________________ संचय 57 - अभिधानराजेन्द्रः - भाग 7 संजम दश०३ अ० सञ्चीयत इति सञ्चयः / गौणपरिग्रहे,प्रश्न०५ संव० द्वार। भावस्रोतांसि संवृतत्वात् कर्माश्रवद्वाराणि येन स तथा। द्रव्यस्रोतोभ्यो संचयग्ग न० (सञ्चयाग्र) सञ्चितस्य द्रव्यस्योपरि भागे, आचा० 1 श्रु०६ विषयेन्द्रियप्रवृत्तिभ्यो भावस्त्रोतोभ्यः शब्दा दिषु शुभाशुभेषु रागद्वेषोत्पत्त्या अ० 2 उ० / उपरि स्थापिते तृणादिपूलि ते,नि०यू०१ उ०। 'विमुक्ते, सूत्र० 1 श्रु०१६ अ०। संचयमास पुं० (संञ्चयमास) प्रायश्चित्तापत्तितो यावन्तो मासाः शिष्ये- संछोभ पुं० (संक्षोभ) संक्रामणे, बृ० 1 उ०२ प्रक० / प्रक्षेपे, व्य०६ उ०। णासेवितास्तेषु मासेषु, निचू० 20 उ०। संछोभग पुं० (संक्षोभक) प्रक्षेपके, बृ०२ उ०। संचरंत त्रि० (सञ्चरत्) भ्रमति, प्रश्र० 3 आश्र० द्वार / संछोमण न० (संक्षोभण ) परावर्ते, बृ०१ उ० 3 प्रक० / संचरण न० (सञ्चरण) भ्रमणे, सूत्र० 1 श्रु० 12 अ० / संछोभपरंपरय न० (सक्षोभपरम्परक) परम्परया स्थानान्तरसंक्रमणे, संचारइ त्रि- (शक्न) समर्थे, भ० 3 श० 2 उ०। बृ० 3 उ। संचाय धाः (शक मर्षणे, शक्धातोः सञ्चायादेशः / संचाएइ। शक्रोति। / संजय पुं० (संजय) मृषावादाद्युपरतिमति मोक्षसाधके, प्रश्न०१ संव० द्वारा। स्था०१० ठा०३ उ०। आचा० / ज्ञा०। संजई स्त्री० (संयती) साध्व्याम्, बृ० 1 उ०३ प्रक० / संचार पुं० (सञ्चार) द्वारापद्वारेजनप्रवेशनिर्गमे, ज्ञा० 1 श्रु० २अ० संजय पुं० (संयम) संयमन संयमः, भावे अत्र प्रत्ययः। “संजमदसणलेसा" कुड्यादौ संचरणे, त्रि० / सञ्चरके, बृ०६ उ०। संयमन- सम्यगुपरमण सावद्ययोगादिति संयमः, यता-संयम्यते नियमत संचारसम पुं० (सञ्चारसम) वंशतन्त्र्यादिभिहीते, स्वरे, स्था०७ ठा० आत्मा पापव्यापारसम्भारादनेनेति संयमः"संनिव्युपावद्यमः" (5-3 25) इति सूत्रणालप्रत्ययः। यदि वा-शोभना यमाः प्राणातिपादानृत३ उ०। भाषणादत्तादानब्रह्मपरिग्रहविरमणलक्षणा अस्मिन्निति संयमश्चारित्रम् / संचाल पुंc (सञ्चार) गात्रविचलनप्रकारे, ल०। कर्म० 4 कर्म०। “आदेर्यो जः" / / 8 / 1 / 24 / / अत्र बहुलाधिकारासंचालण न० (संचालन) विघट्टने, नि०चू०७ उ०। पर्यालोचने, ज्ञा०१ / त्सोपसर्गस्याऽनादेरपि यकारस्य जकारादेशः / प्रा० / सम्यक् पापेभ्य श्रु०१ अ०। उपरमणम् / चारित्रे, उत्त० 28 अ० / संथा० / सम्-एकीभावेन यमः संचालिज्जमाण त्रि० (सञ्चाल्यमान) स्थानात् स्थानान्तरनयनेन संयमः। उपरमे, ध०३ अधि० / संयमनं संयमः / हिंसादिनिवृत्तौ, स्था० चाल्यमाने, ज्ञा० 1 श्रु० अ०। 