________________ सूरमण्डल 1066 -अमिधानराजेन्द्रः - भाग 7 सूरमण्डल राइंदिअसएणं तिण्णि छावढे एगसट्ठिभागमुहत्तसए रयणिखेत्तस्स ___ अंतो संकुआ बाहिं वित्थडा अंतो वट्टा बाहिं विउला अंतो णिव्वुद्धत्ता दिवसखेत्तस्स अभिववेत्ता चार चरइ, एस णं दोच्चे अंकमुहसंठिया बाहिं सगडुदीमुहसंठिआ उत्तरपासे णं तीसे दो छम्मासे एस णं दुचस्स छम्मासस्स पज्जवसाणे एस णं आइये बाहाओ अबटिआओ हवंति पणयालीसं 2 जोअणसहस्साई संवच्छरे एस णं आइचस्स संवच्छरस्स पञ्जवसाणे पण्णत्ते / आयामेणं, दुवे अ णं तीसे बाहाओ अणवद्विआओ हवंति, तं 8 / (सू०१३४+) जहा-सव्वभंतरिआ चेव बाहा सव्वबाहिरिआ चेव बाहा, तीसे "जयाणं' मित्यादि, प्रश्नसूत्रप्राग्वत्, उत्तरसूत्रे गौतम! तदा उत्तमकाष्ठा णं सव्वब्भंतरिआ बाहा मंदरपव्वयंतेणं णवजोअणसहस्साई प्राप्ता -प्रकृष्टावस्थां प्राप्ता अत एवोत्कर्षिकाउत्कृष्टा, यतो नान्या चत्तारि छलसीए जोअणसए णव य दसभाए जोअणस्स प्रकर्षवती रात्रिरित्यर्थः, अष्टादशमुहूर्तप्रमाणा रात्रिर्भवति तदा त्रिंशन्मु- परिक्खेवेणं, एस णं मंते ! परिक्खेवविसेसे कओ आहिएति हूर्तरूखयापूर्णाय जघन्यको द्वादशमुहूर्तप्रमाणो दिवसो भवति त्रिंशन्मु- वएजा? गोयमा! जे णं मंदरस्स परिक्खेवे तं परिक्खेवं तिहिं हूर्तत्वादहोरात्रस्य, एष चाहोरात्रो दक्षिणायनस्य चरम इत्यादि प्रज्ञाप- गुणेत्ता दसहिं छेत्ता दसहिं भागे हीरमाणे एस परिक्खेवविसेसे नार्थमाह-'एस ण' मित्यादि, एतच प्रागुक्तार्थम्, अथात्र द्वितीयं मण्डलं आहिएति वदेजा। तीसे णं सव्वबाहिरिआ बाहालवणसमुहंतेणं पृच्छन्नाह-'जया ण' मित्यादि, यदा भगवन् ! सूर्यः सर्व-बाह्यानन्तरं चउणवईजोअणसहस्साइं अट्ठसट्टेजोअणसएचत्तारि अदसभाए द्वितीयं मण्डलमुपसंक्रम्य चारं चरति तदा किंप्रमाणो दिवसो भवति, जोअणस्स परिक्खेवेणं, से णं भंते ! परिक्खेवविससे कओ किंप्रमाणा रात्रिर्भवति ? गौतम ! अष्टादशमुहूर्त्ता द्वाभ्यां मुहूर्तक- आहिएति वएज्जा ? गोयमा ! जेणं जंबुद्दीवस्स परिक्खेवे तं षष्टिभागाभ्यामूना रात्रिर्भवति, द्वादशमुहूर्तों द्वाभ्यां मुहूर्तकषष्टिभागा- परिक्खेवं तिहिं गुणेत्ता दसहिं छेत्ता दसभागे हीरमाणे एस णं भ्यामधिको दिवसो भवति भागयोन्यूनाधिकत्वकरणयुक्तिः प्राग्वत्, परिक्खेवविसेसे आहिएति वएज्जा इति / तया णं भंते ! अथ तृतीयमण्डलप्रश्नायाह-'से पविसमाणे' त्ति-प्राग्वत् प्रश्नसूत्रमपि तावक्खित्ते केवइयं आयामेणं पण्णता ? गोयमा ! अट्ठहत्तर तथैव, उत्तरसूत्रे गौतम ! तदा अष्टादशमुहूर्ता द्वाभ्याम् पूर्वमण्डलस- जोअणसहस्साई तिण्णि अ तेत्तीसे जोअणसए ०जोअणस्स त्काभ्यां द्वाभ्यां च प्रस्तुतमण्डलसत्काभ्याम् इत्ये व चतुर्भिः चतुः- तिभागं