________________ सूरियाभ 1085 - अभिधानराजेन्द्रः - भाग 7 सूरियाभ णात् त्वरितयात्वरा सञ्जाता अस्या इति त्वरिता तया प्रदेशान्त- [संघाय परिणए घननिचियवट्टवलिय (वलियवट्ट) खंधे चम्मेराक्रमणक्ती चपला तया क्रोधाविष्टस्येव श्रमासंवेदनात् चण्डेव चण्डा ढगदुघणमुट्ठिसमाहयगत्ते उरस्सबलसमन्नागएतलजमलजुयल तया निरन्तरं शीघ्रत्वगुणयों गात् शीघ्रा तया शीघ्रया परमोत्कृष्ट - [फलिहनिभ] बाहू लंघणपवणजइणपमद्दणसमत्थे छेए दक्खे वेगपरिणामोपेता जवना तया वातोद्भूतस्य दिगन्तव्यापिनो रजस इव या पढे कुसले मेहावी णिउणसिप्पोवगए एगं महं दंडसंपुच्छणिं वा गतिः ससा उद्भूता तया दिव्यया-दिवि देवलोके भवा दिव्या तया देवगत्या सलागाहत्थर्ग वा वेणुसलाइयं वा गहाय रायंगणं वा रायंतेपुरं तिर्यगसंख्येयाना द्वीपसमुद्राणां मध्यं मध्येन; मध्येनेत्यर्थः गृहगृहेण वा देवकुलं वासमं वा पवं वा आरामंवा उजाणं वा अतुरियमचमध्यंमध्येन पदंपदेन सुखंसुखेनेत्यादयः शब्दाश्चिरन्तनव्याकरणेषु वलमसंभंते निरंतरं सुनिउणं सवतो समंता संपमज्जेजा, सुसाधवः प्रतिपादिता इति नायमपप्रयोगः, अवपतन्तोऽवपतन्तः, | एवामेवतेऽवि सूरियाभस्सदेवस्स आमिओगिया देवा संवट्टवाप, समागच्छन्तः इतिभावः, पूर्वान् पूर्वान्द्वीपसमुद्रान्व्यतिक्रामन्तो व्यति विउव्वंति, संवट्टवाए विउवित्ता समणस्स भगवओ महावीरस्स क्रामेन्तः; उल्लङ्घयन्त इत्यर्थः, शेषं सुगमं यावत्।। सव्वतो समंता जोयणपरिमण्डलं जं किंचि तणं वा पत्तं वा देवाइ समणे भगवं महावीरे देवा एवं वदासी-पोराणमेयं देवा ! तहेव सव्वं आहुणिय 2 एगते एडेंति एगते एडित्ता खिप्पामेव जीयमेयं देवा ! किच्चमेयं देवा! करणिजमेयं देवा! आइन्नमेयं उवसमंति, खिप्पा० 2 त्ता दोन पि वेउय्विय-समुग्धारणं समोहणंति, दोच्चं पि०२त्ता अन्मवद्दलए विउव्वंति अब्म० देवा ! अब्भणुण्णायमेयं देवा ! जण्णं भवणवइवाणमंतरजोइसियवेमाणिया देवा ! अरहते भगवं वंदंति नमसंति वंदित्ता २त्ता से जहाणामए भद्दगदारएसिया तरुणे०जाव सिप्पोवगए एग महं दगवारगं वा दगथालगं वा दगकलसगं वा दगकुंभगं वा नमंसित्ता तओ साइं साई णामगोयाइं साधिति तं पोराणमेयं आरामं वा ०जाव पवं वा अतुरिय ०जाव सय्वतो समंता देवा ! जाव अब्मणुण्णायमेयं देवा ! (सू०६) आवरिसेजा, एवामेव तेऽवि सूरियाभस्स देवस्स आमियोगिया 'देवाइ समणे' त्यादि, देवादियोगात् देवादिः श्रमणो भगवान् देवा अब्भवद्दलए विउव्वंति अब्भ० 2 टिवत्ता खिप्पामेव