________________ सूरियाभ 1121 - अमिधानराजेन्द्रः - भाग 7 सूरियाभ उल्लं उच्चत्तेणं अट्ठ जोयणाइं विक्खंभेणं तावतियं चेव पवेसेणं सेया वरकणगथूमियागा जाव वणमालाओ, तेसि णं दाराणं उवरिं अट्ठ मंगलगा झया छत्ताइछत्ता, तेसि णं दाराणं पुरओ पत्तेयं 2 मुहमंडवा पण्णत्ता, ते णं मुहमंडवा एगं जोयणसयं आयामेणं पण्णासं जोयणाई विक्खंभेणं साइरेगाई सोलस जोयणाई उड्ढे उच्चतेणं वण्णओ सभाए सरिसो, तेसि णं मुहमंडवाणं तिदिसिं तओ दारा पण्णत्ता, तं जहा-पुरस्थिमेणं दाहिणेणं उत्तरेणं, ते णं दारा सोलस जोयणाई उद्धं उच्चत्तेणं अट्ठ जोयणाइं विक्खं भेणं तावइयं चेव पवेसेणं से या वरकणगथूभियागा जाव वणमालाओ / तेसि णं मुहमंडवाणं भूमिभागा उल्लोया तेसिणं मुहमंडवाणं उवरिं अट्ठट्ठ मंगलया झया छत्ताइछत्ता / तेसि णं मुहमंडवाणं पुरतो पत्तेयं 2 पेच्छाघरमंडवे पण्णत्ते, मुहमंडववत्तव्वया ०जावदारा भूमिभागा उल्लोया / तेसि णं बहुसमरमणिज्जाणं भूमिभागाणं बहुमज्झदेसभाए पत्तेयं पत्तेयं वइरामए अक्खाडए पण्णत्ते, तेसि णं | वयरामयाणं अक्खाडगाणं बहुमज्झदेसभागे पत्तेयं 2 मणिपेढियापण्णत्ता,ताओणं मणिपेढियातो अट्ठजोयणाई आयामविक्खंभेणं चत्तारिजोयणाईबाहल्लेणं सव्वमणिमईओ अच्छाओ जाव पडिरूवाओ, तासि णं मणिपेठियाणं उवरि पत्तेयं 2 सीहासणे पण्णत्ते, सीहासणवण्णओ सपरिवारो, तेसिणं पेच्छाघरमंडवाणं उवरिं अट्ठट्ठ मंगलगा झया छत्तातिछत्ता, तेसि णं | पेच्छाघरमंडवाणं पुरओ पत्तेयं 2 मणिपेठियाओ पण्णत्ताओ, ताओ णं मणिपेढियातो सोलस जोयणाई आयामविक्खंभेणं अट्ठ जोयणाई बाहल्लेणं सव्वमणिमईओ अच्छाओ पडिरूवाओ, तेसिणं उवरिं पत्तेयं २थूभे पण्णत्ते, ते णं थूमा सोलस जोयणाई आयामविक्खंभेणं साइरेगाइं सोलस जोयणाई उड्डं उचत्तेणं, सेया संखंककुंददगरयअमयमहियफेणपुंजसंनिगासा सव्वरयणामया अच्छा जाव पडिरूवा, तेसिणं थूभाणं उवरि अट्ठ मंगलगा झया छत्तातिछत्ता, तेसि णं थूभाणं चउहिसिं पत्तेयं 2 मणिपेढियातो पण्णतओ, ताओ णं मणिपेढियातो अट्ठ जोयणाई आयामविक्खंभेणं चत्तारि जोयणाई बाहल्लेणं सवमणिमईओ अच्छाओ ०जाव पडिरूवतो, तेसि णं मणिपेढियाणं उवरिं चत्तारि जिणपडिमातो जिणुस्सेहपमाणभेत्ताओ संपलियंकनिसन्नाओ थूभाभिमुहीओ सन्निखित्ताओ चिट्ठति, तं जहा-उसभा 1 वद्धमाणा 2 चंदाणणा 3 वारिसेणा 5, तेसि