________________ सूरियाम 1125 - अभिधानराजेन्द्रः - भाग 7 सूरियाम जाव पडिरूवा, तीसे णं मणिपेढियाए उवरिं एत्थ णं महेगे खुड्डए महिंदज्झए पण्णत्ते, सर्टि जोयणाई उलूं उच्चत्तेणं जोयणं विक्खंभेणं वइरामया वट्टलट्ठसंठियसुलिट्ठ ०जाव पडिरूवा, उवरिं अट्ठ मंगलगा झया छत्तातिच्छत्ता, तस्स णं खुड्डागम- | हिंदज्झयस्स पञ्चत्थिमेणं एत्थणं सूरियाभस्स देवस्स चोप्पाले 'नाम पहरणकोसे पन्नत्ते सव्ववइरामए अच्छे जाव पडिरूवे, तत्थ णं सूरियाभस्स देवस्स फलिहरयणखग्गगयाधणुप्पमुहा बहवे पहरणरयणा संनिखित्ता चिट्ठति, उज्जला निसिया सुतिक्खधारा पासादीया दरिसणिज्जा अभिरूवा पडिरूवा। सभाए णं सुहम्माए उवरिं अट्ठ मंगलगा झया छत्तातिच्छत्ता। (सू०३८) 'तस्स ण' मित्यादि, तस्य देवशयनीयस्य उत्तरपूर्वस्यां दिशि अत्र महत्येका मणिपीठिका प्रज्ञप्ता, सा चाष्टौ योजनान्यायामविष्कम्भाभ्यां चत्वारियोजनानिबाहल्यतः 'सव्वमणिमयी' इत्यादि प्राग्वत, तस्याश्च मणिपीठिकाया उपरि क्षुल्लको महेन्द्रध्वजः प्रज्ञप्तः, तस्य प्रमाणं वर्णकश्च महेन्द्रध्वजवद्वक्तव्यं, 'तस्स ण' मित्यादि तस्य क्षुल्लकमहेन्द्रध्वजस्यपश्चिमायामत्र सूर्याभस्य देवस्य महानेकः चोप्पालो नाम प्रहरणकोशः-प्रहरणस्थानं प्रज्ञप्त, किं विशिष्ट ? इत्याह 'सव्ववइरामए अच्छे०जावपडिरूवे' इति प्राग्वत्, 'तत्थ ण' मित्यादि, तत्र चोप्पालकाभिधाने प्रहरणकोशे बहूनि परिघरत्नखड्गगदाधनुः प्रमुखादीनि प्रहरणरत्नानि सन्निक्षिप्तानि तिष्ठन्ति, कथं भूतानीत्यत आहउज्ज्वलानि-निर्मलानि निशितानि-अतितेजितानि अतएव तीक्ष्णधाराणि प्रासादीयानीत्यादि प्राग्वत्, तस्याश्च समायाः सुधर्माया उपरि, बहून्यष्टावष्टौ भङ्गलकानित्यादि सर्व प्राग्वद्वक्तव्यम्। समाए णं सुहम्माए उत्तरपुरच्छिमेणं एत्थणं महेगे सिद्धायतणे पण्णत्ते, एग जोयणसयं आयामेणं पन्नासं जोयणाई विक्खंभेणं बावत्तरि जोयणाई उड्ढ उच्चत्तेणं सभागमेणं ०जाव गोमाणसियाओ भूमिभागा उल्लोया तहेव, तस्स णं सिद्धायतणस्स बहुमज्झदेसभाए एत्थ णं महेगा मणिपेढिया पण्णत्ता,सोलस जोयणाई आयामविक्खंभेणं अट्ठ जोयणाइं बाहल्लेणं, तीसे णं मणिपेढियाए उवरि एत्थ णं महेगे देवछंदए पण्णत्ते, सोलस जोयणाई आयमविक्खंभेणं साइरेगाइं सोलस जोयणाई उड्ढे उच्चत्तेणं सटवरयणामए ०जाव पडिरूवे, एत्थ णं अट्ठसयं जिणपडिमाणं जिणुस्सेहप्पमाणमित्ताणं संनिखित्तं संचिट्ठति, तासिणं जिणपडिमाणं इमेयारूवे वण्णावासे पण्णत्ते,तं जहातवणिज्जमया हत्थतलपायतला अंकामयाई नक्खाई