________________ सूरियाभ १०१०-अमिधानराजेन्द्रः - भाग 7 सूरियाम सोपानप्रतिरूपकाणि प्रति-विशिष्ट रूपं येषांतानि प्रतिरूपकाणि त्रयाणां चामरज्झए जाव सुकिल्लचामरज्झए अच्छे सण्हे रुप्पपट्टे सोपानानं समाहारस्त्रिसोपानं त्रिसोपनानि च तानि प्रतिरूपकाणि चेति वइरामयदंडे जलयामलगंधिए सुरम्मे पासादीए दरिसणिज्जे विशेषणसमासः, विशेषणस्यात्र परनिपातः प्राकृतत्वात् 'तेसि णमि' अभिरूवे पडिरूवे विउव्वति / तेसि णं तोरणाणं उप्पिं बहवे त्यादि, तेषां च त्रिसोपानप्रतिरूपकाणामयमेतद्रूपो--वक्ष्यमाणस्वरूपो छत्तातिच्छते घंटाजुगले पडागाइपडागे उप्पलहत्थए कुमुदणवर्णावासा-वर्णकनिवेशः प्रज्ञप्तः, तद्यथा-वज्रमया-वज्ररत्नमया नेमी' | लिणसुभगसोगंधियपॉडीयमहापोंडरीयसतपत्तसहस्सपत्तनेमिभूमिका तत्र ऊर्द्ध निर्गच्छन्तःप्रदेशाः रिष्ठरत्नमयानि प्रतिष्ठानानि हत्थए सव्वरयणामए अच्छे जाव पडिरूवे विउव्वति। तए णं निष्ठानानि त्रिसोपानमूलप्रदेशाः वैडूर्यमयाः स्तम्भाः सुवर्णरूप्यभयानि से आभिओगिए देवे तस्स दिव्वस्स जाणविमाणस्स अंतो फलकानि-त्रिसोपानाङ्गभूतानि, लोहिताक्षमय्यः सूचयः-फलकद्वय- बहुसमरमणिशं भूमिभागं विउव्वति। - सम्बन्धविघटनाभावहेतुपादुकास्थानीयाः व्रजमया--वज्ररत्नपूरिताः 'तेसिणं तोरणाणं उप्पिमि' त्यादि सुगम, नवरं 'जाव पडिरूवा' इति सन्धयः-फलकद्वयापान्तरालप्रदेशाः नानामणिमयानि अवलम्ब्यन्ते यावच्छब्दकरणात्-'घट्टा मट्ठा नीरया निम्मला निप्पंका निक्कंकडच्छाया इति अवलम्बनानि-अवतरतामुत्तरतां चालम्बनहेतुभूता अवलम्बन- समिरि(स्सिरी) या सउज्जोया पासाइया दरिसणिज्जा अभिरूवा इति बाहातो विनिर्गताः केचिदवयवाः, अवलम्बणबाहाओय'त्ति अवलम्बन- द्रष्टव्यम्। 'तेसि णमि' त्यादि, तेषां तोरणानामुपरि बहवः कृष्णचामरबाहाश्च नानामणिमय्यः, अवलम्बनबाहानाम उभयोः पार्श्वयोरवलम्ब- युक्ता ध्वजाः कृष्णचामरध्वजाः,एवं बहवो नीलचाभरध्वजाः, लोहितनाश्रयभूता भित्तयः, 'पासाइयाओ' इत्यादि पदचतुष्टयं प्राग्वत्। 'तेसि चामरध्वजाः, हरितचामरध्वजाः, शुक्लचामरध्वजाः, कथम्भूता एते ण' मित्यादि, तेषां 'णामि' ति वाक्यालङ्कारे त्रिसोपानप्रतिरूपकाणां सर्वेऽपीत्यत आह-अच्छा-आकाशस्फटिकवदतिनिर्मलाः श्लक्ष्णापुरतः प्रत्येकं तोरणं प्रज्ञप्तं, तेषां च तोरणानामयमेतद्रूपो वर्णावासो- श्लक्ष्णपुद्गलस्कन्धनिर्मापिताः 'रूप्पपट्टा' इति रूप्यो-रूप्यमयो वर्णकनिवेशः प्रज्ञप्तः, तद्यथा-तोरणा नानामणिमया इत्यादि, क्वचिदेवं वज्रमयस्य दण्डस्योपरि पट्टो येषां ते रूप्यपट्टाः 'वइरदंडा' इति वज्रोपाठः-'तेसि णं तिसोवाणपडिरूवगाणं पुरतो तोरणे विउव्वइ तोरणा वज्ररत्नमयो दण्डो रूप्यपट्टमध्यवर्ती येषां तेवढदण्डाः, तथा जलजानाणामणिया' इत्यादि, मणयः-चन्द्रकान्ताद्याः, विविधमणिमयानि नामिव-जलजकुसुमांना पद्मादीनामिवामलो नतु कुद्रव्यगन्धसम्मिश्रो तोरणानि नानामणिमयेषु स्तम्भेषु उपनिविष्टानि-सामीप्येन स्थितानि, यो गन्धः स जलजामलगन्धः स विद्यते येषां ते जलजामजगन्धिकाः, तानि च कदाचिचलानि, अथवा-अपदपतितानि वाऽऽशङ्क्येरन् तत अत एव सुरभ्याः 'प्रासादीया' इत्यादिविशेषणचतुष्टयं प्राग्वत्। 