________________ संजमकुसल 60 - अभिधानराजेन्द्रः - भाग 7 संजमभारवहण० सोइंदियाइयाणं, निग्गहणं चेव तह कसायणं / संजमट्ठाण न० (संयमस्थान) संयमः सामायिकच्छेदोपस्थापपाणातिवाइयाणं, संवरणं आसवाणं च / / 137 / / नीयपरिहारविशुद्धिसूक्ष्मसम्पराययथाख्यातरूपः तदेव स्थानम् / झाणे अपसत्थए य, पसत्थझाणे य जोगमल्लीणो। आचा० 1 श्रु० 2 अ० 1 उ० / पं० भा० / ज्ञानदर्शनचारित्रपरिणासंजमकुसलो एसो, सुविसुद्धो तिविहकरणेण / / 138|| मात्मकेऽध्यवसायविशेषे, व्य०१ उ० / अष्टः / नि० चू० / पिं० / गाथाचतुष्टयमपि गतार्थम् / नवरम् - 'उवउत्तो एसणाइ' इत्यादि ! ("संजमट्ठाणं ति वा अज्झवसाणं ति वा परिणामट्ठाणं ति" इति 'ठाण' उपयुक्त एषणायाम् किं विषयायामित्याह-शय्यानिषद्योपध्याहारे, शब्दे चतुर्थभागे 1664 पृष्ठ व्याख्यातम्।) शय्या-उपाश्रयः निषद्यापीठफलकादिरूपा स्थानादिरूपनिषद्या संजमट्ठाणापात न० (संयमस्थानापात) चरणशुद्धिविशेषाप्रतिपाते, व्याख्यानं तु प्रागेवोक्तम्, उपधिः-पात्रनियोगादिराहारोऽशनादिरूपः, पञ्चा०१६ विव। एषां समाहारद्वन्द्वस्तस्मिन् तद्विषयायामित्यर्थः / 'झाणे अपसत्थे' त्यादि संजमण न० (संयमन) सप्तदशप्रकारसंयमकरणे, आचा० 1 श्रु०५ अ० ध्यान द्विधा-अप्रशस्त, प्रशस्तं च। अप्रशस्तम् आर्त्त, रौद्रं च / प्रशस्तम् 3 उ०। रज्जुनिगडादिभिर्बन्धने, आव० 4 अ०। धर्म, शुक्तं च / तत्र प्रशस्ते ध्यानेधर्मशुक्लरूपे चशब्दो भिन्नक्रमः / संजमत्तिय न० (संयमत्रिक) परिहारविशुद्धिकसूक्ष्मसम्पराययप्रशस्तं योगमालीनः 'सुविसुद्धोतिविहकरणेणं' ति उपलक्षणमेतत् / थाख्यातचारित्रलक्षणे संयमत्रये, कल्प०१ अधि०७ क्षण। भावनापि रा विसुद्धः, शेष सुगमम्। उक्तः संयमकुशलः / व्य० 3 उ०। संजमधुवजोगजुत्तया स्त्री० (संयमध्रुवयोगयुक्तता) संयमचरणं तस्मिन् संजमघाइय त्रि० (राधमघातिक) संयमोपधातिके, प्रव० 267 द्वार। ध्रुवो-नित्यो योगः-समाधिस्तद्युक्तता। सन्ततोपयुक्ततायाम, उत्त० संजमघायण त्रि० (संयमघातक) संयमविनाशके, आव० 4 अ०॥ 1 अ०1 व्य० / चरणे नित्यं समाध्युपयुक्ततायाम्, स्था०८ ठा०३ उ०। संजमचरय त्रि० (संयमचरक) सप्तदशप्रकारसयमानुष्ठायिनि, दश० दशा० / प्रथमायामाचारसंपदि, “संजमधुवजोगजुत्ते याऽवि भवति" १०अ०॥ 