________________ सूरियाम 1124 - अभिधानराजेन्द्रः - भाग 7 सूरियाभ पुष्करिणीनां प्रत्येकं त्रिदिशि त्रिसोपानप्रतिरूपकतोरणवर्णनं प्रागिव / चत्तारि जोयणाई बाहल्लेणं सव्वमणिमई अच्छा जाव पडि'सभाए णं सुहम्माए' इत्यादि, सभायां सुधर्मायामष्टचत्वारिंशन्मनो- रूवा, तीसे णं मणिपेढियाए उवरिं एत्थ णं महेगे देवसयणिज्जे गुलिकासहस्राणिपीठिकाससहस्राणि प्रज्ञप्तानि, तद्यथा-पूर्वस्यां दिशि पण्णत्ते, तस्स णं देवसयणिज्जस इमेयारूवे वण्णावासे पण्णत्ते, षोडश मनोगुलिकासहस्राणि, षोडश सहस्राणि पूर्वतः, षोडश सहस्राणि तं जहा-णाणामणिमया पडिपाया सोवनिया पाया णाणामणिपश्चिमायामष्टौ सहस्राणि दक्षिणतोऽष्टौ सहस्त्राणि उत्तरतः, तेष्वपि मयाइं पायसीयगाई जंबूणयमयाइं गत्तगाई णाणामणिमए विचे फलकनागदन्तकमाल्यदामवर्णनं प्राग्वत् सिक्कगवर्णनं धूपघटिकावर्णन रययामया तूली तवणिञ्जमया गंडोवहाणया लोहियक्खमया द्वारवत्। 'सभाएणं सुहम्माए इत्यादि, सभायां सुधर्मायाम् अष्टाचत्वा- बिब्बोयणा, से णं सयणिले उभओ बिम्बोयणं दुहतो उण्णते रिंशत् गोमानसिकाः शय्यारूपस्थानविशेषास्तेषां सहस्राणि प्रज्ञप्तानि मज्झे एतगंभीरे सालिंगणवट्टिए गंगापुलिनवालुयाउद्दालतद्यथा-षोडश सहस्राणि पूर्वतः षोडश सहस्राणि पश्चिमायामष्टी सालिसए सुविरइयरयत्ताणे उवचियखोमदुगुल्लपट्टपडिच्छायणे सहस्राणि दक्षिणतोऽष्टौ सहस्राणि उत्तरतः, तास्वपि फलककर्णनं रत्तंसुयसंवुए सुरम्मे आईणगरूयबूरणवणी यतुलफासे मउले। नागदन्तवर्णनं सिक्कगवर्णनं धूपघटिकावर्णनं च द्वारवत्, 'सभाए णं (सू०३७) सुहम्माए' इत्यादिना भूमिभागवर्णनं 'सभाए णं सुहम्माए' इत्यादिना 'तस्स ण' मित्यादि, तस्य माणवकस्य चैत्यस्तम्भस्य पूर्वस्यां दिशि उल्लोकवर्णनं च प्राग्वत्, 'तस्स ण' मित्यादि, तस्य बहुसमरमणीयस्य अत्र महत्येका मणिपीठिका प्रज्ञप्ता, सा च अष्टो योजनान्यायामविष्कभूमिभागस्य बहुमध्यदेशभागेऽत्र महती एका मणिपीठिका प्रज्ञप्ता, षोडश म्भाभ्यां चत्वारि योजनानि बाहल्येन 'सव्वम-णिमया' इत्यादि प्राग्वत् / योजनान्यामविष्कम्भाभ्यां अष्टौ योजनानि बाहल्यतः सर्वरत्नमयी तस्याश्च मणिपीठिकाया उपरि अत्र महदेकं देवशयनीयं प्रज्ञप्तं तस्य च इत्यादि प्राग्वत्, तस्याश्च मणिपीठिकाया उपरि महानेको माणवकनामा देवशयनीयस्य अयमेतद्रूपो वर्णावासोवर्णकनिवेशः प्रज्ञप्तः, तद्यथाचैत्यस्तम्भः यज्ञप्तः, षष्टियोजनान्यूर्ध्वमुच्चेस्त्वेन योजनमद्धेन योजनं नानामणिमयाः प्रतिपादा-मूलपादानां प्रतिविशिष्टोपष्टम्भकरणाय पादाः विष्कम्भेण अष्टाचत्वारिंशदसिकः अडयालीसइ कोडीए अडयालीसइ प्रतिपादाः, सौवर्णिकाः-सुवर्णमयाः पादाः-मूलपादाः, नानामणिविग्गहिए' इत्यादि सम्प्रदायगम्यं, 'वइरामयवट्ठलट्ठसंठिए' इत्यादि