________________ सूरियाभ 1092- अभिधानराजेन्द्रः - भाग 7 सूरियाम राहसिंहव्याघ्रच्छगलाः प्रतीताः द्विपी-चित्रकः, एतेषां प्रत्येकं धर्म लभश्च प्रतीतः, कृष्णसर्पः-कृष्णवर्णसर्पजातिविशेषः, कृष्णकेसरःअनेकैः शङ्कप्रमाणेः कीलकसहस्रः महद्भिर्हि कीलकैस्ताडितं प्रायो मध्ये कृष्णवकुलः, 'आकाशथिग्गलं' शरदि मेघविनिर्मुक्तामाकाशखण्डं, तद्धि क्षामं भवति, तथारूपताडासम्भवात् अतःशडग्रहणं, विततं-चिततीकृत कृष्णमतीव प्रतिभातीति तदुपादानं, कृष्णाशोक-कृष्णकणवीरकृष्णताडितमिति भावः, यथाऽत्यन्तं बहुसमं भवति तथा तस्यापि यान- बन्धुजीवाः अशोककणवीरबन्धुजीववृक्षभेदाः, अशोकादयो हि पञ्चवर्णा विमानस्यान्तर्बहुसमो भूमिभागः पुनः कभम्भूत इत्याह-'णाणाविह- भवन्ति ततः शेषवर्णव्युदासार्थं कृष्णग्रहणं, एतावत्युक्ते त्वरावानिव पंचवन्नेहिं मणीहिं उवसोभिते' नानाविधाः-जातिभेदान्नानाप्रकारा ये | शिष्यः पृच्छति-'भवे एयारूवे' इति भवेत् मणीनां कृष्णो वर्णः 'एतद्रूपो' पञ्चवर्णा मणयस्तैरूपशोभितः कथम्भूतैरित्याह-'आवडे' इत्यादि, जीमूतादिरूपः? सूरिराह-'नायमर्थः समर्थः नायमर्थ उपपन्नो, यदुतआवर्तादीनि मणीनां लक्षणानि, तत्रावतः श्रेणिः-तथाविधबिन्दुजा एवम्भूतः कृष्णो वर्णो मणीनामिति, यद्येवं तर्हि किमर्थं जीमूतादीनां पक्तिस्तस्याश्च श्रेणेर्या च निर्गता अन्या श्रेणिः सा प्रश्नेणिः स्वस्तिकः दृष्टान्तत्वेनोप्रादानमत आह-औपम्यम्-उपमामात्रमेतत् उदितं हे प्रतीतः सौवस्तिकपुष्पमाणवी लक्षणविशेषौ लोकात्प्रत्येतव्यौ श्रमण ! आयुष्मन्। यावता पुनस्ते कृष्ण मण्य 'इतो' जीमूतादेरिष्टतरका वर्द्धमानकं-शरावसम्पुटं मत्स्यकाण्डक्रमकरकाण्डके प्रतीते 'जार- एव-कृष्णेन वर्णन अभीप्सिततरका एव, तत्र किञ्चिदकान्तमपि मारेति' लक्षणविशेषौ सम्यग्मणिलक्षणवेदिनो लोकादेदितव्यौ पुष्पा- केषाञ्चिदिष्टतमं भवति ततोऽकान्तताव्यव्यच्छित्त्यर्थमाह-कान्ततरका वलिपद्मपत्रससागरतरङ्गवासन्तीलतापद्मलताः सुप्रतीत तासां भक्त्या- एव-अतिस्निग्ध-मनोहारिकालिमोपचिततया जीमूतादेः कमनीयविच्छित्या चित्रम्-आलेखो येषु ते आवर्त्तप्रत्यावर्त्तश्रेणिप्रश्रेणि- तरकाः, अत एव मनोज्ञतरका एव-मनसा ज्ञायते-अनुकूलतया स्वस्तिकसौवस्तिकपुष्पमाणववर्द्धमानकमत्स्याण्डक मकराण्ड- | स्वप्रवृत्तिविषयीक्रियते इति मनोज्ञं मनोऽनुकुलं ततः प्रकर्षविवक्षायां कजारमारपुष्पावलिपद्मपत्रसागर-तङ्गवासन्तीलतापद्मलताभक्ति- तरप्प्रत्ययः, तत्र मनोज्ञतरमपि किञ्चिन्मध्यमं भवेत्, ततः सर्वोत्कर्षचित्रास्तैः, किमुक्तं भवति?