________________ सूरियाभ 1056 - अभिधानराजेन्द्रः - भाग 7 सूरियाभ जं णिउणोचियमिसिमिसिंतमणिरयणघंटियाजालपरिक्खित्तं जोयणसयसहस्सवित्थिएणं दिव्वं गमणसजं सिग्घगमणं णाम दिव्वं जाणं (जाणविमाणं) विउव्वाहि, विउवित्ता खिप्पामेव एयमाणत्तियं पञ्चप्पिणाहि। (सू०१४) 'तए णं ते' इत्यादि, ततस्ते सूर्याभविमानवासिनो बहवो वैमानिका देवा देव्यश्च पदात्यनीकाधिपतेर्देवस्य समीपे एनम्-अनन्तरोक्तम) श्रुत्वा ‘णिसम्म हट्टतुट्ठ०जाव हियया' इति यावत्करणात्-'हट्टतुट्ठचित्तमाणदिया पीइमणा परमसोमणस्सिया हरिसवसविसप्पमाणहियया' इति परिग्रहः, 'अप्पेगइया वंदणवत्तियाए' इति अपिः सम्भावनायामेककाः-केचन वन्दनप्रत्ययं वन्दनम्-अभिवादनं प्रशस्तकायवाग्मनः प्रवृत्तिरूपं तत्प्रत्ययं तन्मया भगवतः श्रीमन्महावीरस्य कर्त्तव्यमित्येवंनिमित्तम्, अप्येकका: पूजनप्रत्ययं पूजन-गन्धमाल्यादिभिः समभ्यर्चनं अप्पेककाः सत्कारप्रत्ययं सत्कारः-स्तुत्यादिगुणोन्नतिकरणम् अप्येककाः सन्मानो-मानसः प्रीतिविशेषः, अप्येककाः कुतूहलजिनभक्तिरागेण-कुतूहलेन-कौतुकेन कीदृशो भगवान् सर्वज्ञः सर्वदर्शी श्रीमन्महावीर इत्येवंरूपेण यो जिने- भगवति वर्द्धमानभस्वामिनि भक्तिरागोभसक्तिपूर्वकोऽनुरागस्तेन अप्येके सूर्याभस्य वचनम्आज्ञामनुवर्तमानाः अप्येककाः अश्रुतानिपूर्वमनाकर्णितानि स्वर्गमोक्षप्रसाधकानि वचांसि श्रोष्याम इति बुझ्या अप्येककाः श्रुतानि-- पूर्वमाकर्णितानि यानि शङ्कितानि जातानि तानि इदानीं निःशङ्कितानि करिष्याम इति बुद्ध्या अप्येकका जीतमेतत्-कल्प एष इति कृत्वा, 'सव्विड्डीए' इत्यादि प्राग्वत्। तए णं से आमिओगिए देवे सूरियाभेणं देवेणं एवं वुत्ते समाणे हढे जाव हियए करयलपरिग्हियं जाव पडिसुणेइ ०जाव पडिसुणेत्ता उत्तरपुरच्छिम दिसिभागं अदक्कमंति अवक्कमित्ता वेउव्वियसमुग्धाएणं समोहणइ 2 णित्ता संखेजाइं जोयणाई जाव अहाबायरे पोग्लेसमो०२त्ता अहासुहुमे पोग्गले परियाएइ २त्ता दोचं पिवेउब्वियसमुग्धाएणं समोहणेइ२त्ता अणेगखंभसयसन्निविटुं जाव दिव्वं जाणविमाणं विउविउं पवत्ते याऽवि होत्था / तए णं से आमिओगिए देवे तस्स दिव्वस्स जाणविमाणस्स तिदिसिं तओ तिसोवाणपडिरूवए विउव्वति, तं जहा-पुरच्छिमेणं दाहिणेणं उत्तरेणं, तेसिं तिसोवाणपडिरूवगाणं इमे एयारूवे वण्णावासे पण्णत्ते, तं जहा-वइरामया णिम्मा रिट्ठामया पतिट्ठाणा वेरुलियामया खंभा सुवण्णरूप्पमया फलगालोहितक्खमइयाओ सूइओवइरामया संधीणाणामणिमया अयलंबण / अवलंबणबाहाओ य पासादीया ०जाव पडिरूवा। ते सि णं तिसोवाणपडिरूवगाणं पुरओ तोरणे विउव्वति, तोरणा णाणामणिभएसुथंमेसु उवनिविट्ठसनिविट्ठ विविहमुत्तरोवचिया विविहतारारूवोवचिया ईहामियउसभतुरगणरमगरविहगवालगकिंनरररुसरमचमरकुंजरवणलयपउमलयभत्तिचित्ता खंभुग्गय [वर] वइरवेइयापरिगतामिरामा विजाहरजमलजुयलजंतजुत्ता विव अचीसहससमालिणीया रूवगसहस्सकलिया मिसमाणामिब्भिसमाणा चक्खुल्लोयणलेसा सुहफासा सस्सिरीयरूवा पासाइया] ०जाव पडिरूवा। 