अंतोलोहियक्खपडिसेगाई कणगामईओ जंघाओ कणगामया जाणू कणगामया ऊरू कणगामईओ गायलट्ठीओ तवणिज्जमयाओ नाभीओ रिट्ठामईओ रोमराईओ तवणिज्जमया चूचुया तवणिज्जमया सिरिवच्छा सिलप्पवालमया ओष्ठा फालियामया दंता तवणिजमईओ जीहाओ तवणिजमया तालुया कणगाम्ईओ नासिगाओ अंतोलोहियक्खपडिसेगाओ अंकामयाणि अच्छीणि अंतोलोहियक्खपडिसेगाणि रिट्ठामईओ ताराओ रिट्ठामयाणि अच्छिपत्ताणि रिट्ठामईओ भमुहाओ कणगामया कवोला कणगामया सवणा कणगामईओ णिडालपट्टियातो वइरामईओ सीसघडीओ तवणिज्जमईओ के संतकेसभूमीओ रिट्ठामया उवरि मुद्धया, तासि णं जिणपडिमाणं पिट्ठतो पत्तेयं २छत्तधारगपडिमाओ पण्णत्ताओ, ताओणं छत्तधारगपडिमाओ हिमरययकुंदेंदुप्पगासाई सकोरेंटमल्लदामाइं धवलाइं आयवत्ताइ सलीलं धारेमाणीओ 2 चिट्ठति, तासि णं जिणपडिमाणं उमओ पासे पत्तेयं 2 चामरधारपडिमाओ पण्णत्ताओ, ताओ णंचामरधारपडिमातो नानामणिकणगरयणविमलमहरिह जाव सलीलं धारेमाणीओ 2 चिटुंति, तासिणं जिणपडिमाणं पुरतो दो दो नागपडिमातो भूयपडिमातो जक्खपडिमाओ कुंडधारपडिमाओ सव्वरयणामईओ अच्छाओ जाव चिट्ठति, तासि णं जिणपडिमाणं पुरतो अट्ठसयं घंटाणं अट्ठसयं कलसाणं अट्ठसयं भिंगाराणं एवं आयंसाणं थालाणं पाईणं सुपइहाणं मणोगुलियाणं वायकरगाणं चित्तगराणं रयणकरंडगाणं हयकंडाणं जाव उसमकंडाणं पुप्फचंगेरीणं जाव लोमहत्थचंगेरीणं पुप्फपडलगाणं तेल्लसमुग्गाणं जाव अंजणसमुग्गाणं अट्ठसयं धूवकडुच्छुयाणं संनिखित्तं चिट्ठति, सिद्धायतणस्सणं उवरिं अट्ठह मंगलगा झया छत्तातिच्छत्ता। (सू०३९) . 'सभाए ण' मित्यादि, सभायाः सुधर्मायाः 'उत्तरपुरच्छिमेण' मिति उत्तरपूर्वस्यां दिशि महदेकं सिद्धायतनं प्रज्ञप्तम्, एक योजनशतमायामतः पञ्चाशत् विष्कम्भतोद्वासप्ततिर्योजनान्यूर्ध्वमुचैस्त्वेनेत्यादि सर्व सुधर्मावत् वक्तव्यं यावत् गोमानसीवक्तव्यता, तथा चाह-'सभागमएण जाव गोमाणसियाओ' इति, किमुक्तं भवति ?-यथा सुधर्मायाः सभायाः पूर्वदक्षिणोत्तरवर्तीनि त्रीणि द्वाराणि तेषां च द्वाराणां पुरतो मुखमण्डपाः तेषां च मुखमण्डपानां पुरतः प्रेक्षागृहमण्डपाः तेषां च प्रेक्षागृहमण्डपानां पुरतश्चैत्यस्तृपाः सप्रतिमाः तेषांचचैत्यस्तूपानांपुरतः चैत्यवृक्षाः तेषां च चैत्यवृक्षाणां पुरतो महेन्द्रध्वजाः तेषामपि पुरतोनन्दापुष्परिण्यस्तदनन्तरं गुलिकागोमानस्यश्चोक्ताः तथाऽत्रापि सर्वमनेनैवक्रमेण निरवशेषं वक्तव्यम्, उल्लोकवर्णनं भूमिभागवर्णनं च प्राग्वत्, 'तस्स ण' मित्यादि, तस्य सिद्धायतनस्यानर्बहुमध्यदेशभागेऽत्र मद्दत्येका मणिपीठिका प्रज्ञप्ता, सा