महावीरस्तान् देवानेवमवादीत्-पुराणेषु भवं पौराणमेतत्कर्म भो देवाः ! पयणुतणा-यन्ति०२त्ता खिप्पामेव विजुयायंतिरत्तासमणस्स चिरन्तनैरपि देवैः कृतमिदं चिरन्तनान् तीर्थङ्करान् प्रतीति तात्पर्यार्थः भगवओ महावीरस्स सव्वओ समंता जोयणपरिमंडलं णयोदगं जीतमेतद्-वन्दनादिकं तीर्थकृट्यो भो देवा ! यतोऽभ्यनुज्ञातमेतत् णातिमट्टियं तं पविरलपप्फुसियं रयरेणु विणासणं दिव्वं सर्वैरपि तीर्थकृद्धि देवास्ततः कर्त्तव्यमेतद्युष्मादृशां भो देवाः! एतदेव सुरभिगंधोदगं (वास) वासंति वासेत्ता णिहयरयं णहरयं भट्ठरयं व्याचष्ट करणीयमेतदभो देवाः! आचीर्णमेतत् कल्पभूतमेतद्भो देवाः ! उवसंतरयं पसंतस्यं करेंति, 2 जा छिप्पामेव उवमामंतिरता किं तदित्याह-'जन्न' मित्यादि, यत् णमिति पूर्ववत् भवनपतिव्यन्तर तचं पि वेउब्वियसमुग्धाएणं समोहणंति 2 ता पुप्फवद्दलए ज्योतिष्कवैमानिका देवा अर्हतो भगवतो वन्दन्ते नमस्यन्ति, वन्दित्वा विउव्वंति, से जहाणामए मालागारदारए सिया तरुणे ०जाव नमस्यित्वा पश्चात्स्वानि २-आत्मीयानि र नामगोत्राणि कथयन्ति ततो सिप्पोवगए एगं महं पुप्फपडलगंवा पुप्फचंगेरियं वा पुप्फछजियं युष्माकमपि भो देवाः ! पौराणमेतत्-यावदाचीर्णमेतदिति।। वा गहाय रायंगणं वा जाव सव्वतो समंता कयग्गाहगहियतएणं ते आमिओगिया देवा समणेणं भगवया महावीरेण एवं करयलपन्भट्ठविप्पमुक्केणं दसद्धवन्नेणं कुसुमेणं मुक्कपुष्फपुज्जोवुत्ता समाणा हट्ट 0 जाव हियया समणं भगवं महावीरं वंदंति वयारकलितं करेज्जा, एवामेव ते सूरियाभस्स देवस्स आभिणमंसंति वंदित्ताणमंसित्ता उत्तरपुरच्छिमंदिसिभार्ग अवक्कमंति ओगिआ देवा पुप्फवद्दलए विउव्वंति २त्ता खिप्पामेव पयणुतअवक्कमित्ता वेउव्वियसमुग्घाएणं समोहणंति 2 णित्ता संखेज्जाई णायन्ति खिप्पा०२त्ताजाव जोयणपरिमण्डलं जलथलभालजोयणाई दंडं निसिरंति, तं जहा-रयणाणं जाव रिट्ठाणं सुरप्पभूयस्स बिंटट्ठाइस्स दसद्धवन्नकुसुमस्स जाणुस्सेहपअहाबायरे पोग्गले परिसाडंति अहाबायरे०२ डित्ता दोचं पि माण,त्ति ओहिवासं वासंति वासित्ता कालागुरुपवरकुंदुरुवेउध्वियसमुग्घाएणं समोहणंति २त्ता संवट्टवाए विउव्वंति, से कतुरुकधूवमघमघंतगंधुधुयाभिरामं सुगंधवरगंधियं गंधवजहानामए भइयदारए सिया तरुणे जुगवं बलवं अप्पायंके ट्टिभूतं दिव्वं सुरवराभिगमणजोगं करंति कारयंति करेत्ता व [थिरसंघयणे] थिरगहत्थे पडिपुण्णपाणिपायपिटुंतरोरु कारवेत्ताय, खिप्पामेव उवसामंति 2 मित्ता जेणेव समेणे भगवं TI.