________________ सूरियाभ 1088 - अभिधानराजेन्द्रः - भाग 7 सूरियाम लियाए समाणीए से सूरियामे विमाणे पासायविमाणणिक्खुडावडियसद्दघंटापडिसुयससहस्ससंकुले जाए यावि होत्था। तए णं ते सूरियाभविमाणवासिणं बहूणं वेमाणियाणं देवाण य देवीण य एणंतरइपसत्तनिचप्पमत्तविसयसुहमुच्छियाणंसुस्सरघंटारवविउलबोल (तुरियचवल) पडिबोहणे कए समाणे घोसणकोउलादिनकन्नएगग्गचित्तउवउत्तमाणसाणं से पायत्ताणीयाहिवई देवे तंसि घंटारवंसि णिसंतपसंतंसि महया महया सद्देणं उग्घोसेमाणे उग्घोसेमाणे एवं वदासीहंत सुणंतु भवंतो सूरियाविमाणवासिणो बहवे वेमाणिया देवा य देवीओ य सूरियाभविमाणवइणो वयणं हियसुहत्थं आणवणियं भो सूरियामे देवे गच्छइ णं भो ! सूरियाभे देवे जम्बूदीवं दीवं भारहं वासं आमलकप्पं नयरिं अंबसालवणं चेइयं समणं भगवं महावीरं अभिवंदए, तं तुम्भेऽवि देवाणुप्पिया ! सव्विड्डीए अकालपरिहीणा चेव सूरियाभस्स देवस्स अंतियं पाउन्भवह। (सू०१२) 'तए णं से' इत्यादि 'जाव पडिसुणित्ता' इति, अत्र यावच्छब्दकरणात्-'करयलपरिगहियं दसनहं सिरसावत्तं मत्थए अंजलिं कटु एवं देवा! तहत्ति आणाए विण एणं वयणं पडिसुणेइ 'त्ति द्रष्टव्यं, 'तिक्खुत्तो उल्लालेइ'त्ति त्रिकृत्यः-त्रीन् वारान् उल्लालयति-ताडयति, ततो 'ण' मिति वाक्यालङ्कारे तस्यां मेघौघरसितगम्भीरमधुरशब्दायां योजनपरिमण्डलायां सुस्वराभिधानायां घण्टायां त्रिकृत्वस्ताडितायां सत्यां यत् सूर्याभविमानं (तत्र) तत्प्रासादनिष्कुटेषु च आपतिताः शब्दाःशब्दवर्गणापुद्गलास्तेभ्यः समुच्छलितानि यानि घण्टाप्रतिश्रुतशतसहस्राणिघण्टाप्रतिशब्दलक्षाणि तैः संकुलमपि जातमभूत्, किमुक्ते भवति? घण्टायां महता प्रयत्नेन ताडितायां ये विनिर्गताः शब्दपुद्गलास्तत्प्रतिघातवशतः सर्वासु दिक्षु विदिक्षुच दिव्यानुभावतः समुच्छेलितैः प्रतिशब्दैः सकलमपि विमानमेकयोजनलक्षमानमपि वधिरितमजायत इति, एतेन द्वादशभ्यो योजनेभ्यः समागतः शब्दः श्रोतग्राह्यो भवति, न परतः ततः कथमेकत्र ताडितायां घण्टायां सर्वत्र तच्छब्दश्रुतिरूपजायते? इति यचोद्यते तदपाकृतमवसेयं, सर्वत्र दिव्यानुभावतः तथारूपप्रतिशब्दोच्छलने यथोक्तदोषासम्भवात्। 'तए णमि त्यादि ततो 'णमि' ति पूर्ववत् तेषां सूर्याभदेवविमानवासिनां बहूनां वैमानिकदेवानां देवीनां च एकान्तेन सर्वात्मना रतौ-रमणे प्रसक्ता एकान्तरुतिप्रसक्ता अत एव नित्यं-सर्वकालं प्रमत्ता नित्यप्रमत्ताः, कस्मादिति चेदत आह'विसयसुहमुच्छिय त्ति' विषयसुखेषु मूर्छिता-अध्युपपन्ना विषयसुखमूर्छिता यतोऽध्युपपन्नास्ततो नित्यप्रमत्ताः ततः पदत्रयस्यपदद्वयमीलनेन विशेषणसमासः तेषांसुस्सग्घंटारवविउल वोलतुरियचवलपडियोहणे' इति सुस्वराभिधानाया