________________ सूरमण्डल 1068 - अभिधानराजेन्द्रः - भाग 7 सूरमण्डल वेण विश्,लवेण वि५, मुहुत्तेण वि६, अहोरत्तेण वि७, पक्खेण विच,मासेण विह, उउणा वि 10, एएसिसवेसिंजहा समयस्स अभिलावो तहा भाणियव्वो। जया भंते ! जंबूदीवे 2 दाहिणड्डे हेमंताणं पढमे समए पडिवजति जहेव वासाणं अमिलावो तहेव हेमंताण वि 20 गिम्हाणं वि 30 भाणियव्वो ०जाव उऊ, एवं | एए तिण्णि वि एएसिंतीसं आलावगा भाणियव्वा / जयाणं भंते ! जंबूदीवे दीवे मंदरस्सपव्वयस्स दाहिणड्डे पढमे अयणे पडिवाइ तया णं उत्तरड्ढे वि पढमे अयणे पडिवज्जइ, जहा समएणं अभिलावो तहेव अयणेण वि भाणियव्वो ०जाव अणंतरपच्छाकडसमयंसि पढमे अयणे पडिवन्ने भवति, जहा अयणेणं अभिलावो तहा संवच्छरेण विभाणियव्वो, जुएण वि वाससएण वि वाससहस्सेण वि वाससयहस्सेण वि पुव्वंगेण वि पुव्वेण वि तुडियंगेण वितुडिएण वि, एवं पुटवे 2 तुडिये 2 अडडे 2 अववे 2 हुहुए 2 उप्पले 2 पउमे 2 नलिणे 2 अच्छणिउरे 2 अउए 2 णउए 2 पउए 2 चूलिया 2 सीसपहेलिया 2 पलिओवमेण वि सागरोवमेण वि भाणियय्वो / जया णं भंते ! जंबूदीवे दीवे दाहिणड्डे पढमा ओसप्पिणी पडिवज्जइ तया णं उत्तरड्डे वि पढमा ओसप्पिणि जया णं उत्तरले विपडिवजइ तदा णं जंबूदीवे दीवे मंदरस्स पव्वयस्स पुरच्छिमपचत्थिमेण वि,णेवत्थि ओसप्पिणी नेवत्थि उस्सप्पिणी अवहिए णं तत्थ काले पन्नते ? समणाउसो! हंता गोयमा! तं चेव उच्चारेयवं जाव समणाउसो ! जहा ओसप्पिणीए आलावओ भणिओ, एवं उस्सप्पिणीए वि भाणियव्वो। (सू०१७८) 'जया णं भंते ! जंबूदीवे दीवे दाहिणड्डे वासाणं पढमे समए पडिवज्जइ' इत्यादि, 'वासाणं' ति-चतुर्मासप्रमाण-वर्षाकालस्य सम्बन्धी प्रथमःआद्यः समयः-क्षणः प्रतिपद्यते-संपद्यते भवतीत्यर्थः 'अणंतरपुरक्खडे समयंसि' त्ति-अनन्तरो-निर्व्यवधानो दक्षिणार्द्ध वर्षाप्रथमतापेक्षया सचातीतोद्धपि स्यादत आह-पुरस्कृतः-पुरोवर्ती; भविष्यन्नित्यर्थः, समयः-प्रतीतः, ततः पदत्रयस्य कर्मधारयोऽतस्तत्र, 'अणंतरपच्छाकडसमयंसि' त्ति-पूर्वापरविदेहवर्षाप्रथमस्रयापेक्षया योऽनन्तरपश्चात्कृतोऽतीतः समयस्तत्र दक्षिणोत्तरयोर्वर्षाकालप्रथमसमयो भवतीति। 