मयानि पादशीर्षकाणि जाम्बूनदमयानि गात्राणि-ईषादीनि व्रजमयामहेन्द्रध्वजवत् वर्णनं निरवशेषं तावद्वक्तव्यं यावत् 'सहस्सपत्तहत्थगा वजरत्नापूरिताः सन्धयः 'नानामणिमये विचे' इति नानामणिमयं व्यूतंसव्वरयणामया ०जाव पडिरूवा इति, तस्य च माणवकस्य चैत्यस्त- विशिष्टवानं रजतमीय तूली लोहिताक्षमयानि "बिब्बोयणा' इति म्भस्य उपरि द्वादश योजनानि अवगाह, उपरि तनभागात् द्वादश उपधानकानि, आह च जीवाभिमग-मूलटीकाकारः-'बिब्बोयणायोजनानिवर्जयित्वेति भावः, अधस्तादपि द्वादशयोजनानि वर्जयित्वा उपधानकान्युच्यन्ते' इति, तपनीयमय्यो गण्डोपधानिकाः, 'सेणं देवसमध्ये षट्त्रिंशति योजनेषु' बहव सुवण्णरुप्पमया फलका' इत्यादि णिज्जे' इत्यादि, तद्देवशयीनयं सालिङ्गनवर्तिकं सह आलिङ्गनवाफलकवर्णनं नागदन्तवर्णनं सिक्कवर्णनं च प्राग्वत्, तेषु च रजतमयेषु शरीरप्रमाणेनोपधानेन यत् तत्तथा, 'उमओ बिब्बोयणे' इति उभयतःसिक्केषु बहवो वज़मया गोलवृत्ताः समुद्रकाः प्रज्ञप्ताः, तेषु च वजमयेषु उभौ-शिरोऽन्तपादान्तावाश्रित्य बिब्बोयणे-उपधानं यत्र तत् 'उभयतो समद्गकेषुबहूनि जिनसक्थीनि सन्निक्षिप्तानि तिष्ठन्ति, यानि सूर्याभस्य बिब्बोयणं 'दुहतो उन्नते' इति उभयत उन्नतं 'मझे एतगंभीरे' मध्ये नतं देवस्य अन्येषां च बहूनां वैमानिकानां देवानां देवीनां च अर्चनीयानि च तत् निम्नत्वात् गम्भीरं च-महत्त्वान्नतगम्भीरं गङ्गापुलिमवालुकाया चन्दनैः वन्दनीयानि स्तुत्यादिना पूजनीयानि पुष्पादिना माननीयानि अवदालो-विदलनं पादादिन्यासे अधोगमनमिति भावः तेन 'सालिसए' बहुमानतः सत्करणीयानि वस्त्रादिना कल्याणं मङ्गल दैवतं चैत्यमिति इति सदृशकं गङ्गापुलिनवालुकावदातसदृशकं दृश्यते चायं प्रकारो बुद्ध्या पर्युपासनीयानि, 'तस्स णं चेइयखंभस्स उवरि बहवे अट्ठट्ठ हंसतूल्यादिष्विति, तथा 'उयविय' इति विशिष्ट परिकर्मित क्षामंमगलगा' इत्यादि प्राग्वत्। कासिकं दुकूलं वस्त्रंतदेव पट्टःउयवियक्षौमदुकूलपट्टः स प्रच्छिदनम्तस्स णं माणवगस्स चेइयखंभस्स पुरच्छिमेणं एत्थ णं महेगा आच्छादनं यस्य तत्तथा 'आईणगरूयवूरनवणीयतूलफासे' इति प्राग्वत्, मणिपेढियो पण्णत्ता, अट्ठ जोयणाइं आयामविक्खंभेणं चत्तारि 'रत्तंसुयसंवुए' इति रक्तांशुकेन संवृतं रक्तांशुकसंवृतम् अत एव सुरम्य जोअणाईबाहल्लेणं सव्वभणिमई अच्छाजावपडिरूवा, तीसे 'पासाइय' इत्यादि पदचतुष्टयं प्राग्वत् णं मणिपेढियाए उवरि एत्थ णं महेगे सीहासण० वण्णतो तस्स णं देवसयणिजस्स उत्तरपुरच्छिमेणं महेगा सपरिवारो, तस्स णं माणवगस्स चेइयखंभस्स पचत्थिमेणं एत्थ मणिपेढिया पण्णत्ता, अट्ठ जोयणाई आयामविक्खंभेणं णं महेगा मणिपोढिया पण्णत्ता अट्ठ जोयणाई आयामविक्खंभेणं | चत्तारि जो अणाई बाहल्लेणं सवमणिमयी अच्छा