णं थूमाणं पुरतो पत्तेयं पत्तेयं मणिपेठियातो पण्णत्ताओ, ताओणं मणिपेढियातो सोलस जोयणाई आयामविक्खंभेणं अट्ठ जोयणाई बाहल्लेणं सव्वमणिमईओ जाव पडिरूवातो, तासिणं मणिपेढियाणं उवरिं पत्तेयं पत्तेयं चेइयरुक्खे पण्णत्ते, ते णं चेइयरुक्खा अट्ट जोयणाई उद्धं उच्चत्तेणं अट्ट जोयणाई उव्वे हेणं दो जोयणाई खंधा अद्धजोयाणं विक्खंभेणं छ जोयणाई विडिमा बहुमज्झदेसभाए अट्ठ जोयणाई आयामविक्खंभेणं साइरेगाई अट्ठ जोयणाई सव्वग्गेणं पण्णत्ता, तेसिणं चेइयरुक्खाणं इमेयारूवे वण्णावासे पण्णत्ते, तं जहा-वयरामया मूला रययसुपइट्ठिया सुविढिमा रिट्ठामयविउला कंदा वेरुलिया रुइलाखंधा सुजायवरजायरूवपढमगा विसालसाला नाणामणिमयरयणविविहसाहप्पसाहवेरुलियपत्ततवणिजपत्तबिंटा जंबूणयस्त्तमउय-सुकुमालपवालसोमिया वरंकुरग्गसिहरा विचित्तमणिरयणसुरभिकुसुमफलभरेण नमियसाला अहियं मणनयणणिटदुइकरा अमयरससमरसफला सच्छाया सप्पभा सस्सिरीया सउज्जोया पासाईया०४, तेसिणं चेइयरुक्खाणं उवरिं अट्ठट्ठ मंगलगा झया छत्ताइछत्ता, तेसिणं चेयरुक्खाणं पुरतो पत्तेयं रमणिपेढियाओ पण्णत्ताओ, ताओ णं मणिपेठियाओ अह जोयणाई आयामविक्खंभेणं चत्तारि जोयणाईबाहल्लेणं सवमणिमईओ सच्छाओ जाव पडिरूवाओ, तासि णं मणिपेढियाणं उवरि पत्तेयं 2 महिंदज्झया पण्णत्ता, ते णं महिंदज्झया सट्टि जोयणाई उठं उच्चत्तेणं जोयणं उव्वेहेणं जोयणं विक्खंभेणं वइरामया वट्टलट्ठसुसिलिट्ठपरिघट्ठमट्ठसुपतिहिया विसिट्ठा अणेग-वरपंचवण्णकुडमिसहस्सपरिमंडियामिरामा वाउद्भूयविजय-वेजयंतीपडागा छत्ताइच्छत्तकलिया तुंगा गयणतलमभिलंघमाणसिहरा पासादीया०४, अट्ठ मंगलगा झया छत्तातिछत्ता, तेसिणं महिंदज्झयाणं पुरतो पत्तेयं 2 नंदा पुक्खरिणीओ पण्णत्ताओ, ताओ णं पुक्खरिणीओ एग जोयणसयं आयामेणं पण्णासं जोयणाई विक्खंभेणं दस जोयणाई उव्वेहेणं अच्छाओ०जाव वण्णओ एगइयाओ उदगरसेणं पण्णत्ताओ, पत्तेयं 2 पउमवरवेझ्यापरिक्खित्ताओ पत्तेयं 2 वणसंडपरिक्खित्ताओ, तासि णं णंदाणं पुक्खरिणीणं तिदिसिं तिसोवाणपडिरूवगा पण्णत्ता, तिसोवाणपडिरूवगाणं वण्णओ, तोरणा झया छत्तातिछत्ता / सभाए णं सुहम्माए अडयालीसं मणोगुलिासाहस्सीओ पण्णत्ताओ,तं जहा-पुरच्छिमेणं सोलस साहस्सीओ पञ्चच्छिभेणं सोलस साहस्सीओ दाहिजेणं अट्ठ साहस्सीओ, उत्तरेणं अट्ठसाहस्सीओ,तासुणं मणोगुलियासुबहवे