'एवं जहा-समएण' मित्यादि, आवलिकाऽभिलापश्चैवम्'जयाणं भंते! जंबूदीवे दीवे दाहिणड्डेवासाणं पढमा आवलिया पडिवजति तया णं उत्तरड्डे वि, जया णं उत्तरड्डे वासाणं पढमावलिया पडिवद्धति तयाणं जंबूदीवे दीवे मंदरस्स पव्वयस्स पुरच्छिमपचत्थिमेणं अणंतरपुरक्खडसमयंसि वासाणं पढमा आवलिया पडिवज्जइ ? हंता गोयमा !' इत्यादि। एवमानप्राणादिपदेष्वपि, आवलिकाद्यर्थः पुनरयम्-आवलिका असंख्यातसमयात्मिका आनप्राणः-उच्छ्वासनिःश्वासकालः स्तोकःसप्तप्राणप्रमाणः लवस्तु-सप्त-स्तोकरूपः मुहूर्तः-पुनर्लवसप्त-सप्ततिप्रमाणः, ऋतुस्तु-मा-सद्वयमानः, 'हेमंताणं' ति-शीतकालस्य' 'गिम्हाण व ति–उष्णकालस्य पढमे अयणे' त्ति-दक्षिणायनं श्रावणादित्वात्संवत्सरम्य जुएण वित्ति-युगं-पञ्चसंवत्सर-मान 'पुव्वंगेण वि' त्ति--पूर्वाङ्ग चतुरशीतिवर्षलक्षाणाम् 'पुव्वेण वि' त्ति-पूर्व पूर्वाङ्गमेव चतुरशीतिवर्षलक्षण गुणितम् एवं चतुरशीतिवर्षलक्ष-गुणितमुत्तरोत्तरं स्थानं भवति, चतुर्नवत्यधिकं चाङ्कशतमन्तिमे स्थाने भवतीति। पढमा ओसप्पिणि' त्ति अवसर्पयति भावानित्येवंशीलाऽवसर्पिणी तस्याः प्रथमो विभागः प्रथमावसर्पिणी, 'उस्सप्पिणि त्ति-उत्सर्पयति भावानित्येवंशीला उत्सर्पिणीति। भ० 5 श० 1 उ०। एतदेव पश्चानुपूर्व्या पृच्छतिजया णं भंते ! सूरिए सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ तया णं केमहालए दिवसे केमहालिया राई भवइ? गोयमा! तयाणं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारससुहुत्ता राई भवइ, जहण्णए दुवालसमुहुत्ते दिवसे भवइ त्ति, एस णं पढमे छम्मासे एसणं पढमस्सछम्मासस्स पज्जवसाणे। से पविसमाणे सरिए दोचं छम्मासं अयमाणे पढमंसि अहोरत्तंसि बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरइ, जया णं भंते ! सूरिए बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं केमहालए दिवसे भवइ केमहालिया राई भवई ? गोयमा ! अट्ठारसमुहुत्ता राई भवइ दोहिं एगसहिभागसुहुत्तेहिं ऊणा दुवालसमुहुत्ते दिवसे भवइ दोहिं एगसहिभागमुहुत्तेहिं अहिए, से पविसमाणे सूरिए दोचंसि अहोरत्तंसि बाहिरतच मंडलं उवसंकमित्ता चारं चरइ, जया णं भंते ! सूरिए बाहिरतचं मंडलं उवसंकमित्ता चार चरइ तया णं केमहालए दिवसे भवइ केमहालिया राई भवइ, गोयमा ! तयाणं अट्ठारसमुहुत्ता राई भवइ चउहिं एगसट्ठिभागमुहुत्तेहिं ऊणा दुवालसमुहुत्ते दिवसे भवइचउहिं एगसट्ठिभागमुमुत्तेहिं अहिए, इति / एवं खलु एएणं उवाएणं पविसमाणे सूरिए तयाणंतराओ मंडलाओ तयाणंतरं मंडलं संकममाणे संकममाणे दो दो एगसट्ठिभागसमुहुत्तेहिं एगमेग मंडले रयणिखेत्तस्स निबुद्धेमाणे 2 दिवसखेत्तस्स अभिबुद्धेमाणे 2 सव्वमंतरं मंडलं उवसंकमित्ता चारं चरइत्ति, जया णं भंते ! सूरिए सव्वबाहिराओ मंडलाओ सध्वमंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं सवबाहिरं मंडलं पणिहाय एगेणं तेसिएणं