________________ संघाडी 56 - अभिधानराजेन्द्रः - भाग 7 संचय गाहा संघायपरिसाडकरण न० (संघातपरिशाटकरण) शकटाद्यवयवसआसि तदा समणुण्णा, भुंजध दव्वादिपेहि पेहित्ता। घातने, अवयवपरिशाटने च। सूत्र० 1 श्रु०१अ० 1 उ० / एवं भंडणदोसा, ण होति अमणुण्णदोसाय॥२८॥ संघायविमोयग पु० (संघातविमोचक) रागद्वेषात्मकाद् गुणसंघाताद् दव्वखेत्तकालभायेहि पडिलेहेत्ता भुजेजह एवं साधारणे सव्वदोसा विमोचके, व्य० 3 उ०। रागद्वेषविमुक्तः-आहारादिक ददत्सुरागाकारी परिहरिया भवति / कारणा देज वा पडिच्छेज वा। तद्विपरीतेषु द्वेषाकारीत्यर्थः / अत एव भवति समः सर्वजीवाना, स गाहा इत्थम्भूतो न प्रमाणीकर्तुं शक्यते श्रुतोपदेशेन व्यवहरणात्। व्य० 3 उ०। असिवे ओमोयरिए, रायढे भए व गेलण्णे। संघायसमास पु० (संघातसमास) द्व्यादिगत्याद्यवयवमार्गणायाम, कर्मः अद्घाणरोधएवा, देजा अधवा पडिच्छेज्जा // 281|| 1 कर्म०। असिवे कारणे एगागी, एगागिअस्स बहु दोसगुणं जाणित्ता पास- संघायारभास न० (संघाचारभाष्य) चैत्यमुनिवन्दनविषयविधित्थसंघाडक, पासत्थरस वा संघाडकं-पासत्थस्स वा संघाडगो भवति। प्रतिपादके शान्त्याचार्यकृते भाष्यग्रन्थे, संघा०। तस्योपरि वृत्तिः अपुच्छतो रायपउठूरायवल्लभेण समाण णघेप्पति। भए वितिओ सहाओ श्रीदेवेन्द्रसूरिकृताऽस्ति, तदुपक्रमोपसंहारयोरयं पाठः। भवति / गेलण्णे पडियरणं अद्धाणे सहाओ रोधणिग्गमणट्ठा / एतेहि "देवेन्द्रवृन्दस्तुतपादपाः, स्वर्भूर्भुवः श्रीवरकेलिसद्म। कारणेहिं सव्वत्थ पाणगादिजयणाए जाहे मासलहुं पत्तो ताहे देजति वा सन्देहसन्दोहरजःसमीरः, स वः शिवायास्तु जिनेन्द्रवीरः॥१॥ पडिच्छेजति वा / नि०चू० 5 उ०।। चैत्यभुनिवन्दनप्रभृति-भाष्यविवृते यथाश्रुतं किञ्चित्। संघाडिम त्रि० (संघातिम) संघातनिष्पाद्ये०, ज्ञा० 1 श्रु० 13 अ०। संघस्याचारविध, वक्ष्ये स्वपरोपकाराय / / 2 / " यत्परस्परतो नालसंघातेन संघात्यते। रा०नि०यू०। संघा० 1 अधि० 1 प्रस्ता०। संघाडिय त्रि० (संघाटित) सम्यग् घाटिताः परस्परस्नेहेन सम्बद्धाः। "इति श्रीसंघस्य प्रतिदिनमवश्यं कृतनिधी, वयस्यादिषु, उत्त० 14 अ० / संघा० / स्वधर्मानुष्ठाने प्रकटमधिकारः प्रथमकः। संघाटिक त्रि० सहचारिणि,जं० 2 वक्षः। सदार्हचैत्यानां विहितविधिवद्वन्दनवरः, संघादुद्देस पुं० (संघाघुद्देश) संघोपाश्रयालम्बने, पञ्चा० 17 विव०) श्रुतादास्नीयाच्च प्रकृतिविवृतिः पारगमनम् / / 136 // " संघात पुं० (संघात) संघात्यन्ते पिण्डीक्रियन्ते पुद्रला येन तत्संघातम्। | इति श्रीदेवेन्द्रसूरिविरचितायां श्रीसंघाचारभाष्यटीकायां चैत्यशरीरत्वपरिणतानां पुद्रलानामन्योऽन्यसन्निधानेन व्यवस्थापने, प्रव० वन्दनाधिकारः प्रथमः समाप्तः / संघा० 1 अधि०३ प्रस्ता०। 