________________ संजम 55 - अभिधानराजेन्द्रः - भाग 7 संजम मनोवाक्कायनामकुशलत्वेन निरोधाः कुशलत्वेन तूदीर्णानि संयमाः। | उपकरणसंयमो महामूल्यवस्वादिपरिहारः पुस्तकवस्वतृणचर्मपञ्चक- 1 परिहारोवा। तत्र-चर्मपञ्चकमिदम् - "अयएलगाविभहिसी-मिगाण अजिणं तु पंचमं होइ। तलिया खल्लगबद्धे, कोसगकत्ती य बीयं तु // 5 // " इति। स्था०४ ठा०२ उ०॥ पंचविहे संजमे पण्णत्ते,तं जहा-सामाइयसंजमे छेदोवट्ठावणियसंजमे परिहारविसुद्धियसंजमे सुहमसंपरायसंजमे अहक्खायचरित्तसंजमे / (सू०४२८) संयमनं संयमः पापोपरम इत्यर्थः। तत्र-समोरागादिरहितः तस्य आयो गमन प्रवृत्तिरित्यर्थः,समायः समाय एव, समाये भवं, समायेन निवृत्तं, समायस्य विकारोऽशो वा समायो वा, प्रयोजनमस्येति सामायिकम्, उक्तं च- "रागद्दोसविरहिओ, समोत्ति अयणं अउ ति गमणं ति। समगमणं ति समाओ, स एव सामाइयं नाम ||1|| अहवा भवं समाए, निव्वत्तं तेण तम्मयं वावि / जं तप्पओ-यणं वा, तेण व सामाइयं नेयं / / 2 / / " इति, अथवा समानि-ज्ञानादीनि तेषु तैर्वा अयनमयः समायः स एव सामायिकमिति, अवादि च- “अहवा समाइ सम्मत्तनाणचरणाइ तेसु तेहिं वा। अयणं अओ समाओ, स एव सामाइयं नाम / / 1 / " इति, अथवा समस्यरागादिरहितस्याऽऽयोगुणानां लाभः समानां वा-ज्ञानादीनामायः समायः स एव सामायिकम्, अभाणि च- "अहवा समस्स आओ, गुणाण लाभो त्ति जो समाओ सो। अहवा समाणमाओ, णेओ सामाइयं नाम // 1 // " इति,अथवा साम्निमैत्र्यां साम्रा वा अयस्तस्य वा आयः सामायः स एव सामायिकम्, अभ्यधायि च- "अहवा साममेत्ती, तत्थ अओ तेण व ति सामाओ। अहवा सामस्साओ, लाभो, सामाइयं नाम // 1 // " इति सावद्ययोगविरतिरूपं सर्वमपि चारित्रमविशेषतः सामायिकमेव, छेदादिविशेषैस्तु विशिष्यमाणमर्थतः शब्दतश्च नानात्यं भजते, तत्र प्रथम विशेषणाभावात् सामान्यशब्द एवावतिष्ठते सामायिकामिति। तच द्विधाइत्वरकालिकं, यावजीविकं च। तत्रत्वरकालिकं सर्वेषु प्रथमपश्चिमतीर्थकरतीर्थेष्वनारोपितव्रतस्य, यावज्जीविकंतु मध्यमविदेहतीर्थकरतीर्थेषु भवति इति, तेषूपस्थापनाऽभावादिति, सामायिकं च तत्संयमश्चेत्येवं सर्वत्र वाक्यं कार्यमिति। (स्था०) (छेदोपस्थापनिकव्याख्या 'छेओवट्ठावणिया' शब्दे तृतीयभागे 1356 पृष्ठे गता / ) (परिहारविशुद्धिकव्याख्या 'परिहारविसुद्धिया' शब्दे पञ्चमभागे 661 पृष्ठ गता।) (सूक्ष्मसंपरायव्याख्या 'सुहुमसंपराया' शब्दे वक्ष्यते / ) अथशब्दो यथार्थः, यथैवाकषायतयेत्यर्थः, आख्यातम्-अभिहितम्, अथाख्यातं तदेव संयमः अथाख्यातसंयमः। (स्था०) इह