________________ सेणिय 1146 - अभिधानराजेन्द्रः - भाग 7 सेयंबर सेणिय पुं० (श्रेणिक) स्वनामख्याते राजगृहनगरराजे, स्था० 4 ठा० 3 उ०। कूणिकस्य पिता श्रेणिकराजः। स्था० 4 ठा०३ उ०। आव०। उत्त०।राजगृहनगरराजस्य प्रसेनजितः पुत्रे, आ० क० 1 अ०i अन्त०। (श्रेणिकस्य महाराजस्य सुनन्दापेषणाद्याः पत्न्यः स्वस्वस्थाने दर्शिताः / ) अयमुत्तरभवे महापद्मो नाम तीर्थंकरो भविष्यति।आ० चू० 4 अ०। अन्त०।ध०र०। विशे० आव०।स०। आ० म०। प्रव० / आ० क०।दशा०नि० चू०। भ०। (श्रेणिकजीवो महापद्मस्तत्कथा 'महापउम' शब्दे षष्ठे भागे उक्ता।) स्थविरस्य आर्यशान्तिश्रेणिकस्य शिष्ये, कल्प०२ अधि०५क्षण / नं०। सेणी स्त्री० (श्येनी) परिव्राजकप्रयुक्ताया मयूरविकुर्वणात्मिकायाः प्रति मन्थिन्यां श्येनविकुर्वणात्मिकायां विद्यायाम, नि०१ श्रु०१ वर्ग०१अ०। सेण्ण न० (सैन्य) ऐत एत् // 8/11158 // इत्यादौ वर्तमानम्यत एत्वम् / सेण्णं / प्रा / हस्त्यश्वरथपदाति-वृषभनर्तकगाथकजनरूपेऽनीके, औ०। सेण्हग पुं० (श्येनक) पक्षिविशेषे, उपा०७ अ०जी०। सेत त्रि० (श्वेत) शुक्ले, प्रज्ञा० 17 पद। सेतई स्त्री० (श्वेतवी) स्वनामख्यातायां नगर्याम्, आ० म०१ अ०। सेधा स्त्री० (सेधा) भुजसर्पिणीभेदे,जी०२ प्रति०। सेफ न० (श्लेष्मन्) श्लेष्मणि वा' / / 2 / 55 / / इतिष्मस्य फः / सेफो। कफजे मुखमले, प्रा०२ पाद। सेभण्ड न०(तद्भाण्ड) तस्य विवक्षितस्य भाण्डे, भ०५श०६ उ०। सेमुसी स्त्री० (शेमुषी) बुद्धौ, आ० म० १अ० / आचा०। सेयन० (श्रेयस्) कल्याणे, भ०२श०१उ०। स्था०। पञ्चा० शोभनतरे, / दश०२अ०॥षो०। सूत्र०ा अष्ट० / श्रा०।०।अहोरात्रस्य त्रिंशन्मुहूर्तेषु द्वितीयो मुहूर्तः श्रेयान्। जं०७ वक्ष पुण्ये आत्महिते, आचा०१ श्रु० 3 अ०३ उ०। श्रेयस्करे, सूत्र०१श्रु०३ अ०३ उ०औ०ा पथ्ये, हिते सेयमित्यत्र "स्नमदामशिरोनभः "1811132 // इति सूत्रात्पुंस्त्वं न बहुलाधिकारात्। प्रा०। * श्वेत त्रि० शुभ्रे, धवले, औ / शक्रस्य देवेन्द्रस्य नाट्यानीकाधिपतौ, स्था०७ ठा०३ उ०। दाक्षिणात्यानां कुम्भडानामिन्द्र, स्था०२ ठा० 3 उ०। श्रमणस्य भगवतो महावीरस्य नाट्यानीकाधिपतौ, स्था०८ ठा०३उ०। * सेक पुं०सीयन्ते वा बध्यन्ते यस्मिन्नसौ सेकः / कर्दमे, सूत्र०२ श्रु०२ अ०। सजले पङ्के, आव०४ अ० बृ०। *स्वेद पुं० श्रमजे शरीरजले, प्रव०४० द्वार। नि० चू०। स्था०। तं०। दशा०। * सेजस् त्रि० सकम्पे, भ०५ श०७ उ० बृ०। रा०। (सेजनिरैजसा दण्डकः 'एजणा' शब्दे तृतीयभागे गतः।) सेयआसंठिइ स्वी० (श्वेततासंस्थिति) श्वेततायाः