216 द्वार / नि० चू० / आचा० / वर्षभनाराचलक्षणे संहनने, स्था० | संघायारविहि पुं० (संघाचारविधि) संघस्याचारविधिः चैत्यमुनिवन्दन८ टा०३ उ०। औ०। उच्छ्रये, आव०५ अ०। अनु०। उत्करे, आव०१ | प्रभृतौ संघाचारप्रकारे संघा० 1 अधि०३ प्रस्ता० / अ०। समूहे. तं०। संघाता द्विधा-पर्यवाणामक्षराणां च। तत्र पर्यवसंघाता संघार पुं० (संहार) “हो घोऽनुस्वारात्" / / 8 / 1 / 264|| इति हस्य अनन्ताः, अक्षरसघाताः संख्येयाः, (आचाराङ्गादिशब्देषु 'अक्खर' शब्दे घः / संघारो। संहारो। प्रा० / बहुजनक्षये, तं०। च प्रतिपादिताः) बृ० 1 उ०१ प्रक० / एकीभावेनाधिके गात्रसंकोचने, . संघिल्ल त्रि० (संघातवत्) परस्परं मिलिते, “राया पुरोहितो वा. संचिल्लातो आचा०१ श्रु० 1 अ०५ उ० / 'गइइंदियकाए' इत्यादिगाथाप्रति- नगरम्मि दो वि जणा" व्य० 1 उ० / आ०चू०। पादितद्वारकलापस्यैकदेशो यो गत्यादिकस्तस्याप्येकदेशो यो नरक- | संचइय त्रि० (सशयित) सञ्चयः सञ्जातमेषामिति सचयिताः, गत्यादिकस्तत्र जीवादिमार्गणा या क्रियते, स संघातः। श्रुतभेदे, कर्म० तारकादिदर्शनादितच् प्रत्ययः / येषां मासानां परतः सप्तमासाटिक 1 कर्म। यावदुत्कर्षतोऽशीतितमं मासानां प्रायश्चित्तं प्राप्तास्तेषु, व्य० 10 // संघायकरण न० (संघातकरण) आतानवितानीभूततन्तुसंघाते-न साञ्चायिक त्रि० घृततैलगुडाख्येषु बहुकालरक्षितुमशक्येषु द्रव्ये, कल्प० पटस्येव करणे, सूत्र०१ श्रु०१ अ० 1 उ० / विशे० / पं० सं०। 3 अधि० 6 क्षण। संघायणा स्त्री० (संघातना) धर्माधर्मास्तिकायनभःप्रदेशानां परस्पर संचयं पुं० (सञ्चय) संग्रहे, “तण कट्ठ तेल्ल घय महु, वत्थाई तं च संचओ संहत्यावस्थाने, विशे०। पक्खविगलो त्ति पडितो तस्सं-घायणानिमित्त बहुहा" तृणकाष्ठतैलघृतमधुवस्वादीनामादिशब्दाद् बुसपल्लालादीनां उवगरणद्या कोक्कासो नगरगतो। आ०म० 1 अ०। संग्रहरूपः सञ्चयो बहुधा द्रष्टव्यः / बृ०१ उ०१ प्रक०। स्था० ! संघायणाम न० (संघातनामन्) संघात्यन्ते प्रत्येकं शरीरपञ्चकप्रायोग्यः सूक्ष्मसिक्थाद्यवयवपरिवासे, बृ०१ उ०२ प्रक०। (तृतीयभागे 672 पुद्रलाः पिण्ड्यन्ते येन तत्संघात; तदेव नाम संघातनामा कर्म० 1 कर्म। पृष्ठ 'गोयरचरिया' शब्दे कालातिक्रान्तभोजनप्रस्तावे सञ्चयो निषिद्धः।) नामकर्मभेदे, श्रा०॥ ('पडिसेवणा' शब्देऽपि सञ्चयो निषिद्धः। सञ्चये मम्मणवणिगदाहरणम् /