'तेसि आह-सम्यक् निश्चलतया अपदपरिहारेण च निविष्टानि, ततो विशेषण- ण' मित्यादि, तेषां तोरणानामुपरि बहूनि छत्रातिच्छत्राणि-छत्रात्समासः उपनिविष्ट-सन्निविष्टानि, 'विविहमुत्तंतरो(रारूवो) वचियाई' लोकप्रसिद्धात् एकसङ्ख्यात अतिशायीनिछत्राणि उपर्यधोभावेन द्विसंइति विविधा-विविधविच्छित्तिकलिता भुक्ता--मुक्ताफलानि 'अन्तरे' ख्याकानि त्रिसंख्याकानि वा छत्रातिच्छ-त्राणि, बाह्यपताकाभ्यो ति अन्तरशब्दोऽगृहीतवीप्सोऽपि सामर्थ्याद्वीप्सां गमयति, अन्तरा 2 लोकप्रसिद्धाभ्योऽतिशायिन्यो दीर्घत्वेन विस्तारेण चपताकाः पताकारूपोपचितानि यावता यत्र तानि तथा, "विविहतारो यचियाई' विविधै- तिपताकाः, बहूनि घण्टायुगलानि, बहूनि चामरयुगलानि, बहव स्तारारूपैः-तारिकारूपैरुपचितानि, तोर णेषु हि शोभार्थ तारिका उत्पलहस्ताः-उत्पलाख्यजलजकुसुम-समूहविशेषाः एवं बहवः निबध्यन्ते इति प्रतीतं लोकेऽपीति विविधतारारूपोपचितानि 'जाव पद्महस्तकाः नलिनहस्तकाः सुभगहस्तकाः सौगन्धिकहस्तकाः पडिरूवा' इति यावक्तरणात् 'ईहागिउसभतुरगनरमगरविहगवाल- शतपत्रहस्तकाः सहस्रपत्रहस्तकाः, पद्मादिविभागव्याख्यानं प्राग्वत्, एते किन्नर-रुरुसरभचरकुंजरवणलयभत्तिचित्ता खंभुग्गयवइरवेइया- च छत्रातिच्छत्रादयः सर्वेऽपि रत्नामया अच्छा-आकशस्फटिकवदतिपरिगयाभिरामा विजाहरजमलजुगलजंतजुत्ताविव एवंनामस्तम्भद्वय-- निर्मला यावत्करणात्-'सण्हा लण्हा घट्ठा मट्ठा नीरया निम्मला निप्पंका सन्निविष्टानि तोरणानि व्यवस्थितानि यथा विद्याधरयमलयुगलयन्त्र- निक्कंकडच्छाया सप्पभा समिरिया सउज्जोया पासाईया दरिसणिज्जा युक्तानीव प्रतिभासते इति, 'अचीसहस्समालणीया रूवगसहस्स- अभिरूवा' इति परिग्रहः। तस्स णमि' त्यादि, 'तस्सणं मिति पूर्ववत् कलिया भिसिमाणा भिब्भिसमाणा चक्खुल्लोयणलेसा सुहफासा दिव्यस्य यानविमानस्य अन्तः-मध्ये बहुसमः सन्मणीयो बहुरमणीयो सस्सिरीयरू वा पासाइया दरिसणिज्जा अभिरूवा ' इति परिग्रहः, क्व भूमिभागः प्रज्ञप्त। चिदेतत्साक्षाल्लिखितमपि दृश्यते। किंविशिष्ट? इत्याहतेसि णं तोरणाणं उप्पिं अट्ठमंगलगा पण्णत्ता, तं जहा- से जहाणामए आलिंगपुक्खरे ति वा मुइंगपुक्खरे इ वा सरतले इ सोत्थियसिरिवच्छणांदियाक्तवद्धमाणगभद्दासणकलसमच्छदप्पणा | वा करतले इवा चंदमंडले इवा सूरमंडले इवा आयंसमंडले इवा (०जाव पडिरूवा)।तेसि च णं तोरणा णं उप्पिं बहवे किण्ह- उत्भचम्मेइवा (वसहचम्मे इवा) वराहचम्मेइवा सीहचम्मेइवा