SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ संजम 86 - अभिधानराजेन्द्रः - भाग 7 संजमकुसल एसा पेडुवपेछा, पुणो य दुविहा उ होइ नायव्वा। वावारावावारे,वावारे जह उ गामस्स / / 15 / / एसो उ विस्सणो हू. अव्वावारे जहा विणरसंतं। किं एयं नु उवेक्खसि, दुविहाए वेत्थ अहिगारो।।१६।। वावारुवेक्ख तहि यं, संभोइयसीयमाण चोएइ। चोयइं इयर पि, पावयणीयम्मि कज्जम्मि // 17 // अभ्यायार उवेक्खा, न वि चोएई गिहिं तु सीयतं। कम्मेसु बहुविहेसु,संजम एसो उवेक्खाए / / 18 / / पाएँ सागारिएसुं, अपमजित्ता वि संजमो होइ। ते चेव पमजते, ऽसागारियसंजमो होइ / / 16 / / पाणेहि संसत्तं, भत्तं पाणमहवा वि अविसुद्ध / उवगरखपत्तमाई, जं वा अइरित्त होजाहि / / 20 / / संपरिठवणविहीए, अवहट्टुं संजमो भवे एरनो। अकुसलमणवइरोहे, कुसलाण उदीरणं जंतु।।२१।। मणवइसंजम एसो, काए पुण जं अवस्सकञ्जम्मि। पमणागमणं भवई, तओवउत्तो कुणइ सम्मं / / 22 / / तम्बलं कुम्मरस व, सुसमाहियपाणिपायकायस्स। हवई य कायसंजमो, चिटुंतस्सेव साहुस्स / / 23 / / आव० 4 अ०। आचा० / सूत्र० / संथा० / न०। ओघ० / आ० चू०। सवरसविहे संजमे पण्णत्ते, तं जहा-पुढवीकायसंजमे आउ- कायसंजमे तेउकायसंजमे वाउकायसंजमे वणस्सइकायसंजमे वेइंदियसंजमे तेइंदियसंजमे चउरिंदियसंजमे पंचिंदियसंजमे अजीवकायसंजमे पेहासंजमे उवेहासंजमे अवह संजमे पमअणासंजमे मणसंजमे वइसंजमे कायसंजमे [सू०१७x ] स० 17 सम०। ('चरितधम्म' शब्दे तृतीयभागे 1118 पृष्ठे अनेकविधसंयमाना व्याख्या / गता।) कजं नाणादीयं, सव्वं पुण होइ संजमो नियमा। जह जह सो होइ थिरो, तह तह कायव्वयं होइ॥४२।। बृ० 2 उ० ('कुछ इए संजमस्स पलिमथू' इति 'पलिमंथु' शब्दे पञ्चमभागे 725 पृष्ठे व्याख्यातम्।) (संयममाश्रित्य षट्स्थानपतितत्वम् 'आगमववहारि' शब्दे द्वितीयभागे 710 पृष्ठे व्याख्यातम्।) संयमफलम्संजमेणं भंते ! जीवे किं जणयइ? संजमेण अण्णहयणनणयइ // 26 // हे भगवन् ! संयमेन जीवः किं जनयति? गुरुराह-संयमेनअनं-हस्कन विद्यते अहः पापं यस्मिन् तत् अनंहस्कं तस्य भावोऽनंहस्कत्वं तज्जनयति, संयमेन आश्रवनिरोधं जनयति इत्यर्थः // 26 / / उत्त० 29 अ० / (संयमश्रेणिप्ररूपणम् 'कितिकम्म' शब्दे तृतीयभागे 507 पृष्ठे व्याख्यातन्।) संजमकरण न० (संयमकरण) पञ्चाश्रवविरमणादिगुणकरणे, उत्त० 13 अ०। संजमकुसल पुं० (संयमकुशल) पृथिव्यादिसंयमकुशले, व्य०। उपसंहारमाह(आयाकुसालो एसो) संजमकुसलं अतो उ वोच्छामि। पुढवादिसंजमम्मी, सत्तरसे जो भवे कुसलो // 132 / / अत ऊर्ध्व संयमकुशल वक्ष्यामि / प्रतिज्ञातमेव निर्वाहयतिथिव्यादिसंयमे, 'पुढवि