संस्थाने, चं० प्र० 3 पाहु०। सेयई स्त्री० (श्वेतवी) सूर्याभपूर्वभवजीवस्य प्रदेशिनो राज्ञो नगर्याम्, स्था० 8 ठा०३ उ०। सेयंकर पुं० (श्रेयस्कर) अष्टाशीतिग्रहेषु सप्तषष्टितमे महाग्रहे, चं० प्र० .20 पाहु०। दो सेयंकरा। (सू०) स्था०२ ठा०३ उ०। सेयंकरअणुओग पुं० (श्रेयस्करानुयोग) द्रव्यानुयोगभेदे, स्था० / 'सेयंकरे' त्ति / इहाप्यकारोऽलाक्षणिकस्तेन सेकार इति तदनुयोगो यथा। ‘से भिक्खू वा' इत्यत्र सेशब्दोऽथार्थः, अथशब्दश्च प्रक्रियाप्रश्नानन्तर्यमङ्गलोपन्यासप्रतिवचनसमुच्चयेष्वित्यानन्तर्यार्थः, सेशब्द इति क्वचिदसावित्यर्थः, क्वचित् तस्येत्यर्थः, अथवा-सेयंकार इति श्रेय इत्येतस्य करणं श्रेयस्कारः, श्रेयस उच्चारणमित्यर्थः, तदनुयोगो यथासेयं मे अहिज्जिओ अज्झयणमि' त्यत्र सूत्रे श्रेयः अतिशयेन प्रशस्यं कल्याणमित्यर्थः, अथवा-'सेयकाले अकम्म वावि भवइ' इत्यत्र सेयशब्दो भविष्यदर्थः / स्था० 10 ठा०३ उ०॥ सेयंकाल पुं० (श्रेयस्काल) छान्दसत्वात्सेयंकाल त्ति। आगामिनि काले, भ०५ श०५ उ०। अनु०।। सेयंगुली पुं० (श्वेताङ्गुली) भार्याप्रेम्णा चुल्ल्याः भस्मसमाकर्षणेन श्वेतकराग्रे, पिं०। सेयंबर न० (श्वेताम्बर) श्वेतवस्त्रे, श्वेतमम्बरं यस्येति गच्छवासिनि श्वेतवस्त्रपरिधानकर्तरि निर्ग्रन्थसाधौ, पुं०।"सेयंबरो य आसंबरो य बुद्धो य अन्नो य / समभावभावियप्पा, लहइ य मुक्खं न संदेहो।" नि००। निर्ग्रन्थसाधूनां श्वेतवस्त्रमेव, अन्यथा करणे प्रायश्चित्तमुक्तंनिशीथसूत्रे चतुर्दशे उद्देशके तथा च तत्सूत्रम् जे भिक्खू नवए मे वत्थे लद्धे त्ति कट्ट तेल्लेण वा घएण णवणीएण वा वसाए वा मंखेज वा मिलिगेज वा मखं-(मक्ख) तं वा भिलिंगंतं वा साइजह // 12 // एवं लोद्धेण वा कक्केणं वा वनेण वा चुण्णेण वा उल्लोलेज वा उच्छोलेज वा उल्लोलतं वा उच्छोलंतं वा साइज्जइ / 13 / एवं सीतोदगवियडेण वा उसिणो० साइजइ॥१४॥ नि०चू०१४ उ०। आचाराङ्गेऽपि से भिक्खू वा भिक्खुणी वा अहेसणिज्जाई वत्थाई जाएज्जा, अहापरिग्गहियाई वत्थाई धारेज्जा नो धोएज्जा नीरएज्जा नो धोतरत्ताइं वत्थाई धारेजा।। टीकाकारेणापिस-भिक्षुर्यथैषणीयान्यपरिकर्माणि वस्त्राणि याचेता यथापरिगृहीतानि च धारयेन्न तत्र किश्चित्कुर्यादिति दर्शयति / तद्यथा-न तद्वस्वं गृहीतं सत्प्रक्षालयेत्, नापि रज्जयेत् / तथा नापि वा कुत्सिकतया धौतरक्तानि धारयेत् तथा-भूतानि न गृहीयादित्यर्थः / तथाभूतोऽधौतारक्तवस्त्रधारी च ग्रामान्तरे गच्छन् 'अपिलयंचमाणे'त्ति अगोपयन् सुखेनैव