- आवर्त्तादिलक्षणोपेतैः, तथा सच्छायैः प्रतिपादनार्थमाह-'मनआपतरका एव' दृष्टणां मनांसि आप्नुवन्तिसती शोभना छाया-निर्मलत्वरूपा येषां ते सच्छायाः तथा सती–शोभना आत्मवशतां नयन्तीति मनआपास्ततः प्रकर्षविवक्षायां तरप्प्रत्ययः, प्रभाकान्तियेषां ते सत्प्रभाः तैः, समरीएहिं' इति समरीचिकैः- प्राकृतत्वाच पकारस्य मकारे मणामतरा इति भवति। तथा तत्थ णमि' बहिर्विनिर्गतकिरणजालसहितैः सोद्योतैः-बहिव्यवस्थितप्रत्यासन्न- त्यादि, तत्र-तेषां मणीनां मध्ये ये ते नीला मणयस्तेषामयमेतद्रूपो वस्तुस्तोप्रकाशकरोद्यातसहितैः एवम्भूतैनांनाजातीयैः पञ्चवणे- वर्णावासो वर्णकनिवेशः प्रज्ञप्त, तद्यथा-'से जहानामए' इत्यादि स मणिभिरूपशोभितः तानेव पञ्चवणानाह-'तं जहा-किण्हेहिं' इत्यादि यथानाम भृङ्ग:-कीटविशेषः पक्ष्मलः 'भृङ्गपत्रं तस्यैव भृङ्गाभिधानस्य सुगम, 'तत्थणमि' त्यादि, 'तत्र' तेषां पञ्चवर्णानां मणीनां मध्ये, 'णमि' कीटविशेषस्य पक्ष्म, शुकः-कीरः, शुक्रपिच्छं-शुकस्य पत्रे, चावःति वाक्यालङ्कारे, ये ते कृष्णा मणयः ते कृष्णमण्य इत्येव सिद्धे ये इति पक्षिविशेषः, चाषपिच्छे-चाषपक्षः, नीली प्रतीता, नीलीभेदी-- वचनं भाषाक्रमार्थ, तेषां 'णामि' तिपूर्ववत्, अयम्-अनन्तरमुद्दिश्यमान नीलीच्छेदः, नीलीगुलिका-गुलिकाद्रव्यगुटिका, श्यामाकोधान्यएतद्रूपः-अनन्तरमेव वक्ष्यमाणस्वरूपो वर्णावासो-वर्णकनिवेशः विशेषः, 'उचंतगो' दन्तरागः, वनराजी प्रतीता, हलधरोबलदेवस्तस्य प्रज्ञप्तः, तद्यथा-'से जहानामए' इत्यादि, स यथानाम 'जीमूत' इति वसनं हलधरवसनं, तच किल नीलं भवति सदैव तथास्वभावतया, जीमूतो-बलाहकः, स चेह प्रावृट्प्रारम्भसमये जलभृतो वेदितव्यः, हलधरस्य नीलवस्त्रपरिधानात्, मयूरग्रीवा पारापतग्रीवा अतसीकुसुमतस्यैव प्रायोऽति-कालिमसम्भवात् इतिशब्द उपमाभूतवस्तुनामपरि- वाणवृक्षकुसुमानि प्रतीतानि इत ऊर्ध्वं क्वचित् 'इंदनीले इवा महानीले समाप्तिद्योतकः, वाशब्द उपमानान्तरापेक्षया समुच्चये, एवं सर्वत्र, इवा मरगते इवा' इति दृश्यते तत्रेन्द्रनीलमहानीलमरकता रत्नविशेषाः अञ्जनं-सौवीराजनं रत्नविशेषो वा, खञ्जनं-द्वीपमल्लिकामलः प्रतीताः, अञ्जनकेशिका-वनस्पतिविशेषस्तस्य कुसुममञ्जनकजलं-दीपशिखापतितं, मषी-तदेव कज्जलं ताम्रभाजनादिषु केशिकाकुसुम, नीलोत्पलं-कुवलयं, नीलाशोककणवीरनीलबन्धुजीवा सामग्रीविशेषेण धोलितं मषीगुलिकाघोलितकज्जलगुटिका, क्वचित् अशोकादिवृक्षविशेषाः, 'भवेयारूवे' इत्यादि प्राग्वत् व्याख्येयम्। तथा (पुस्तकान्तरे) 'मसी इति वा मसीगुलिया' इति ग दृश्यते, 'गवलं' 'तत्थ णमि' त्यादि, तत्र-तेषां मणीनांमध्ये ये ते लोहितामणयस्तेषामाहिषं शृङ्ग तदपिचोपरिततनत्वरभागापसारेण द्रष्टव्यं, तत्रैव विशिष्टस्य मयमेतद्रूपो वर्णावासः प्रज्ञप्तः, तद्यथा-'से जहानामए,' इत्यादि, कालिस्रः सम्भवात्, तथा तस्यैव माहिषशृङ्गनिविडतरसारनिवर्तिता तद्यथानाम शशकरुधिरं उरभ्रः-ऊरणस्तस्यरुधिरं, वराहः शूकरस्तस्य गुटिका गवलगुटिका भ्रमरः-प्रतीतः भ्रमरावली-भ्रमरपङ्क्तिः भ्रमर- रुधिरं, मनुष्यरुधिरं महिषरुधिरं च प्रतीतम्, एतानि हि किल पतङ्गसार-भ्रमरपक्षान्तर्गतो विशिष्टकालिमोपचितप्रदेशः, जम्बूफलं शेषरुधिरेभ्यो लोहितवर्णोत्कटानि भवन्ति तत एतेषामुपादानं, बालेन्द्रप्रतीतं, आरिष्ठकः-कोमलः काकः परपुष्टः-कोकिलः, गजो गजक- गोपकः-सद्योजातेन्द्रगोपकः, स हि प्रवृद्धः सन्नीणत्पाण्डुरो रक्तो भ