________________ सूरियाभ ११२२-अभिधानराजेन्द्रः - भाग 7 सूरियाम सुवण्णरुपमया फलगा पण्णत्ता, तेसुणंसुवन्नरप्पमएसु फलगेसु ते विशिष्टलष्टसंस्थिताः प्रशस्ताः-प्रशंसास्पदीभूता वैडूर्यस्तम्भाबहवे वइरामया णागदंतापण्णत्ता, तेसुणं वइरामएसुणागदंतएसु / वैडूर्यरत्नमयाः स्तम्भा यस्यां सा तथा, वररचितशालभञ्जिका किण्हसुत्तवट्टवग्धारियमल्लदामकलावा चिटुंति, सभाए णं सुश्लिष्टविलिष्टलष्ट-संस्थितप्रशस्तवैडूर्यस्तम्भास्ततः पूर्वपदेन सुहम्माए अडयालीसंगोमाणसियासाहस्सीओ पन्नत्ताओ, जहा कर्मधारयः समासः, तथा नानामणिकनकरत्नानि खचितानि यत्र स मणोगुलिया ०जाव णागदंतगा, तेसु णं णागदंतएसु बहवे नानामणिकरत्नखचितः, क्तान्तस्य परनिपातः सुखादिदर्शनात्, रययामया सिक्कगा पण्णत्ता, तेसुणं रययामएसु सिक्कगेसु बहवे नानामणिकनकरत्नखचित उज्ज्वलो-निर्मलो बहुसमः-अत्यन्तसमः वेरुलियामईओ धूवघडियाओ पण्णत्ताओ, ताओ णं धूपघडि- सुविभक्तो निचितो-निविडोरमणीयश्च भूमिभागोयस्यां सा नानामणियाओ कालागुरुपवर जाव चिटुंति, सभाए णं सुहम्माए अंतो कनकखचितरत्नोज्ज्वलबहुसमसुविभक्त (निचित) भूमिभागा, बहुसमरमणिजे भूमिभागे पण्णत्ते ०जाव मणीहिं उवसोभिए 'ईहामियउसभतुरगनरमगरबिहगवालगकिन्नररुरुसरभचमरकुंजरवमणिफासो य उल्लोयओ य, तस्सणं बहुसमरमणिज्जस्स भूमि- णलयपउमलयभत्तिचित्ता खंभुग्यवर-वेझ्याभिरामा विजाहरजमलजुभागस्स बहुमज्झदेसभाए एत्थ णं महेगा मणिपेढिया पण्णत्ता गलजंतजुत्ताविय अचीसहस्समालिणीया रूवगसहस्सकलिया मिसिसोलस जोयणाई आयामविक्खंभेणं अट्ठ जोयणाई बाहल्लेणं माणा भिभिसमाणा चक्खुल्लोयणलेसा सुहफासा सस्सिरीयरूवा सव्वमणिमयी जाव पडिरूवा, तीसे णं मणिपेढियाए उवरि कंचणमणिरयणथूभियागा नानापंचवण्णघंटापडागपरिमंडियग्गसिहरा एत्थणं माणदए चेइयखंभे पण्णत्ते, सद्धिं जोयणाइंउडं उच्चत्तेणं धवला मरीइकवचं विणिम्मुयंती लाउल्लोइयमहिया गोसीससरससुरजोयणं उटवे हेणं जोयणं विक्खंभेणं अडयालीसं अंसिए भिरत्तचंदणददरदिन्नपंचंगुलितला उपचियचंदणकलसवंदणघडसुकयअडयालीसं सइकोडीए अडयालीसं सइविग्गहिए सेसं जहा तोरणपडिदुवारदेसभागा आसत्तोसत्तविउलवट्टवग्धारियमल्लदाममहिंदज्झयस्स, माणवगस्स णं चेइयखंभस्स उवरिं बारस कलावा पंचवण्णसरससुरभिमुक्कपुप्फपुंजोवयारकलिया कालागुरुपबरजोयणाई ओगाहेत्ता हेट्ठावि बारस जोयणाई वजेत्ता मज्झे कुंदुरु-कतुरुकधूवडज्झंतमघतगंधुद्धयाभिरामा सुगंधवरगंधिया गंधवबत्तीसाए जोयणेसु, एत्थ णं बहवे सुवण्णरुप्पमया फलगा ट्टिभूया अच्छरगण-संघसंविकिण्णा दिव्वतुडियसहसंपणादि या पण्णत्ता, तेसु णं सुवण्णरुप्पमएसु फलएसुबहवे वइरामया सव्वरयणामया अच्छा जाव पडिरूवा ' इति प्राग्वत् / 'सभाए ण' णागदंता पण्णत्ता, तेसुणं वइरामएसुनागदंतेसुबहवे रययामया मित्यादि, सभायाश्च सुधर्मायास्त्रिदिशितिसुख