5 ठा० 1 उ०। आव० / स० / सर्वसावद्यारम्भनिवृत्तौ, आचा०१ श्रु०२ संचिंतण न० (सञ्चिन्तन) सम्यक्प्रकारेण चिन्तनायाम्, उत्त० 32 अ०। अ०५ उ० / मनोवाक्कायविशुद्ध्या सर्ववधोपरमे, दर्श०५ तत्त्व। पृथिव्यासंचिजमाण त्रि० (सञ्चीयमान) प्रतिक्षणमुपचीयमाने, आचा०२ श्रु०१ दिरक्षणे, स्था० 4 ठा० 1 उ० / प्रश्नः / पञ्चाश्रवविरमणादौ, उत्त०१ चू०१ अ०३ उ०॥ अ० / संथा० / प्रव० / प्राणतिपाताद्यकरणे, “पञ्चाश्रवाद् विरमणं, संचिट्ठण न० (सस्थान) कालस्थितौ, भ० 12 श०६ उ० / अव पञ्चेन्द्रियनिग्रहः कषायजयः / दण्डत्रयविरतिश्चे-ति संयमः सप्तदशस्थितिकाले, भ८ 8 श०२ उ०। (स च सर्वेषां जीवानामिति 'काय भेदः / " स्था०३ टा०३ उ० / प्राणिदयायाम्०, कल्प०१ अधि०६ ट्टिा' शब्दे तृतीयभागे उक्तः।) क्षण / ज्ञा० / सर्वविरत्यङ्गीकारे, आतु० ! सम्यगनुष्ठाने, आ०म० 1 संचिणित्ता अव्य० (सञ्चित्य) उपचित्येत्यर्थे, सूत्र० 2 श्रु० 2 अ०१ उ०। अ० / चारित्रसामायिके, विशे० / भ० / सामायिकादिरूपे चारित्रे, संचिण्णत त्रि० (सश्चिन्वत्) बध्नति, प्रश्र० 3 आश्र० द्वार। आ०म० 1 अ०। ग०। पृथिव्यादिविषयेभ्यः संघट्टपरितापनोपद्रवणेभ्य संचिय त्रि० (सञ्चित) राशीकृते, स्था० 3 ठा० 1 उ०। आव०। उपरमे, स्था०७ ठा०३ उ० / दया संयमो लज्जा जुगुप्सा अच्छलना संछण्ण त्रि० (सञ्छन्न) जलेनान्तरिते, जं०४ वक्ष०ा रा०। 'संछण्णप तितिक्षाऽहिंसा हीश्चत्येकार्थिकानि संयमस्या उत्त० 3 अ०। (एषां पदानां तम्मि समुणाले' संछन्नानि जलेनान्तरितानि विसमृणालानि यासु ताः। व्याख्या स्वस्वस्था-ने।) (सरागवीतरागसंयमौ सभेदौ चरित्तधम्म' शब्दे इह विसमृणालशब्दात्पत्राणि पद्मिनीपत्राणि द्रष्टव्यानि। विसानिकन्दाः तृतीयभागे 1146 पृष्ठ व्याख्यातौ।) (पञ्चविधसंयमस्य व्याख्या असमामृणालानिपद्मनालाः / जी०३ प्रति० 4 अधि० / रा० / व्याप्ते, ज्ञा० 1 रंभमाण' शब्दे प्रथमभागे 841 पृष्ठ गता।) (अष्टविधसंयमस्य दशविधश्रुः 2 अ० / उत्त०। संयमस्य च व्याख्या असमारंभमाण' शब्दे प्रथमभागे 542 पृष्ठेगता।) संछण्णदव्व त्रि० (संछन्नद्रव्य) परिच्छेदविशेषकलिते, व्य०३उ०। चउव्विहे संजमे पण्णत्ते, तं जहा-मणसंजमे वतिसंजमे कायसंछिण्णासोय त्रि (सछिन्नस्रोतस्) सम्यक् छिन्नानि अपनीतानि | संजमे उवगरणसंजमे / (सू०३१३+)