________________ सूरमण्डल १०५६-अमिधानराजेन्द्रः - भाग 7 सूरमण्डल भवति यथोक्तं तत्र मण्डले मुहूर्तगतिप्रमाणमिति, अत्रापि दृष्टिपथ- माणे अट्ठारस अट्ठारस सट्ठिभागे जोअणस्स एगमेगे मंडले प्राप्तताविषयं परिमाणमाह-यदा अभ्यन्तरद्वितीये मण्डले सूर्यश्वरति मुहुत्तगई अभिवड्डेमाणे अभिवमाणे चुलसीइं चुलसीइंसआई तदा इहगतस्य मनुष्यस्य-जातावेकवचनमित्यत्र गतानां मनुष्यानां जोअणाई पुरिसच्छायं णिव्वुद्धेमाणे णिव्वुद्धमाणे सव्वबाहिरं सप्तचत्वारिंशता योजनसहौरेकोना-शीत्यधिकेन योजनशतन सूत्रे मंडलं उवसंकमित्ता चारं चरइ / (सू०१३३४) तृतीयार्थे सप्तमी प्राकृतत्वात्, सप्तपञ्चाशता च षष्टिभागैर्योजनस्य ‘से णिक्खममाणे सूरिए दोचंसि' इत्यादि, अथ निष्क्रामन् सूर्यो षष्टिभागं च एकषष्टिधा छित्त्वा- एकषष्टिखण्डान् कृत्वा एकषष्टिधा द्वितीयेऽहोरात्रे प्रस्तुताऽयनापेक्षया द्वितीयमण्डल इत्यर्थः अभ्यन्तरं गुणयित्वेत्यर्थः, तस्य सत्कैरेकोनविंशत्या चूर्णिकाभागैः- भागभागैः तृतीयमण्डलमुपसंक्रम्य चारं चरति तदा एकैकेन महर्तेन क्रियत् क्षेत्रं सूर्यश्चक्षुः स्पर्शमागच्छति, तथाहि-सर्वाभ्यन्तरानन्तरे द्वितीये मण्डले गच्छति? भगवानाह-गौतम ! पञ्चपञ्च योजनसहस्राणि द्वे च द्विपश्चादिवसप्रमाणं द्वाभ्यामेकषष्टिभागाभ्यां हीना अष्टादश मुहूर्तास्तेषामर्द्ध शद्योजनशते पञ्चदश षष्टिभागान् योजनस्यैकेकेन मुहुर्तेन गच्छति, इदं नव मुहूर्त्ता एकेनैकषष्टिभागेन हीनास्ततः सामस्त्येनैकषष्टिभागकरणार्थ चप्रस्तुतमण्डलपरिरयस्यषष्ट्या भजने संवादमादत्ते, तदाच इहगतस्य नवापि मुहूर्ता एकषष्ट्या गुण्यन्ते, तेभ्य एकषष्टि भागोऽपनीयते, ततः मनुष्यस्य सप्तचत्वारिंशता'योजनसहौः षण्णवत्या च योजनैस्त्रिंशता शेषा जाता एकषष्टिभागाः पञ्च शतान्यष्टचत्वारिंशदधिकानि 548, च षष्टिमागैर्योजनस्य षष्टिभागं चैकम् एकषष्टिधा छित्त्वा द्वाभ्यां प्रस्तुतमण्डले मुहूर्तगतिः 5211 योजनानि 47/60 अयं च राशिः चूर्णिकाभागाभ्यां सूर्यश्चक्षुःस्पर्श हव्वं' शीघ्रमागच्छति, तथाहि-अत्र षष्टिच्छेद इतियोजनराशिं षष्ट्या गुणयित्वा सवर्ण्यतेजातम् 315107, मण्डले दिनप्रमाणमष्टादश मुहुर्तोश्चतुभिरकषष्टि-भागै नास्तेषामर्द्धच अयमेव राशिः करणविभावनायां मलयगिरीयक्षेत्रसमासवृत्तौ च परिधि- नव द्वाभ्यामेकषष्टिभागा हीनास्ततः साभस्त्येनैकषष्टिभागकरणार्थं