________________ सूरमण्डल 1066 - अभिधानराजेन्द्रः - भाग 7 सूरमण्डल णमुग्गच्छ पडीणउदीणमागच्छति पदीणउदीणं उग्गच्छ, उदीचिपादीणमागच्छंति ? हंता ? गोयता ! जंबुद्दीवे णं दीवे सूरिया उदीचिपाईणमुग्गच्च जाव उदीचिपाईणमागच्छंति / (सू० 1764) 'सूरिय' त्ति-द्वौ सूर्यो, जम्बूद्वीपे द्वयोरेव भावात् 'उदीणपाईणं' ति | उदगेव उदाचीनं प्रागेव प्राचीन उदीचीनं च तदुदीच्या आसन्नत्वात् प्राचीनम् च तत्प्राच्याः प्रत्यासन्नात्वाद् उदीचीनप्राचीनं-दिगन्तरं क्षेत्रदिगपेक्षया पूर्वोत्तरदिगित्यर्थः 'उग्गच्छ' त्ति-उद्गत्य क्रमेण तत्रोद्गमनं कृत्वेत्यर्थः ‘पाईणदाहिणं तिप्राचीनदक्षिण दिगन्तरं पूर्वदक्षिणमित्यर्थः 'आगच्छति' तिआगच्छतः क्रमेणैवास्तं यात इत्यर्थः, इह चोद्गमनमस्तमयं च द्रष्टुलोकविवक्षयाऽवसेयं, तथाहि-येषामद्दश्यौ सन्तौ दृश्यौ तौ स्यातां ते तयोरुद्गमनं व्यवहरन्ति येषां तु दृश्यौ सन्तावद्दश्यौ स्तस्ते तयोरस्तमयं व्यवहरन्तीत्यनियतावुदयास्तमयौ। आह च"जह जह समए समए, पुरओ संचरइ भक्खरो गयणे। तह तह इओ वि नियमा, जायइ रयणी य भावत्थो।॥ 1 // एवे च सइ नराणं, उदयत्थमणाइँ होतऽनिययाई। सइ देसमेऍ कस्सइ, किंची ववदिस्सए नियमा॥२॥ सइ चेव य निद्दिट्टो, भ(रु) हमुहत्तो कमेण सव्वेसिं। . केसिंचीदाणि पि य, विसयपमाणे रवी जेसिं // 3 // " इत्यादि, अनेन च सूत्रेण सूर्यस्य चतसृषु दिक्षु गतिरुक्ता, ततश्च ये मन्यन्ते सूर्यः पश्चिमसमुद्रं प्रविश्य पातालेन गत्वा पुनः पूर्वसमुद्रमुदेतीत्यादि तन्मतं निषिद्धमिति। इह च सूर्यस्य सर्वतोगमनेऽपि प्रतिनियतत्वात्तत्प्रकाशस्य रात्रिदिवसविभागोऽस्तीति तं क्षेत्रभेदेन दर्शयन्नाह - जया णं भंते ! जंबुद्दीवे दीवे दाहिणड्ढे दिवसे भवति तदा णं | उत्तरड्ढे दिवसे भवति जदाणं उत्तरड्डे वि दिवसे भवति तदा णं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरच्छिमपञ्चत्थिमेणं राती | भवति? हंतागोयमा ! जयाणं जंबुद्दीवे दीवे दाहिणले वि दिवसे जाव राती भवति / जदा णं भंते ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरच्छिमे णं दिवसे भवति तदा णं पञ्चस्थिमे णं पि दिवसे भवति, जया णं पचत्थिमे णं दिवसे भवति तदा णं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरदाहिणे णं राती भवति? हंता गोयमा! जदाणं, जंबुद्दीवे मंदरपुरच्छिमेणं दिवसे जाव राती भवति, जया णं भंते ! जंबुद्दीवे दीव दाहिणड्डे उकोसए अट्ठारसमुहूत्ते दिवसे