________________ सूरमण्डल 1065 - अभिधानराजेन्द्रः - भाग 7 सूरमण्डल ऽभ्यन्तरानन्तरं मण्डलमुपसंक्रम्य यदा चारं चरतस्तदा नवनवयलियोंजनसहस्राणि षट्चत्वारिंशदधिकानियोजनशतानिपञ्चत्रिंशच एकषष्टिभागा योजनस्यान्तरं कृत्वा चारं चरतः, तदा चाष्टादशमुहूर्तो दिवसो भवति द्वाभ्यां मुहूर्तस्यैकषष्टिभागाग्यांन्यूनः, द्वादशमुहूर्ताच रात्रिर्भवति / द्वाभ्यां मुहूर्तकषष्टिभागाभ्यामधिकेति, एवं दक्षिणायनस्य द्वितीयादिषु मण्डलेष्वहोरात्रेषु चान्योऽन्यान्तरप्रमाणस्य पञ्चभिः पञ्चभिर्योजनैः पञ्चत्रिंशताचैकषष्टिभागैर्योजनस्य वृद्धिर्वाच्या, द्वाभ्यां 2 च मुहूर्तकषष्टि-- भागाभ्यां दिनहानी रात्रिवृद्धिश्चेति, एवं च एकोनचत्वारिंशत्तमे मण्डले सूर्ययोरन्तर नवनवतिः सहस्राण्यष्ट शतानि सप्तपञ्चाशच योजनानां त्रयोविंशतिश्चैकषभागाः, दिनप्रमाणं चाष्टादशानां मुहूर्तानां मध्यादेकषष्टिभागानामष्टसप्तत्यां पातितायां षोडश मुहूर्ताश्चतुश्चत्वारिंशत्रैकषष्टिभागा मुहूर्त्तस्य, रात्रेस्त्वष्टसप्तत्यां क्षिप्तायां त्रयोदश मुहूर्ताः सप्तदशैकषष्टिभागाश्चेति, एव'दक्खिणायणनिय?' ति यथोत्तरायणनिवृत्त एकोनचत्वारिंशत्तमे मण्डले अष्टसप्ततिमेकषष्टिभागान्हा पयति, वर्द्धयति च। एवं दक्षिणायननिवृत्तोऽपि सूर्यस्तान् हापयति, वर्द्धयति च। केवलं दक्षिणायने दिनभागान् हापयति। रात्रिभागांश्च वर्द्धयति / इह तु दिनभागान वर्द्धयति, रात्रिभागाँश्च हापयति। स०७८ सम० ज०॥ जया णं सूरिए सव्वभंतराओ मंडलाओ सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ तयाणं सव्वन्मंतरमंडलं पणिहाय एगेणं तेसीएणं राइंदिअसएणं तिण्णि छावडे एगसट्ठिभागमुहुत्तसए दिवसखेत्तस्स निव्वुद्धत्ता रयणिखेत्तस्स अभिवुद्धत्ता चारं चरइ। (सू०-१३४+) 'जयाण' मित्यादि,यदा सूर्यः सर्वाभ्यन्तरान्मण्डलादित्यत्र"यब्लोपे पञ्चमी वक्तव्या' तेन सर्वाभ्यन्तरं मण्डलमारभ्य सर्वबाह्यमण्डलमुपसंक्रम्य चार चरति तदा सर्वाभ्यन्तरं मण्डलं प्रणिधायमर्यादीकृत्य ततः परस्माद् द्वितीयान्मण्डलादारभ्येत्यर्थः एकेन त्र्यशीतेन त्र्यशीत्यधिकेन रात्रिन्दिवानाम् अहोरात्राणां शतेन त्रीणि षट्पष्टानि-षट्षष्ट्यधिकानि मुहूर्तकषष्टिभागशतानि दिवसक्षेत्रस्याभियस्य, कोऽर्थः ? -षट् षष्ट्यधिकत्रिशतमुहूर्त्तकषष्टिभागैर्यावन्मानं क्षेत्रं गम्यते तावन्मानं क्षेत्रं हापयित्वा इत्यर्थः, तावदेव क्षेत्रं रजनिक्षेत्रस्याभिव_ चारं चरति, / अयमर्थः दक्षिणायनसत्कत्र्यशीत्यधिकमण्डलेषु प्रत्येकं हीयमानभागद्वयस्य त्र्यशीत्यधिकशतगुणनेन षट्षष्ट्यधिकत्रिशतराशिरुपपद्यत