________________ सूरियाम 1120 - अभिधानराजेन्द्रः - भाग 7 सूरियाभ पानानि प्रज्ञप्तानि, त्रिसोपानवर्णको यानविमानवत् वक्तव्यः, तेषां च योजनशतं विष्कम्भेन, तेषामपि 'अब्भुग्गमूसिय-पहसियाविवे' त्यादि त्रिसोपानप्रतिरूपकाणां पुरतः प्रत्येकमेकैकं तोरणं, तोरणवर्णकोऽपि स्वरूपवर्णनं मध्यभूमिभागवर्णनमुल्लोकवर्णनं च प्राग्वत्, तेषां च तथैव, 'तस्सण' मित्यादि, तस्य उपकारिकालयनस्य 'बहुसमरमणिजे प्रासादावतंसकानां बहुमध्यदेशभागे प्रत्येकं प्रत्येकं सिंहासनं प्रज्ञप्तं, भूमिभागे' इत्यादिना भूमिभागवर्णनकं यानविमानवर्णकवत्तावद्वाच्यं तेषां च सिंहासनानां वर्णनं प्राग्वत्, नवरमत्र शेषाणि परिवारभूतानि यावन्मणीनां स्पर्शः। भद्रासनानि वक्तव्यानि, 'तेणं पासायवडेंसया' इत्यादि,ते प्रासादावतस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए- तंसका अन्यैश्चतुर्भिः प्रासादावतंसकैः ‘तय चत्तप्पमाणमेत्तेहिं तेषां एत्थणं महेगे पासायवडेंसएपण्णत्ते, से णं पायासवडिंसते पंच मूलप्रासादावतंसकपरिवारभूतानां प्रासादावतंसकानां यदर्द्ध तदुचत्वजोयणसयाइं उखु उच्चत्तेणं अड्डाइजाइंजोयणसयाई विक्खंभेणं प्रमाणमात्रैः-मूलप्रासादावतंसकापेक्षया चतुर्भागमात्रप्रमाणैः सर्वतः अब्भुग्गयमूसिय वण्णतो भूमिभागो उल्लोओ सीहासणं समन्तात्संपरिक्षिप्ताः, तद|चत्वप्रमाणमेव दर्शयति-'तेण' मित्यादि, सपरिवार भाणियव्वं, अट्ठ मंगलगा झया छत्ताइच्छत्ता, सेणं ते प्रासादावतंसकाः पञ्चविंशं योजनशत-मूर्ध्वमुच्चैस्त्वेन द्वाषष्टियोजनानि मूलपासाय-वडेंसगे अण्णेहिं चउहि पसायवडेंसरहिं तयधुच अर्द्धयोजनं च विष्कम्भतः, तेषामपि 'अब्भुग्गयमूसियपहसियाविवे' त्तप्पमाणमेत्तेहिं सव्वतो समंता संपरिक्खित्ता, ते णं पासाय त्यादि स्वरूपवर्णनं मध्यभागे भूमिवर्णनमुल्लोकवर्णनं सिंहासनवर्णन वडेंसगा अड्डाइजाई जोयणसयाई उद्धं उच्चत्तेणं पणवीसं च सर्व प्राग्वत्, केवलमत्रापि सिंहासनं सपरिवारं वक्तव्यं, 'ते ण' जोयणसयं विक्खंभेयं जाव वण्णओ, ते णं पासायवडिंसया मित्यादि, ते च प्रासादावतंसका अन्यैश्चतुर्भिः प्रासादावतंसकैस्तअण्णेहिं चउहिं पासायवडिसएहिं तयधुचत्तप्पमाणमेत्तेहिं दोच्चत्वप्रमाणैः-अनन्तरोक्तप्रासादावंतसकार्बोच्चत्वप्रमाणैर्मूलसव्वओ समंता संपरिक्खित्ता, ते णं पासायवडेंसया पणवीसं प्रासादावतंसकापेक्षया (अष्ट)भाग-प्रमाणैः सर्वतः समन्तात् संपजोयणसयं उद्धं उचत्तेणं बावडिं जोयणाई अद्धजोयणं च रिक्षिप्ताः, तदोचत्वप्रमाणमेव दर्शयति-'ते ण' मित्यादि, ते च विक्खंभेणं अन्भुण्यमूसिय वण्णओ भूमिभागे उल्लोओ प्रासादावतंसका द्वाषष्टियोजनानि अर्धयोजनं च ऊर्ध्वमुचेस्त्वेन एकत्रिंशतं योजनानि क्रोशं च विष्कमभतः, एषामपि 'अब्भुग्गयभूसिए' सीहासणं सपरिवार माणियव्वं, अट्ठ मंगलगा झया छत्ताति त्यादि