________________ संजय 62 - अभिधानराजेन्द्रः - भाग 7 संजय यसंजए पुच्छा, गोयमा ! दुविहे पण्णत्ते, तं जहा-छउमत्थे य, केवली य / “सामाइयम्मि उ कए, चाउज्जामं अणुत्तरं धम्म / तिविहेण फासयंतो, सामाइयसंजओ स खलु / / 1 / / छेत्तूण उ परिया, पोराणं जो ठवेइ अप्पाणं / धम्मम्मि पंचजामे, छेदोवट्ठावणो स खलु ाश परिहरइ जो विसुद्धं, तु पंचयामं अणुत्तरं धम्म। तिविहेण फासयंतो, परिहारियसंजओ स खलु // 3 / / लोभाणुवेययंतो, जो खलु उवसामओ वखवओ वा। सो सुहुम-संपराओ, अहखाया ऊणओ किंचि // 4|| उवसंते खीणम्मि व, जो खलु कम्मम्मि मोहणिज्जम्मि / छउमत्थो व जिणो वा, अहखाओ संजओ स खलु // 5 // " (सू०-७०६)। 'कति णं भंते' इत्यादि, 'सामाइयसंजए' ति सामायिक नाम चारित्रविशेषस्तत्प्रधानस्तने वा संयतः सामायिकसंयतः, एवमन्येऽपि। 'इत्तरिए य' त्ति इत्वरस्यभाविव्यपदेशान्तरत्वेनाल्पकालिक स्य सामायिकस्यास्तित्वादित्वरिकः, स चारोपयिष्यमाणमहाव्रतः प्रथमपश्विमतीर्थकरसाधु, 'आवकहिए यत्ति यावत्कथिकस्यभाविव्य-पदेशान्तराभावाद् यावज्जीविकस्य सामायिकस्यास्तित्वाद्याव-त्कथिकः, स च मध्यमजिनमहाविदेहजिनसंबन्धी साधुः, 'साइयारे य' त्ति सातिचारस्य यदारोप्यते तत्सातिचारमेव छेदोपस्थापनीयं, तद्योगात्साधुरपि सातिचार एव / एवं निरतिचारच्छेदोपस्थापनीययोगाग्निरतिचारः, स च शैक्षस्य पार्श्वनाथतीर्थान्महावीरतीर्थसंक्रान्तौ वा, छेदोपस्थापनीयसाधुश्च प्रथमपश्चिमतीर्थयोरेव भवतीति, 'णिधिसमाणए यत्ति परिहारिकतपस्तपस्यन् 'निविट्टकाइए यति निर्विशमानकानुचरक इत्यर्थः, 'संकिलिस्समाणए य' त्ति उपशमश्रेणीतः प्रच्यवमानः 'विसुद्धमाणए यत्ति उपशमश्रेणी क्षपक श्रेणी वा समारोहन, 'छउमत्थे य केवली य'त्ति व्यक्तम्। अथ सामायिकसयतादीनां स्वरूप गाथाभिराह-'सामाइराम्गिउ' गाहा, सामायिक एव प्रति-पन्ने न तु छे दोपस्थापनीयादौ चतुर्यामम्-चतुर्महाव्रतम् अनुत्तरं धर्मम् - श्रमणधर्ममित्यर्थः, त्रिविधेन-मनःप्रभृतिना 'फासयंतो' त्ति स्पृशनपालयन यो वर्तते इति शेषः सामायिकसंयतः स खलुनिश्चितमित्यर्थः / अनया च गाथया यावत्कथिकसामायिकसयतः उक्तः / इत्वरसामायिकसंयतस्तु स्वयं वाच्यः / / 1 / / 'छेत्तूण' गाहा, कण्ठ्या, नवरं 'छेदोवट्टावणे' त्ति छेदेनपूर्वपर्यायच्छेदन उपस्थापनं व्रतेषु यत्र तच्छेदोपस्थापनं तद्योगाच्छेदोपस्थापनः, अनया च गाथया सातिचार इतरश्व द्वितीयसंयत उक्तः।।