भवति,जदा णं उत्तरद्धे उकोसए अट्ठारसमुहुत्ते दिवसे भवति तदा णं उत्तरड्डे वि उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति तदा णं जंबूहीवे दीवे मंदरस्स पुरच्छिमपचत्थिमे णं जहन्निया दुवालसमुहुत्ता राती भवति ? हंता गोयमा ! जदा णं जंबू० जाव दुवासमुहुत्ता राती भवति / जदा णं जंबूदीवे 2 मंदरस्स पुरच्छिमे णं उक्कोसए अट्ठारस० जाव तदा णं जंबुद्दीवे दीवे पचत्थिमे ण वि उक्कोसए अट्ठारसमुहत्ते दिवसे भवति,जयाणं पचत्थिमेणंउकोसए अट्ठारसमुहत्ते दिवसे भवति तदाणं भंते ! जंबूदीवे दीवे उत्तर० दुवालसमुहुत्ता० जाव राती भवति ? हंता गोयमा ! 0 जाव भवति / जया णं भंते ! जंबू० दाहिणड्डे अट्ठारसमुहुत्ताणंतरे दिवसे भवति तदा णं उत्तरे अट्ठारसमुहुत्ताणंतरे दिवसे भवति जदा णं उत्तरे अट्ठारसमुहुताणंतरे दिवसे भवति तदा णं जंबूदीवे दीवे मंदरस्स पवयस्स पुरच्छिमपञ्चत्थिमे णं सातिरेगा दुवालसुमुहत्ता राती भवति ? हंता गोयमा ! जदाणं जंबू० जाव राती भवति। जदा णं भंते ! जंबूदीवे दीवे पुरच्छिमेणं अट्ठारसमुहत्ताणंतरे दिवसे भवति तदाणं पचत्थिमे णं अट्ठारसमुहुत्ताणंतरे दिवसे भवति, जदाणं पचत्थिमे णं अट्ठारसमुहुत्ताणंतरे दिवसे भवति तदाणं जंबूदीवे दीवे मंदरस्स पव्वयस्स दाहिणे णं साइरेगा दुवालसमुहुत्ता राती भवति? हंता गोयमा ! ०जाव भवति / एवं एतेणं कमेणं ओसारेयव्वं सत्तरसमुहुत्ते दिवसे तेरसमुहुत्ताराती भवति, सत्तरसुमुहुत्ताणंतरे दिवसे सातिरेगातेरसमुहुत्ताराती, सोलसमुहुत्ते दिवसे चोडसमुहुत्ता राई, सोलससमुहुत्ताणंतरे दिवसे सातिरेगचोद्दसमुहुत्ता राती, पन्नरसमुहुत्ते दिवसे पन्नरसमुहुत्ताराती भवति। पन्नरसमुहुत्ताणंतरे दिवसे सातिरेगा पन्नरसमुहुत्ता राती, चोदसमुहुत्ते दिवसे सोलसमुहुत्ताराती, चोइसमुहुत्ताणंतरे दिवसे सातिरेगा सोलसमुहुत्ता राती, तेरसमुहुत्ते दिवसे सत्तरस-मुहुत्ता राती तेरसमुहुत्ताणंतरे दिवसे सातिरेगा सत्तरसमुहत्ताराती।जया णं जंबूदीवे दीवे दाहिणड्डे जहण्णए दुवालसमुहुत्ते दिवसे भवति तया णं उत्तरले वि, जयाणं उत्तर तयाणं जंबूदीवे दीवे मंदरस्स पव्वयस्स पुरच्छिमे णं उक्कोसिया अट्ठारसमुहुत्ता राती भवति? हंता गोयमा ! एवं चेव उच्चारेयव्यं० जाव राई भवति / जया णं भंते ! जंबुद्दीवे दीवे मंदरस्स पव्ययस्स पुरच्छिमे णं जहन्नए दुवालसमुहुत्ते दिवसे भवति तया णं पचत्थिमे ण वि० तया णं जंबूदीवेदीवेमंदरस्स उत्तरदाहिणेणं उक्कोसिया अट्ठासमुहत्ताराती