________________ संजय 63 - अभिधानराजेन्द्रः - भाग 7 संजय कसायकुसीलस्स तहेव चत्तारि नाणाइं भयणाए, एवं ०जाव सुहुम-संपराए, अहक्खायसंजयस्स पंच नाणाइं भयणाए जहा नाणुद्देसए / सामाइयसंजएणं भंते ! केवलियं सुयं अहिज्जेज्जा? गोयमा ! जहन्नेणं अट्ठ पवयसमायाओ जहा कसायकुसीले, एवं छेदोवठ्ठावणिए वि, परिहारविसुद्धियसंजए पुच्छा, गोयमा ! जहन्नेणं नवमस्स पुवस्स ततियं आयारवत्थु उक्कोसेणं असंपुन्नाई दस पुव्वाई अहिज्जेज्जा, सुहुमसंपरायसंजए जहा सामाइयसंजए। अहक्खायसंजए पुच्छा, गोयमा ! जहन्नेणं अट्ठ पवयणमायाओ उक्कोसेणं चोद्दस पुव्वाइं अहिज्जेज्जा सुयवतिरित्ते वा होज्जा / / 7 / / सामाइयसंजए णं भंते ! किं तित्थे होज्जा अतित्थे होजा? गोयमा ! तित्थे वा होज्जा अतित्थे वा होज्जा, जहा कसायकुसीले छेदोवठ्ठावणिए परिहारविसुद्धिए य जहा पुलाए, सेसा जहा सामाइवसंजए / / 8|| सामाइयसंजए णं भंते ! किं सलिंगे होज्जा अन्नलिंगे होज्जा गिहिलिंगे होज्जा, जहा पुलाए,एवं छेदोवट्ठावणिए वि।परिहारविसुद्धियसंजएणं भंते ! किं पुच्छा, गोयमा ! दव्वलिंग पि भावलिंग पि पड़च सलिंगे होज्जा नो अन्नलिंगे होज्जा नो गिहिलिंगे होज्जा, सेसा जहा सामाइयसंजए।।।। सामाइयसंजए णं भंते ! कतिसु सरीरेसु होज्जा? गोयमा ! तिसु वा चउसु वा पंचसु वा जहा कसायकुसीले, एवं छेदोवट्ठावणिए वि, सेसा जहा पुलाए।।१०।। सामाइयसंजए णं भंते ! किं कम्मभूमीए होज्जा अकम्मभूमीए होज्जा ? गोयमा ! जम्मणं संतिभावं च पडुच्च कम्मभूमीए नो अकम्मभूमीए जहा बउसे, एवं छेदोवट्ठावणिए वि, परिहारविसुद्धिए य जहा पुलाए, सेसा जहा सामाइयसंजए।।११।। (सू०७८८) सामायिकसंयतःसवेदकोऽपि भवेदवेदकोऽपि भवेत, नवमगुणस्थानके हि वेदस्योपशमः क्षयो वा भवति, नवमगुणस्थानक च यावत्सामायिकसंयतोऽपि व्यपदिश्यते / 'जहा कसायकुसीले' ति सामायिकसयतः सवेदस्त्रिवेदोऽपि स्यात्, अवेदस्तु श्रीणोपशान्तवेद इत्यर्थः / 'परिहारविसुद्धयसंजए जहा पुलागो' त्ति पुरुषवेदो वा पुरूषनपुंसकवेदो वा स्यादित्यर्थः, 'सुहुमसपराये' त्यादौ 'जहा नियंठो' त्ति क्षीणोपशान्तवेदत्वेनावेदक इत्यर्थः / एवमन्यान्यप्यतिदेशसूत्राण्यनन्तरोद्देशकानुसारेण स्वयमवगन्तव्यानीति। कल्पद्वार- ‘णो अट्ठियकप्पे त्ति अस्थितकल्पो हि मध्यमजिनमहाविदेहजिनतीर्थषु भवति, तत्र च छेदोपस्थापनीयं नास्तीति। चारित्रद्वारमाश्रित्येदमुक्तम्- 'सामाइय-संजएणं भंते! | किं