घण्टाया रवस्य यः सर्वासु दिक्षु / विदिक्षु च प्रतिशब्दोच्छलनेन, विपुलः-सकलविमानव्यापिलया विस्तीर्णो वोलः-को लाहलस्तेन त्वरितंशीघ्रं चपलम्-आकुलं प्रतिबोधने कृते सति 'घोसम्पकोउहलादिन्नकन्नएगग्गचितउवउत्तमाणसाणमिति कीदृग नाम घोषणं भविष्यतीत्येवं घोषणे कुतूहलेनदत्तौ कण्र्णो यैस्ते घोषणकुतूहलदत्तकण्र्णाः , तथा एकाग्रं-घोषणाश्रवणैकविषयं चित्तं येषां ते एकाग्रचित्ताः, एकाग्रचित्तत्वेऽपि कदाचिदनुपयोगः स्यादत आह-उपयुक्तमानसाः, ततः पूर्वपदेन विशेषणसमासस्तेषां, पदात्यनीकाधिपतिदेवस्तस्मिन् घण्टारवे 'निसंतपसंतंसी' ति नितरां शान्ती निशान्तः अत्यन्तमन्दीभूतस्ततः प्रकर्षण सर्वात्मना शान्तः प्रशान्तः, ततश्छिन्नप्ररूढ इत्यादाविव विशेषणसमास्तस्मिन् महता 2 शब्देन उद्घोषयन्नेवमवादीत्-'हन्तसुणंतु' इत्यादि हर्षे, उक्तं च-'हन्त हर्षेऽनुकम्पा यामि' त्यादि, हर्षश्च स्वामिनाऽदिष्टत्वात् श्रीमन्महावीरपादवन्दनार्थ च प्रस्थानसमारम्भात्, शुण्वन्तु भवन्तो बहवः सूर्याभविमानवासिनो वैमानिकदेवा, देव्यश्च, सूर्याभविमानपतेर्वचनं हितसुखाथ हितार्थ सुखार्थं चेत्यर्थः, तत्र हितं जन्मान्तरेऽपि कल्याणवहं तथाविधकुशलं, सुखं तस्मिन् भवे निरुपद्रवता, आज्ञापयति भो देवानां प्रियाः! सूर्याभो देवो यथा गच्छति भोः ! सूर्याभो देवो 'जम्बूद्वीपंद्वीपमि' त्यादि तदेव यावदन्तिके प्रादुर्भवत। तए णं ते सूरियाभविमाणवासिणो बहवे वेमाणिया देवा य देवीओ य पायत्ताणियाहिवइस्स देवस्स अंतिए एयमढे सोचा णिसम्म हटतह जाव हियया अप्पेगइया वंदणवत्तियार अप्पेगइया पूयणवत्तियाए अप्पेगइया सकारवत्तियाए एक संभाणवत्तियाए कोउहलवत्तियाए अप्पे० असुयाइं सुणिस्समो सुयाई अट्ठाइं हेऊइं पसिणाई कारणाइं वागरणाइं पुच्छिस्सामो, अप्पेगइया सुरियाभस्स देवस्स वयणमणुयत्तमाणा अप्पेगतिया अनमन्नमणुयत्तमाणा अप्पेगइया जिणभत्तिरागेणं अप्पेगइया धम्मो त्ति अप्पेगइया जीयमेयं ति कट्ट सव्विड्डीए जाव अकालपरिहीणा चेव सूरियाभस्स देवस्स अंतियं पाउन्मवंति। (सू०१३)तएणं से सूरियाभो देवे ते सूरियाभविमाणवासिणो बहवे वेमाणिया देवा य देवीओ य अकालपरिहीणा चेव अंतियं पाउब्भवमाणे पासति पासित्ता हट्टतुट्ठ जाव हियए आमिओगियं देवं सहावेति आमिओ० सहावित्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! अणेगळाभसयसंनिविट्ठ लीलट्ठियसालमंजियागंईहामियउसमतुररानरमगरविहगवालगकिंनररु-रुसरभचमरकुंजरवणलयपउमलमत्तिचित्तं खंभुग्गयवरवइरवेइयापरिगयाभिरामं विजाहरजमलजुय-लजंतजुत्तं पिव अधीहसहस्समालिणीयं रूवगसहस्सकलियं भिसमाणं चक्खुल्लोयणलेसं सुहफासं सस्सिरीयरूवं घटावलिचलियमहुरमणहरसरं सुहं कंतं दरिसणि