इति तावदेव रजनिक्षेत्रे वर्द्धते इत्यर्थः / जं०७ वक्ष। लवणे णं भंते ! समुद्दे सूरिया उदीचिपाईणमुग्गच्छ जचेव जंबुद्दीवस्स वत्तव्वया भणिया सच्चेव सव्वा अपरिसेसिया लवणसमुदस्स विभाणियव्वा, नवरं अभिलादो इमोणेयय्वो जया णं भंते ! लवणे समुद्दे दाहिणड्डे दिवसे भवति ते चेव० जाव तदा णं लवणे समुद्दे पुरच्छिमपचत्थिमे णं राई भवति, एएणं अभिलावेणं नेयव्वं / जदाणं भंते ! लवणसमुद्दे दाहिणजे पढमा ओसप्पिणी पडिवज्जइ, तदा णं उत्तरले वि पढमा ओसप्पिणी पडिवज्जइ / जदा णं उत्तरड्डे पढमा ओसप्पिणी पडिवज्जइ तदा णं लवणसमुद्दे पुरिच्छिमपचत्थिमे णं नेवत्थि ओसप्पिणी 2 समणाउसो ! हंता गोयमा! ०जाव समणाउसो! धायईसंडे णं मंते ! दीवे सूरिया उदीचिपादिणमुग्गच्छ जहेव जंबुद्दीवस्स वत्तव्या भणिया सच्चेवधायइसंडस्स वि भाणियव्वा, नवरं इमेणं अमिलावेणं सव्वे आलावगा भाणियव्वा / जया णं भंते ! धायइसंडे दीवे दाहिणड्ढे दिवसे भवति तदाणं उत्तरडे वि जया णं उत्तरड्डे वि तदा णं धायइसंडे दीवे मंदराण पव्वयाणं पुरच्छिमपञ्चत्थिमे णं राती भवति ? हंता गोयमा ! एवं चेव० जाव राती भवति / जदा णं भंते ! धायइसंडे दीवे मंदराणं पव्वयाण पुरच्छिमेण दिवसे भवति तदाणं पञ्चत्थिमेण वि, जदा णं पचत्थिमेण वि तदा णं घायइसंडे दीवे मंदराणं पव्वयाणं भवति उत्तरेणं दाहिणेणं राती भवतीति ? हंता गोयमा! जाव भवति, एवं एएणं अभिलावेणं नेयध्वं० जाव जया णं भंते ! दाहिणड्डे पढमा ओसप्पिणी तया णं उत्तरड्डे जया णं उत्तरड्डे तया णं धायइसंडे दीवे मंदराणं पव्वयाणं पुरच्छिमपञ्चत्थिमे णं नत्थि ओसप्पिणी जाव? समणाउसो ! हंता गोयमा ! जाव समणाउसो ! जहा लवणसमुदस्स वत्तव्वया तहा कालोदस्स वि भाणियव्वा, नवरं कालोदस्स नाम भाणियव्वं / अभिंतरपुक्खरद्धे णं भंते ! सूरिया उदीचिपाईणमुग्गच्छ जहेव धायइसंडस्स वत्तव्वया तहेव अस्मिंतरपुक्खरद्धस्स वि माणियव्वा नवरं अमिलावो ०जाव जाणेयव्वो० जाव तया णं अग्भितरपुक्खरद्धे मंदराणं पुरच्छिमपञ्चत्थिमेणं नेवत्थि ओसप्पिणी नेवत्थि उस्सप्पिणी अवट्ठिए णं तत्थ काले पन्नते समणाउसो ! सेवं भंते ! त्ति। (सू०-१७६) भ०५श०२ उ०। तेणं कालेणं तेणं समएणं चंपा नाम नगरी होत्था, वनओ, तीसे णं चंपाए नगरीए पण्णभद्दे नामे चेइए होत्था वण्णओ, सामी समोसढे जाव परिसा पडिगया / तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेट्टे अंतेवासी इंदभूती णाम अणगारे गोयमगोत्तेणं जाव एवं वदासी-जंबूदीवे णं भंते ! दीवे सूरिस उदीणपादीणमुग्गच्छ पादीणदाहिणमागच्छंति, पादीणदाहिणमुग्गच्छदाहिणपडीणमागच्छंतिदाहिणपदी