पुलाए' इत्यादि, पुलाकादिपरिणामस्य चारित्रत्वात् / ज्ञानद्वारे 'अहक्खायसंजयस्य पंच नाणाई भयणाइ जहा णाणुद्देसए' त्ति, इह च ज्ञानोद्देशक:-अष्टमशतद्वितीयोद्देशकस्य ज्ञानवक्तव्यतार्थमवान्तरप्रकरण, भजना पुनः केवलियथाख्यातचारित्रिणः केवलज्ञानं छद्मस्थवीतरागयथाख्यातचारित्रिणो द्वे वा त्रीणि वा चत्वारि वा ज्ञानानि भवन्तीत्येवंरूपा / श्रुताधिकारे यथा-ख्यातसंयतो यदि निर्ग्रन्थस्तदाऽष्टप्रवचनमात्रादि चतुर्दशपूर्वान्तं श्रुतम, यदि तु स्नातक-स्तदा श्रुतातीतोऽत एवाह-'जहन्नेणं अट्ठपवयणमायाओ' इत्यादि। कालद्वारेसामाइयसंजएणं भंते ! किं ओसप्पिणीकाले होञ्जा, उस्सप्पिणीकाले होजा, नो ओसप्पिणी नो उस्सप्पिणीकाले होज्जा ? गोयमा ! ओसप्पिणीकाले जहा बउसे, एवं छेदोवट्ठावणिए वि, नवरं जम्मणं संतिभावं (च) पडुच चउसु विपलिभागेसु नऽत्थि, साहरणं पडुच्च अन्नयरे पडिभागे होजा, सेसं तं चेव / परिहारविसुद्धिए पुच्छा, गोयमा ! ओसप्पिणीकाले वा होज्जा, उस्सप्पिणीकाले वा होज्जा, नो ओसप्पिणीनो उस्सप्पिणीकाले होज्जा, जइ ओसप्पिणीकाले होजा जहा पुलाओ, उस्सप्पिणीकालेऽवि जहा पुलाओ, सुहमसंपराइयो जहा नियंठो, एवं अहक्खाओ वि।१२।। (सू०-७८६) सामाझ्यसंजए णं भंते ! कालगए समाणे किं गतिं गच्छति ? गोयमा ! देवगतिं गच्छति / देवगतिं गच्छमाणे किं भवणवासीसुउववज्जेज्जा, वाणमंतरेसु उववजेजा, जोइसिएसु उववज्जेज्जा, वेमाणिएसु उववजेज्जा ?, गोयमा ! णो भवणवासीसु उववशेजा जहा कसायकुसीले / एवं छेदोवठ्ठावणिए वि। परिहारविसुद्धिए जहा पुलाए। सुहुमसंपराए जहा नियंठे। अहक्खाए पुच्छा, गोयमा ! एवं अहक्खायसंजए वि. जाव अजहन्नमणुक्कोसेणं अणुत्तरविमाणेसु उववजेज्जा, अत्थे गतिए सिज्झं ति जाव अंतं करेंति / सामाइयसंजए णं भंते ! देवलोगेसु उववजमाणे किं इंदत्ताए उववजति पुच्छा, गोयमा! अविराहणं पडुच्च एवं जहा कसायकुसीले / एवं छेदोवट्ठावणिए वि। परिहारविसुद्धिए जहा पुलाए।सेसा जहा नियंठे। सामाइयसंजयस्स णं भंते ! देवलोगेसु उववज्जमाणस्स केवतियं कालं ठिती णं पण्णत्ता ? गोयमा ! जहन्नेणं दो पलिओवमाइं, उकोसेणं तेत्तीसं सागरोवमाई, एवं छेदोवट्ठावणिए वि, परिहारविसुद्धियस्स पुच्छा, गोयमा ! जहन्नेणं दो पलिओवमाई उक्कोसेणं अट्ठारस सागरोवमाइं, सेसाणं जहा नियंठस्स।१३।। [सू० 760] / सामाझ्यसंजयस्स णं भंते ! केवइया संजमट्ठाणा पन्नत्ता ? गोयमा! असंखेज्जा संजमट्ठाणा पण्णत्ता,एवंजाव परि