________________ सूरियाभ 1091 - अभिधानराजेन्द्रः - भाग 7 सूरियाम वग्घचम्मे इ वा मिगचम्मे इ वा (छगलचम्मे इवा) दीवियचम्मे इवा अणेगसंकुकीलगसहस्सवितए णाणाविहपंचवन्नेहिं मणीहिं उवसोभिते आवडपचावडसेढिपसेढिसोत्थिय-सोवत्थियपूसमाणगवद्धमाणगमच्छंडगमगरंडाजारामाराफुल्लगवलिवपउमपत्तसागरतरंगवसंतलयपउमलयभत्तिचित्तेहिं सच्छाएहिं सप्पभेहिं समरीएहिं सउझोएहिं णाणाविहपंचवणेहिं मणीहिं उवसोमिएहिं तं जहा-किण्हेहिं णीलेहिं लोहिएहिं हालिद्देहिं सुकिल्लेहि, तत्थ णं जे ते किण्हा मणी तेसिणं मणीणं इमे एतारूवे वण्णावासे पण्णत्ते, से जहानामए जीमतूए इवा अंजणे इवा खंजणे इ वा कजले इ वा गवले इवा गवलगुलिया इ वा ममरे इ वा भमरावलिया इ वा भमरपतंगसारे ति वा जंबूफले ति वा अद्दारितु इ वा परहुते इ वा गए इ वा गयकलभे इ वा किण्हसप्पे इ वा किण्हकेसरे इवा आगासथिग्गले इवा किण्हातोए इवा किण्हकणवीरे इवा किण्हबंधुजीवे इवा, भये एयारूवे सिया? णो इणडे समढे, (ओवम्म समणाउसो! ते णं किण्हा मणी इत्तो इतराए चेव कंततराए चेवमणामतराए चेव मणुण्णतराए चेव वण्णेणं पण्णत्ता / तत्थ णं जे ते नीला मणी तेसिणं मणीणं इमे एयारूवे वण्णवासे पण्णत्ते, से जहानामए भिंगे इवा भिंगपत्ते इ वा सुए इ वा सुयपिच्छे इ वा चासे इ वा चासपिच्छे इवा णीली इवा णीलीभेदे इवा णीलीगुलिया इ वा सामा इवा उचन्ते इ वा वणराती इ वा हलधरवसणे इ वा मोरग्गीवा इ वा अयसिकुसुमे इ वा वाणकुसुमे इ वा अंजणके सिकुसुमे इ वा नीलुप्पले इवाणीलासोगे इवाणीलबंधुजीवे इवाणीलकणवीरे इवा, भवेयारूवे सिया ? णो इणट्टे समढे, ते णं णीला मणी एत्तो इट्ठतराए चेव जाव वण्णेणं पण्णत्ता / तत्थ णं जे ते लोहियगा मणी तेसि णं मणीणं इमेयारूवे वण्णवासे पण्णत्ते, से जहाणामए उरभरुहिरे इ वा ससरुहिरे इ वा नररुहिरे इवा वराहरुहिरे इवा (महिसरुहिरे वा) बालिंदगोवे इ वा बालदिवाकरे इ वा संझब्भरागे इ वा गुंजद्धरागे इ वा जासुअणकुसुमे इ वा किंसुयकुसुमे इ वा पालियायकुसुमे इ वा जाइहिंगुलए ति वा सिलप्पवाले ति वा पवाल अंकुरे इवा लोहियक्खमणी इ वा लक्खारसगे ति वा किमिरागकंबले ति वा चीणपिट्टरासी ति वा रत्तुप्पले इ वा रत्तासोगे ति वा रत्तकणवीरे ति वा रत्तबंधु जीवे ति वा, भवेयारूवे सिया? णो इणढे समढे, ते णं लोहिया | मणी इत्तो इठ्ठतराए चेव जाव वण्णेणं