सा 'परिहरई' गाहा, परिहरति-निर्विशमानकादिभेदं तप आरोवते यः साधुः, किं कुर्वन् ? इत्याह विशुद्धमेव पञ्चयामम्अनुत्तरं धर्म त्रिविधन स्पृशन, परिहारिकसंयतः स खल्विति, पञ्चयाम मित्यनेन च प्रथमचरमतीर्थयोरेव तत्सत्तामाह / / 3 / / 'लोभाणु' गाहा, लोभाणूनलोभलक्षणकषायसूक्ष्मकिट्टिकाः वेदयन् यो वर्त्तत इति, शेष कण्ट्यम्॥४॥ 'उवसंत' गाहा, अयमर्थः-उपशान्ते मोहनीये कर्मणि क्षीण या यश्यस्थो जिनो वा वर्तते स यथा-ख्यातसंयतः खल्विति // 5 // वेदद्वारेसामाइयसंजए णं भंते ! किं सवेदए होज्जा, अवेदए होज्जा ? गोयमा ! सवेदए वा होजा, अवेदए वा होजा। जइ सवेदए एवं जहा कसायकुसीले तहेव निरवसेसं, एवं छेदोवट्ठावणियसंजए वि, परिहारविसुद्धियसंजओ जहा पुलाओ, सुहमसंपरायसंजओ अहक्खायसंजओ य जहा नियंठो।।२सा सामाइयसंजए णं भंते ! किं सरागे होज्जा वीयरागे होजा? गोयमा ! सरागे होजा, नो वीयरागे होज्जा / एवं सुहमसंपरायसंजए, अहक्खायसंजए जहा नियंठे / / 3 / / सामाइयसंजए णं भंते ! किं ठियकप्पे होजा अट्ठियकप्पे होजा? गोयमा! ठियकप्पे वा होजा अट्ठियकप्पे वा होजा / छेदोबट्ठा-वणियसंजए पुच्छा, गोयमा ! ठियकप्पे होज्जा,नो अट्ठियकप्पे होजा, एवं परिहारविसुद्धियसंजए वि, सेसा जहा सामाइयसंजए / सामाइयसंजए णं भंते ! किं जिणकप्पे होज्जा थेरकप्पे वा होज्जा कप्पातीते वा होजा? गोयमा ! जिणकप्पे वा होज्जा जहा कसायकुसीले तहेव निरवसेसं। छेदोवट्ठावणिओ परिहारविसुद्धिओ य जहा बउसो, सेसा जहा नियंठे॥४॥ (सू० --787) | सामाइयसंजए णं भंते! किं पुलाए होज्जा बउसे०जाव सिणाए होज्जा? गोयमा ! पुलाए वा होज्जा बउसे०जाव कसायकुसीले वा होजा, नो नियंठे होज्जा नो सिणाए होजा, एवं छेदोवठ्ठावणिए वि / परिहारविसुद्धियसंजए णं भंते ! पुच्छा, गोयमा ! नो पुलाए नो बउसे नो पडिसेवणाकुसीले होज्जा, कसायकुसीले होज्जा नो नियंठे होजा नो सिणाए होजा, एवं सुहुमसंपराए वि। अहक्खायसंजए पुच्छा, गोयमा ! नो पुलाए होज्जा०जाव नो कसासकुसीले होज्जा नियंठे वा होज्जा सिणाए वा होज्जा / / 5 / / सामाइयसंजए णं भंते ! किं पडिसेवए होज्जा अपडिसेवए होज्जा? गोयमा! पडिसेवएवा होज्जा अपडिसेवए वा होज्जा। जइपडिसेवए होज्जा किं मूलगुणपडिसेवए होज्जासेसंजहा पुलागस्स, जहा सामायसंजए एवं छेदोवट्ठावणिए वि / परिहारविसुद्धियसंजए पुच्छा ? गोयमा! नो पडिसेवए होज्जा अपडिसेवए होज्जा एवं०जाव अक्खायसंजए / / 6 / / सामाइयसंजए णं मंते ! कतिसु नाणेसु होज्जा? गोयमा ! दोसु वा तिसु वा चउसु वा नाणेसु होज्जा, एवं जहा