च आयामेणं पण्णत्ते, 'मेरुस्स मज्झयारे, जाव य सङ्ख्याकैर्महूतेकषष्टिभागैरूना रात्रिर्भवति, द्वादशमुहूर्तश्च तथैव लवणस्स रुंदछब्भागो। ताावायामो एसो , सगडुद्धीसंठिओ चतुर्भिर्मुहूर्त्तकषष्टिभागैरधिको दिवसो भवति, उक्तातिरिक्तेषु मण्डले- नियमा // 1 // " तया णं भंते ! किंसंठिआ अंधकारसंठिई ब्वतिदेशमाह-'एवं खलु' इत्यादि, एवं मण्डलत्रयदर्शितरीत्या एतेना- पण्णत्ता ? गोयमा ! उद्धीमुहकलंबुआ पुण्फसंठाणसंठिआ नन्तरोक्तेनोपायेन प्रतिमण्डलं दिवसरात्रिसत्कमुहूर्त्तकषष्टिभागद्वयवृद्धि- अंधकारसंठिई पण्णत्ता, अंतो संकुआ बाहिं वित्थडातं चेव० हारिनरूपेण प्रविशन्जम्बूद्वीपे मण्डलानि कुर्वन् सूर्यस्तदनन्तरान्मण्ड- जाव तीसे णं सव्वब्भंतरिआबाहामंदरपयंतेणं छज्जोअणसहलात् तदनन्तरं मण्डलं सक्रामन् 2 द्वौ द्वौ मुहूर्तषष्टिभागौ एकैकस्मिन् स्साइं तिणि अचउवीसे जोअणसए छच दसभाए जोअणस्स मण्डले रजनिक्षेत्रस्य निवर्द्धयन् 2 दिवसक्षेत्रस्य तावेवाभिवर्द्धयन् 2 परिक्खेवेणं ति,से णं भंते ! परिक्खेवविसेसे कओ आहिएति सर्वाभ्यन्तरमण्डलमुपसंक्रम्यचारं चरति, अत्रापि सर्वमण्डलेषु भागानां वएज्जा ? गोयमा ! जे णं मंदरस्स पव्वयस्स परिक्खेवे तं हानिवृद्धिसर्वाग्रं निर्दिशन्नाह- 'जया ण' मित्यादि यदा भगवन् ! सूर्यः परिक्खेवं दोहिं गुणेत्ता दसहिं छेत्ता दसहिं भागे हीरमाणे एस सर्वबाह्यात् सर्वाभ्यन्तरमण्डलमुपसं क्रम्य चारं चरति तदा सर्वबाह्यं णं परिक्खेवविसेसे आहिएति वएज्जा, तीसे णं सध्वबाहिरिआ मण्डलं प्रणिधायमर्यादीकृत्य तदक्तिनाद् द्वितीयान्मण्डलादारभ्ये- बाहा लवणसमुदंतेणं तेसट्ठि जोअणसहस्साई दोषिणं य त्यर्थः एकेन त्र्यशीत्यधिकेन रात्रिन्दिवशतेन त्रीणि षट्षष्ट्यधिकानि पणयाले जोअणसए छच दसभाएजोअणस्स परिक्खेवेणं, से मुहूर्तकषष्टिभागशतानि रजनिक्षेत्रस्य निवळ 2 दिवसक्षेत्रस्य तान्येवा- णं भंते ! परिक्खेवविसेसे कओ आहिएति वएज्जा ? गोयमा! भिवर्य 2 चारं घरति एष चाहोरात्र उत्तरायणस्य चरम इत्यादि जेणं जंबुद्दीवस्स परिक्खेवे तं परिक्खेवं दोहिं गुणेत्ता० जाव निगमयन्नाह-'एस ण' मित्यादि प्राग्वत्। तं चेव, तया णं भंते ! अंधयारे केवइए आयामेणं पण्णत्ते ? अथ नवमं तापक्षेत्रद्वारम् गोयमा ! अट्ठहत्तरं जोअण-सहस्साई तिण्णि अ तेत्तीसे जया णं भंते / सूरिए सव्वब्भंतरं मंडलं उवसंकमित्ता चारं | जोअणसए तिभागं च आयामेणं पण्णत्ता। जया णं भंते ! सूरिए चरइ तया णं किंसंठिया तावखित्तसंठिई पण्णत्ता ? गोयमा ! सवबाहिरमंडलं उवसंकमित्ता चार चरइ तया णं किंसंठिया उद्धीमुहकलंबुआपुप्फसंठाणसंठिया तावखेत्तसंठिई पण्णता तावक्खित्तसं दिई पण्णत्ता ? गोयमा, उद्धीमुहकलंबुआ .