स्वरूपर्णनं मध्यभागे भूमिवर्णनम् उल्लोकवर्णनं सिंहासनवर्णनं च्छत्ता, ते णं पासायवडेंसगा अण्णेहिं चउहिं पासायवडेंसएहिं च परिवाररहितं प्राग्वत्, 'ते ण मित्यादि, तेऽपि प्रासादावतंसका तदधुञ्चत्तप्पमाणमेत्तेहिं सव्वतो समंता संपरिक्खित्ता, ते णं अन्यैश्चतुर्भिः प्रासादावतंसकैस्तदोच्चत्वप्रमाणैः-अनन्तरोक्तपासायवडेंसगा बावर्टि जोयणाई अद्धजोयणं च उडे उच्चत्तेणं प्रासादावतंसकार्बोच्चत्वप्रमाणैर्मूलप्रासादावतंसकापेक्षया षोडशभागएक्कतीसं जोयणाई कोसं च विक्खंभेणं वण्णओ, उल्लोओ प्रमाणैः सर्वतः समन्तात् संपरिक्षिप्ताः, अझैच्चत्वप्रमाणमेव दर्शयतिसीहासणं सपरिवार पासायउवरिं अट्ठट्ठ मंगलगा झया एकत्रिंशद्योजनानि क्रोशं च ऊर्ध्वमुच्चेस्त्वेन पञ्चदश योजनानि अर्द्धछत्तातिछत्ता। (सू०३५) तृतीयांश्च क्रोशान् विष्कम्भतः, एतेषामपि स्वरूपादिवर्णनमनन्तरोक्तं, तस्य च बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे अत्र महानेको 'ते ण' मित्यादि, तेऽपि च प्रासादावतंसका अन्यैश्चतुर्भिः प्रासादावतमूलप्रासादावतंसकः प्रज्ञप्तः, स च पञ्च योजनशतान्यूर्ध्वमुच्चैस्त्वेन सकैस्तदोचत्वप्रमाणैः-अनन्तरोक्तप्रासादावतंसका-ोच्चत्यप्रमाणे अर्द्धतृतीयानि योजनशतानि विष्कम्भतः 'अब्भुग्गयमूसियपहसियाविवे' सर्वतः समन्तात् संपरिक्षिप्ताः अोच्चत्वप्रमाणमेव दर्शयति-पञ्चदश त्यादि तस्य वर्णनं मध्ये भूमिभागवर्णनमुल्लोकवर्णनं द्वारबहिः योजनानि अर्द्धतृतीयांश्च क्रोशान् ऊर्ध्वमुच्चस्त्वेन देशोनान्यष्टौ स्थितप्रासादवद्भावनीयं, तस्य च मूलप्रासादावतंसकस्य बहुमध्ये योजनानि विष्कम्भेन एषामेव स्वरूपव्यावर्णनं भूमिभागवर्णनम् उल्लोदेशभागेऽत्र महती एव मणिपीठिका प्रज्ञप्ता, अष्टौ योजनान्यायाम- कवर्णनं सिंहासनवर्णनं च परिवारवर्जितं प्राग्वत्। विष्काम्भाभ्यां चत्वारि योजनानि बाहल्यतः सर्वात्मनाः मणिमयी तस्सणं मूलपासायवडेंसयस्स उत्तरपुरच्छिमेणं एत्थणं सभा 'अच्छा' इत्यादि विशेषणकदम्बकं प्राग्वत् / 'तीसे ण' मित्यादि, सुहम्मा पण्णत्ता, एगं जोयणसयं आयामेणं पण्णासं जोयणाई तस्याश्च मणिपीठिकाया उपरि महदेकं सिंहासनं प्रज्ञप्तं, तस्य विक्खंभेणं बावत्तरि जोयणाई उड्डं उच्चत्तेणं अणेगखंभसय सिंहासनस्य वर्णनं, परिवारभूतानि शेषाणि भद्रासनानि प्राग्वद्वक्त- संनिविट्ठा अब्मुग्गयसुकयवयरवेझ्यातोरणवररइसालिभंजिया व्यानि, 'सेण' मित्यादि,समूलप्रासादावतंसकोऽन्यैश्चतुर्भिः प्रासादाव- जाव अच्छरगणसंघविप्पकिण्णा पासादीया दरिसणिज्जा तंसकैस्तदोचत्वप्रमाणैः सर्वतः समन्ततः परिक्षिप्तः, तदोच्चत्व- अभिरुवापडिरूवासभाएणंसुहम्माएतिदिसिंतओदारापण्णत्ता, प्रमाणमेव दर्शयति-अर्द्धतृतीयानियोजनशतान्यूर्ध्वमुचैस्त्वेन, पञ्चविंश तंजहा-पुरत्थिमेणंदाहिणेणं उत्तरेणं,तेणंदारासोलस जोयणाई