पण्णत्ता। तत्थ णं जे ते हालिद्दा मणी तेसि णं मणीणं इमेयारूवे वण्णावासे पण्णत्ते से जहाणामए चंपे ति वा चंपछल्ली ति वा (चंपगभेएइवा) हलिद्दा इवा हलिद्दागुलिया ति वा हरियालियाइ वा हरियालभेदे ति वा हरियागुलिया ति वा चिउरे इ वा चिउरंगारते ति वा वरकणगे इ वा वरकणगनिघसे इवा (सुवण्णसिपाए ति वा) वरपुरिसवसणे ति वा अल्लकीकुसुमे ति वा चंपाकुसुमे इ वा कुहंडियाकुसुमे इवा तडवडाकुसुमे इ वा घोसेडियाकुसुमे इ वा सुवण्णकुसुमे इ वा सुहिरण्णकुसुमे ति वा कोरंटवरमल्लदामे ति वा बीयो (यकुसुमे) इ वा पीयासोगे ति वा पीयकणवीरे ति वा पीयबंधुजीवे ति वा, भवेयारूवे सिया ? णो इणढे समढे, ते णं हालिद्दा मणी एत्तो इद्वतराए चेवजाव वण्णेणं पण्णत्ता। तत्थ णं जे ते सुकिल्ला मणी तेसि णं मणीणं इमेयारूवे वण्णवासे पण्णत्ते / से जहा नामए अंके ति वा संखे ति वा चंदे ति वा कुंदे इवा दंते इ वा (कुमुदोदकदयरयदहिघणगोक्खीरपुर) हंसावली इ वा कर्कोचावली ति वा हारावली ति वा चंदावलीति वा सारतियबलाहए ति वा धंतधोयरुप्पपट्टे इ वा सालिपिट्ठरासी ति वा कुंदपुप्फरासी ति वा कुमुदरासी ति वा सुक्कच्छिवाडी ति वा पिहुणमिंजिया ति वा मिसे ति मुणालिया ति वा गयदंते ति वा लवंगदलए ति वा पॉडरियदलए ति वा सेयासेगे ति वा सेयकणवीरे ति वा सेयबन्धुजीवे ति वा, भवेयारूवे सिया ? णो इणद्वे समढे, ते णं सुकिल्लामणी एत्तो इतराए चेव जाव वनेणं पण्णत्ता। ‘से जहा नाम ए' तत्-सकललोकप्रसिद्धं 'यथेति दृष्टान्तोपदर्शने 'नामे' ति शिष्यामन्त्रणे, 'ए' इति वाक्यालङ्कारे, 'आलिंगपुक्खरे इ वे ति आलिङ्गोमुरजनामा वाद्यविशेषः तस्य पुष्करंचर्मपुटं तत्किलात्यन्तसममिति तेनोपमाक्रियते, इति-शब्दाः सर्वेऽपि स्वस्वोपमाभूतवस्तुपरिसमाप्तिद्योतकाः, वाशब्दाः समुच्चये मृदङ्गो लोकप्रतीतो मर्दलस्तस्य पुष्करं मुदङ्गपुष्करं परिपूर्णपानीयेन भृतं तडाकं सरस्तस्य तलम्-उपरितनो भागः सरस्तलं, करतलं प्रतीतं, चन्द्रमण्डलं सूर्यमण्डलं च यद्यपि तत्त्ववृत्त्या उत्तानीकृतार्द्धकपित्थाकारं पीठप्रासादापेक्षया वृत्तालेखमिति तद्गतो दृश्यमानो भागो न समतलस्तथापि प्रतिभासते समतल इति तदुपादानम्, आदर्शमण्डलं सुप्रसिद्धम्, 'उरभचम्मे इवे' त्यादि, अत्र सर्वत्रापि 'अणेगसंकुकीलगसहस्स-वितते इति विशेषणयोगः, उरभ्रः-ऊरणः, वृषभव