'तएणमि' त्यादि 'अणेगखंभसयसन्निविट्ठ' मिति अनेकेषु स्तम्भशतेषु सन्निविष्ट, 'लीलट्ठियसालिभंजियाग' मिति लीलया स्थिता लीलास्थिताः, अनेन तासां पुत्तलिकानां सौभाग्यमावेदयति, लीलास्थिताः शालभज्जिकाः पुत्तलिका यत्र तत्तथा 'ईहामियउसभतुरगनरमगरविहगवालकुंजररुरुसरभचमरकुंजरवणलयपउमलय-भत्तिचित्तमि' ति ईहामृगा-वृकाव्यालाः-स्वापदभुजङ्गा ईहामृगऋषभतुरगनरमगरविहगव्यालकिनररुसरभचमरकुञ्जरवनलतापद्मलतानां भक्त्याविच्छित्या चित्रम्-आलेखो यत्र तत्तथा, तथा स्तम्भोगतयास्तम्भोपरिवर्त्तिन्या वजरत्नमय्या वेदिकया परिगतं सत् यदभिरामं तत्स्तम्भोगतवज्रवेदिकापरिगताभिरामं, 'विजाहर-जमलजुगलजंतजुत्तं पिव' इति विद्याधरयोर्ययमलयुगलं-समश्रेणीकं द्वन्द्वं विद्याधरयमलयुगलं तच्च तद्, यन्त्रंच सञ्चरिष्णुपुरुषप्रतिभाद्वयरूपंतेन युक्तंतदेव तथा, अर्चिषाकिरणानां सहस्रैर्मालिनीयं-परिचारणीयम् अर्चिः सहस्रमालिनीयं,तथा रूपकसहस्रकलितं, 'भिसमाणं ति दीप्यमानं 'भिब्भिसमान अतिशयेन देदीप्यमानं, 'चक्खुल्लोयणलेसं' ति चक्षुः-कर्तृलोकने लिसतीवदर्शनीयत्वातिशयात् श्लिष्यतीव यत्र तत्तथा, 'सुहफासं ति' शुभःकोमलः स्पर्शो यस्य तत्तथा, सश्रीकानि-सशोभाकानि रूपाणिरूपकाणि यत्र तत् सश्रीकरूपं, घण्टावलिचलियमहुरमणहरसर मिति घण्टावलेः-घण्टापडक्तेर्वातवशेन चलितायाः कम्पितायाः मधुरःश्रोत्रप्रियो मनोहरो-मनोनिवृत्तिकरः स्वरो यत्र तत्तथा, चलितशब्दस्य विशेष्यात्परनिपातः प्राकृतत्वात्, 'शुभं यथोदितवस्तुलक्षणोपेतत्वात्, कान्त-कमनीयम् अतएव दर्शनीय,तथा 'निउणचियमिसिमिसिंतमणिरयणघंटियाजालपरिक्खित्त' मिति निपुणक्रियमुचितानि खचितानि 'मिसिमिसिंत' त्ति देदीप्यमानानि मणिरत्नानि यत्र तत्तथा तेन, कथंभूतेन ? घण्टिकाजालेन-क्षुद्रघण्टिकासमूहेन परिः-सामस्त्येन क्षिप्त-व्याप्तं यत्तत्तथा, योजनशतसहस्रविस्तीर्णयोजनलक्षविस्तारं दिव्यं-प्रधान गमनसज्ज-गमनप्रवणं शीघ्रगमननामधेयं 'जाणविमाणं' यानरूपं-वाहनरूपं विमानं यानविमानं, शेषं प्राग्वत् / 'तस्स ण' मित्यादि, तस्स णमिति पूर्ववत् दिव्यस्य यानविमानस्य 'तिदिसिं' इति तिस्रो दिशः समाहृतस्त्रिदिक् तस्मिन् त्रिदिशि, तत्र 'तिसोवाणपडिरूवए' इति त्रीणि एकैकस्यां दिशि एकैकस्य भावात् त्रि