दग अगणि मारूय, वणस्सइ वि ति च उ पणिदि अजीवो / पेहुप्पेह पमज्जण, परिट्ठवणमणो वई काए' / / 1 / / इत्येवंरूपे सप्तदशेसप्तदशप्रकारे यो भवति कुशलः स संयमकुशलः। प्रकारान्तरेण संयमकुशलमाहअहवा गहणे निसिरण-एसणसेज्जानिसेज्जउवही य। आहारे विय सतिमं, पसत्थजोगे य जुजंणया / / 133 / / इंदियकसायनिग्गह, पिहियासवजोगझाणमल्लीणो। संजमकुसलगुणनिही, तिविहकरणभावसुविसुद्धो॥१३४।। अथवेति-संयमस्यैव प्रकारान्तरोपदर्शने, ग्रहणे आदाने निसरणे एषणाया-गवेषणादिभेदभिन्नायां शय्या निषद्योपध्याहारविषयायां निषद्यायां सम्यगुपयुक्तः संयमकुशलः। किंमुक्तं भवति-य उपकरणभारमाददानो निक्षिपित्वा प्रतिलेख्य प्रमाय॑ च गृह्णाति निक्षिपति वा / एतेन प्रेक्षासंयमः प्रमार्जनासयमश्वोक्तः। एतद्ग्रहणात्तज्जातीयाः शेषा अप्युपेक्षादिसंयमा गृहीता द्रष्टव्याः। तथा यः शय्यामुपधिमाहारं च उद्गमोत्पादनैषणाशुद्धं गृह्णाति, संयोजनादिदोषरहितं च भुङ्क्ते, स्थानाद्यपि कुर्वाणाः प्रत्युपेक्ष्य प्रमाय॑ च करोति स सयमकुशलः। अत्र निषद्याग्रहणेन स्थानादिगृहीतम्। तथा य एतेषु सर्वेष्वपि संयमेषु कर्तव्येषु स्मृतिमान् रस संयमकुशलः, 'स्मृतिमूलमनुष्ठानमवितथ' मिति वचनात्, तथा यस्य प्रशस्तयोगस्य शुभमनोवाक्कायरूपस्य योजना-व्यापारणम्। किमुक्तं भवति-अप्रशस्तानां मनोवाकाययोगानामपवर्जनं प्रशस्ताना मनोवाकाययोगानामभियोजनं संयमकुशलः / तथा इन्द्रियाणि श्रोत्रादीनि कषायांश्चक्रोधादीन यो निगृह्णाति, तथा श्रोत्रादीनि न स्वविषये व्यापारयति, श्रोत्रादिविषयप्राप्तेषु शुभाशुभेषु शब्दादिष्वर्थेषु रागद्वेषो न विधत्ते, क्रोधादीनप्युदयितुः प्रवृत्तान् निरूणद्धि, उदयप्राप्तांश्च विफलीकरोति, तथा आश्रवाणिप्राणातिपातादिलक्षणानि पिदधाति, योग च-मनोवाकायलक्षणमप्रशस्त ध्यानं चातरौद्र तत्परिहारेण प्रशस्तं धर्म शुल्कं च तत्र आलीन:-आश्रितोऽनिगूहितबलवीर्यतया तत्र प्रवृत्त इत्यर्थः / एष संयमकुशलः / कथम्भूतः / सन्नित्याह-गुणनिधिः संयमानुगता ये गुणास्तेषां निधिरिव गुणनिधिः तैः परिपूर्ण इति भावः / तथा त्रिविधेन प्रकारेणमनोवाकायलक्षणेन सुविशुद्धो मनसाऽप्यसंयमानभिलाषात् भावेन च परिणामेन विशुद्धः, इहलोकाद्याशंसाविप्रमुक्तत्वात् त्रिकरणभावविशुद्धः। अस्यैव गाथाद्वयस्य व्याख्यानार्थमाहगिण्हइ, पडिलेहेउं, पमजिओ तह य निसिरए याऽवि। उवउतो एसणाए, सेज्जनिसज्जे व ववहारे // 135 / / एएसुं सव्वेसुं, जो ण पम्हुस्सते तु सो सतिमं / झुंजइ पसत्थमेव तु, मणभासा कायजोगं तु / / 136||
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy