ता।) शिवनिर्मिते व्याकरणभेदे, कल्प० 1 अधि०१क्षण / रिकायाम्, स्था०६ ठा०३ उ०। आ० म० / प्रति०१ आव० / आ० सेवग त्रि० (सेवक) भजके, प्रश्न०२ आश्र० 4 द्वार। अनुष्ठानरते, पञ्चा० क० / आ० चू० / जं० / सप्तमवासुदेवमातरि, आव०१ अ०। स०। 12 विव० / कारके, नि० चू०१ उ० / चोरभट्टके, बृ०३ उ०। भगवतो महावीरस्य दौहित्र्यां जमालिपुत्र्याम, आचा०२ श्रु०३ चू०। सेवकोऽशेषकर्ममोचनाय पारगो भवति। सूत्र०१ श्रु०१३ अ०। आ०चू०। कल्प०॥ सेवण न० (सेवन) पर्युपासने, उत्त० 35 अ०। भजने, स्था० 4 ठा०२ सेसिंदपुं० (शेषेन्द्र) दर्वीकरसर्पभेदे, प्रज्ञा० 1 पद। उ०। प्रव० / आव०। सेसिय त्रि० (शेषित) अल्पीकृते, 'कम्म सेसियमट्टहा' सेसियमट्टह' त्तिसेवणास्त्री० (सेवना) भजनायाम, विशे०। सूत्र०। आश्रयणे, पञ्चा०१६ ज्ञानावरणााष्टप्रकारैः पूर्व से' तस्य सितमित्यर्थः / अथवा-'सेसियं' विव०। उपभोगे, आचा०१ श्रु०६ अ०१उ०। विशोधौ, नि० चू०१ उ०। ति अनाभोगनिर्वर्तितयथाप्रवृत्तकरणेन सम्यग्ज्ञानादुपायतश्च क्रमेण सेवणाहिगार पुं० (सेवनाधिकार) सेवनायां चौर्यादिसेक्ना यामधिकारो शेषितं-शेष कृतं स्थित्यनुभवादिभिरल्पीकृतम्। विशे०। नियोगः सेवनाधिकारः / गौणमैथुने, अब्रह्मप्रवृत्तो हि चौर्याद्यनर्थसेवा- सेसीकय त्रि० (शेषीकृत) स्थित्यादिभिरल्पीकृते, आ० म०१ अ०। स्वधिकृतो भवति, आह च– 'सर्वेऽनर्था विधीयन्ते, नरैरर्थकलालसैः। सेह पुं० (सेध) 'सिध' संराद्धाविति वचनात्, सेध्यते-निष्पाधते यः स अर्थस्तु प्रार्थ्यते प्रायः, प्रेयसीप्रेमकामिभिः // 1 // ' प्रश्न०४ आश्र० सेधः। शिष्ये, स्था० 3 ठा०२ उ०। द्वार। * शैक्ष पुं० शिक्षा वाऽधीते इति शैक्षः / स्था०३ ठा०२ उ० / सेवमाण त्रि० (सेवमान) कुर्वाणे, उत्त० 12 अ०। सूत्र०। अभिनवप्रव्रजिते,स्था०५ ठा०१ उ०। सूत्र०। प्रति०। 'तिहि सेवा स्त्री० (सेवा) पर्युपासनायाम्, अभ्युत्थानदण्डग्रहणासनदानादौ, नि० | उत्तराहिं रोहिणीहिं, कुज्जा उ सेहनिक्खमणं / सेहोवट्ठा