दिक्षु एकैकस्यां दिशि सिक्कगा पण्णत्ता, तेसुणं रययामएसु सिक्कएसुबहवे वइरामया एकैकदूरभावेन त्रीणि द्वाराणि प्रज्ञप्तानि, तद्यथा-एक पूर्वस्यामेकं गोलवट्टसमुग्गया पण्णत्ता, तेसुणं वयरामएसु गोलवट्टसमुग्गएसु दक्षिणस्यामेकमुत्तरस्यां, तानिचद्वाराणि प्रत्येकं षोडश 2 योजनान्यूबहवे जिणसकहातो संनिखित्ताओ चिट्ठति। ताओ णं सूरिया- र्ध्वमुच्चैस्त्वेन अष्टौ योजनानि विष्कम्भतः 'तावइयं चेवे' तावन्त्येवाष्टौ भस्स देवस्स अन्नेसिंच बहूणं देवाणं य देवीण य अचणिज्जओ योजनानीति भावः प्रवेशेन, 'सेया वरकणगथूभिया' इत्यादि प्रागुक्त जाव पज्जुवासणिज्जातो माणवगस्स चेइयखंभस्स उवरिं अट्ठ द्वारवर्णनं तदेव तावद्वक्तव्यं यावद्वनमाला इति, तेषां च द्वाराणां पुरतः मंगलगा झया छत्ताइच्छत्ता / (सू०३६) प्रत्येकं 2 मुखमण्डपः प्रज्ञप्तः, तेच मुखमण्डपा एकं योजनशतमायामतः 'तस्स ण' मित्यादि, तस्य मूलप्रासादावतंसकस्य 'उत्तरपुरच्छिमेणं' पञ्चाशत् योजनानि, विष्कम्भतः सातिरेकाणि षोडश योजनानि ति उत्तरपूर्वस्यामीशानकोणे इत्यर्थः, अत्र सभा सुधर्माप्रज्ञप्ता सुधर्मा ऊर्ध्वमुच्चैस्त्वेन, एतेषामपि 'अणेगखंभसयसंनिविट्ठा' इत्यादि वर्णन नाम विशिष्टच्छन्दकोपेता, सा एक योजनशतमायामतः पञ्चाशत्योज- सुधर्मसभाया इव निरवशेषं द्रष्टव्यं, तेषां च मुखमण्डपानां पुरतः प्रत्येक नानि विष्कम्भतः द्वासप्तत्तियोजनानि ऊर्ध्वमुचैस्त्वेन, कथंभूता सा ? | २प्रेक्षागृहमण्डपः प्रज्ञप्तः, तेच प्रेक्षागृहमण्डपा आयामविष्कमभोचैस्त्वैः इत्याह-'अणेगे' त्यादि, अनेकस्तम्भशतसन्निविष्टा 'अब्भुग्गयसुकय- प्राग्वत् तावद्वाच्यं यावन्मणीनां स्पर्शः, तेषां च बहुरमणीयानां भूमिवयर-वेइयातोरणवररइयसालिभंजियासुसिलिट्ठविसिठ्ठलट्ठसंठिय- भागानां बहुमध्यदेशभागे प्रत्येकं 2 वजमयोऽक्षपाटकः प्रज्ञप्तः, तेषां च पसत्थवेरुलियविमलखंभा' इति, अभ्युद्गता--अतिरमणीयतया द्रष्टणां वजमयानामक्षपाटकानां बहुमध्यदेशीभागे प्रत्येकं 2 मणिपीठिका अष्ट प्रत्यभिमुखं उत्-प्राबल्येन स्थिता सुकृतेव सुकृता निपुणशिल्पिरचितेति योजनान्यायाम-विष्कम्भाभ्यां चत्वारि योजनानि बाहल्येन--पिण्डभावः, अभ्युद्ता चासौ सुकृता च अभ्युद्गतसुकृता वज्रवेदिका- भावेन सर्वात्मना मणिमयाः 'अच्छाओ' इत्यादि विशेषणजातं प्रागिव / द्वारमुण्डिकोपरि वज्ररत्नमया वेदिका तोरणं च अभ्युद्गतसुकृतं यत्र सा | तासां च मणिपीठिकानामुपरि प्रत्येकं 2 सिंहासनं प्रज्ञप्तं, तेषां च तथा, वराभिः-प्रधानाभिः रचिताभिः रतिदाभिर्वा शालिभञ्चिकाभिः |. सिंहासनानां वर्णनं परिवारश्च प्राग्वद्वक्तव्यः, तेषां च प्रेक्षागृहमण्डपसुश्लिष्टाः-संबद्धा विशिष्ट-प्रधानलष्ट-मनोज्ञं संस्थितं-संस्थानं येषां | नामुपरि अष्टावष्टौ मङ्गलकानि बहवः कृष्णचामरध्वजा इत्यादि प्राग्व