सप्तदशप्रकारसंयमस्याद्या नव भेदाः संगृहीताः, एकेन्द्रियसंयमग्रहणेन पृथिव्यादिसंयमपञ्चकस्य गृहीतत्वादिति। स्था०५ ठा०२ उ०। (षनिधसंयमव्याख्या 'असमारंभमाण' शब्दे प्रथमभागे 841 पृष्ठे गता।) सप्तविधःसंयमःसत्तविधे संयमे पण्णत्ते, तं जहा-पुढविकायितसंजमे०जाव तसकायितसंजमे अजीवकायसंजमे। (सू०-५७१+) 'सत्तविहे' इत्यादि, सुगमं नवरं संयमः-पृथिव्यादिविषयेभ्यः संघहपरितापोऽपदावणेभ्यः उपरमः, 'अजीवकायसंजमे' त्ति अजीयकायानांपुस्तकादीनां ग्रहणपरिभोगोपरमः / स्था० 7 ठा० 3 उ० / सर्वसंवरणे, ज्ञा०१ श्रु०१ अ० / दर्श01 मौनीन्द्रोक्ते सप्त-दसरूपेऽनुष्ठाने, स्था०३ ठा०२ उ०।। दशविधःसंयम:दसविधे संजमे पण्णत्ते, तं जहा-पुढविकाइयसंजमे,०जाव वणस्सइकाइयसंजमे, वेइंदियसंजमे तेइंदियसंजमे चउरिंदियसंजमे पंचेंदियसंजमे अजीवकायसंजमे / (सू०७०६+) स्था०१० ठा०३ उ०। सप्तदशविधसंयमप्रतिपादनायाऽऽहपुढवि दग अगणि मारूय, वणस्सइ वि ति चउ पणिंदि अज्जीवो। पेहुप्पेहपमज्जण परिट्ठावण मणो वई काए ||1|| "पुढवाइयाण जावय, पंचेंदिय संजभो भवे तेसिं। संघट्टणाइन करे, तिविहेणं करणजोएणं !!1! अज्जीवेहि विजेहिं, गहिएहि असंजमो हवइ जइणो। जह पोत्थदूसपणए, तणपणए चम्मपणए य॥२॥ गंडी कच्छवि मुट्ठी, संपुडफलए तहा छिवाडी य। एयं पोत्थयपणयं, पण्णत्तं वीयराएहिं / / 3 / / बाहल्लपुहुत्तेहिं, गंडीपोत्थो उतुल्लगो दीहो। कच्छवि अंते तुणओ, मज्झे पिहुलो मुणेयध्वो // 4 // चउरंगुलदीहो वा, वट्टागिइ मुट्ठिपोत्थओ अहवा। चउरंगुलदीहो चिय, चउरस्सो वावि विण्णओ / / 5 / / संपुडओ दुगमाई, फलगावोच्छं छिवाडिमेत्ताहे। तणुपत्तू सियरूवो, होइ छिवाडी बुहा वेंति // 6 // दीहो वा हस्सो वा, जो पिलो होइ अप्पबाहल्ले। तं मुणियसमयसारा, छिवाडिपोत्थं भणंतीह / / 7 / / दुविह चव दूसपणयं, समासओ तं पि होइ नायव्वं / अप्पडिलेहियपणयं, दुप्पडिलेहं च विण्णेयं / / 8 / / अप्पडिलेहियदूसे, तूली उवहाणगं च नायव्व। गंडुवहाणा लिंगणि, मसूरए चेव पोत्तमए / / 6 / / पल्हवि कोयवि पावा-रणवए तहा य दाढिगालीओ। दुप्पडिलेहियदूसे, एवं बीयं भवे पणयं / / 10 / / पल्हवि हत्थत्थरणं,कोयवओ रूपपूरिओ पडओ। दढिगालि धोयपोत्ती, सेसपसिद्धा भवे भेया।।११।। तणपणयं पुण भणियं, जिणेहि जियरायदोसमोहेहिं। साली बीही कोदव-रालग रण्णे तणाई च // 12 // अलएलगाविमहिसी-मिगाणमइणं च पंचमं होइ। तलिगा खल्लगवज्झे, कोसगकत्ती य बीयं तु // 13 // अह वियडहिरनाई, ताइ न गिण्हइ असंजमो साहू। ठाणाइ जत्थ चेते, पेहपमज्जित्तु तत्थ करे // 14 //