'संयमे त्यादि संयमो नाम चरणं तस्य ये ध्रुवा अवश्यकर्त्तव्यत्वात् योगा: संजमज्जवगुण त्रि० (संयमार्जवगुण) संयमार्जवी गुणां यस्य तत् / प्रतिलेखनास्वाध्यायादयः तैयुक्तो भवति / अथवा-संयमः संयमऋजुभावप्रज्ञाशुद्धे, दश०६ अ०। संजमजाया स्त्री० (संयमयात्रा) संयमप्रवृत्ती, प्रश्न० 1 संव० द्वार। सप्तदशप्रकारः पञ्चाश्रवाद्विरमणमित्यादिकः तस्मिन् ध्रुवोनित्यो योगो व्यापारो यस्य स संयमधुवयोगयुक्तः। अथवा-संयम ध्रुवोनित्यो योगा संयमानुपालने. सूत्र०२ श्रु० 1 अ01 संजमजायामायावत्तिय त्रि० (संयमयात्रामात्रावृत्तिक) संयमयात्रा यस्य स संयमधुवयोगयुक्तः / चशब्दात्-ज्ञानादिष्वपि नित्योपयोगः संयमानुपालन सैव मात्रा आलम्बनसमूहांशः संयमयात्रामात्रा तदर्थ वृत्तिः अपिशब्दग्रहणात्परमपि योजयति इत्येका 11 दशा० 4 अ०॥ प्रवृत्तिर्यत्राहारे स संथमयात्रामात्रावृत्तिकः / संयमपालनमात्रप्रवृत्ते संजमपरिपालण न० (संयमपरिपालन) अहिंसाद्याराधने, शा० ७विव०। आहारादी, भ०७ श०१ उ०। संयमयात्रामात्राप्रत्यय त्रि०संयमयात्रामात्राप्रत्ययो यत्र / संयमयात्रार्थ | सजमबहुल त्रि० (संयमबहुल) संयमम्-आश्रवविरमणादिकं बहनिआहारादी, भ० 7 श० 1 उ० / सूत्र० / बहुसंख्यं यथाभवत्येवं लाति गृह्णातीति विशुद्धविशुद्धतरं पुनः पुनः संयम संजमजीविय न० (संयमजीवित) संयमवत्तया जीवने, आचा०। संयम- कुर्वन्तीति संयमबहुलाः, मयूरव्यंसकादित्वात् समासः। पृथिव्यादि जीवितं तद् दुष्पतिवृहणीय कामानुष्क्तजनान्तर्वर्तिनादुःखेन निष्प्रत्यूहः संरक्षणप्रचुरेषु, प्रश्न०३ संव० द्वार। यदिवा-बहुलः-प्रभूतः संयमो येषा संयमः प्रतिपाल्य इति आवा० 1 श्रु०२ अ०५ उ०। ते संयमबहुलाः। संयमप्रचुरेषु, प्रश्न०३ संव० द्वार। संयमेन पृथ्व्यादिसंजमजोग पु० (संयमयोग) धरणव्यापारे, पञ्चा० 12 विव० / कुशल- संरक्षणलक्षणेन बहुलः प्रचुरो यः स तथा 1 संयमो वा बहुलः प्रचुरो यस्य व्यापार, पं० 0 4 द्वार। शा. वृ० / समितिगुप्तिरूपे आचरणे, प्रव० स तथा। प्रचुरतरसंयमे,स्था० 4 ठा०१ उ०। 101 द्वार। दर्शन संजयभट्ठ त्रि० (संयमभ्रष्ट) दूरीकृतचारित्रगुणे, ग० 2 अधिक। संजमजोणि स्त्री० (संयमयोनि) संयमस्य सर्वसंवरस्वभावस्य देशविर- संजमभउव्वेयणकर त्रि० (संयमभयोद्वेजनकर) संयमाद्भयम् भीतिमुद्वेभिमवस्य चोत्पत्तिस्थानं शुभमनोवाक्कायव्यापारे, दर्श०५ तत्व।। जनं चलनं कुर्वन्तीत्येवंशीलं यत् तत्। संयमभयोद्वेजनशीले, भ०६ संजमादु ए (शयमार्थ) संयमःप्रेक्षात्प्रक्षाप्रमार्जनादिलक्षणस्तदर्थम् / श०३३ उ०। मा०३ उ०। संजम भारवहणट्ठया स्त्री० (संयमभारवहमार्थता) संयम एव