राशिरिति कृत्वा दर्शितो लाघवात् भाज्यराशिलब्धस्य भाजकराशिना नवापि मुहूर्ता एकषष्ट्या गुण्यन्ते तेभ्यश्च द्वावेकषष्टिभागावपनीयेते शेषाः गुणने मूलराशेरेव लाभात्, एष राशिः पञ्चभिः शतैरष्टाचत्वारिंशद- पञ्च शतानि सप्तचत्वारिंशदधिकानि 547, प्रस्तुतमण्डले मुहूर्त्तगतिः धिकैर्गुण्यते जाताः सप्तदशकोट्यः षड्विंशतिर्लक्षाः अष्टसप्ततिः 5252 / 15/60 / इत्येवंरूपां योजनराशिं षष्ट्या गुणयित्वा सवर्ण्यते सहस्राणि षट् शतानि षट्त्रिंशदधिकानि 172678636, अयं च जातम्, 315125, अयमेव राशिरन्यैः परिधिराशित्वेन निरूपितः, राशिभर्भागभागात्मकत्वान्न योजनानि प्रयच्छतीति एकषष्टेः षष्ट्या अस्य च सप्तचत्वारिंशदधिकपञ्चशतैर्गुणने जाताः सप्तदशकोट्यस्त्रयोगुणिताया यावान् राशिर्भवति तेन भागो व्हियते इयं च गणितप्रक्रिया- विंशतिः सतराहस्राणि त्रिसप्ततिः सहस्राणि त्रीणि शतानि पञ्चसप्तव्यलाधवार्थिका अन्यथाऽस्य राशेरेकषष्ट्या भागे हृते षष्टिभागा लभ्यन्ते धिकानि 172373375, एतेषां षष्टिगुणितया एकषष्ट्या 3660 भागे तेषां च षष्ट्या भागे हृते योजनानि भवन्तीति गौरवं स्यात् एकषष्ट्यां च हृते आगतानि सप्तचत्वारिंशत् सहस्राणि षण्णवत्यधिकानि 47066, षष्ट्या गुणितायां षट्त्रिंशच्छतानि षष्ट्याधिकानि 3660, तैगैिर्हते शेषं विंशतिशतानि पञ्चदशोत्तराणि 2015, छेदराशेः षष्ट्याऽपवर्तनायां आगतं सप्तचत्वारिंशत्सहस्राणि शतमेकमेकोनाशीत्यधिकं योजनानाम् जात एकषष्टिः तया शेषराशेजने लब्धास्त्रयस्त्रिंशत् षष्टिभागाः 33/ 47176, शेष 3466, छेदराशेः षष्ट्याऽपवर्त्तना क्रियते जाता एकषष्टिः 60 शेषौ च द्वावेकस्य षष्टिभागस्य सत्कावेकषष्टिभागौ 2/61 इति / 61 तथा शेषराशेर्भागो हियते लब्धाः सप्तपञ्चाशत् षष्टिभागाः 57/60 सम्प्रति चतुर्थमण्डलादिष्वतिदेशमाह- ‘एवं खलु एतेणं उवाएण' एकोनविंशतिश्चैकस्य षष्टिभागस्य सत्काः एकषष्टिभागाः 16/61 मित्यादि, एवम्- मण्डलत्रयदर्शितरीत्या खलुनिश्चितमेतेनानन्तरोअथाभ्यन्तरतृतीयमण्डलस्य चारं पिपृच्छिषु दितेनोपायेन शनैः शनैस्तत्तद्गहिर्मण्डला-भिमुखगमनरूपेण निष्क्रामन् राद्यसूत्रं सूत्रयति सूर्यस्तदनन्तरान्मण्डलात्तदनन्तरं मण्डलं प्रागुक्तप्रकारेण संक्रामन् जया णं भंते ! सूरिए अब्भंतरतचं मंडलं उवसंकमित्ता चारं २एकैकस्मिन् मण्डले मुहूर्तगतिमित्यत्र प्राकृतत्वात् सप्तम्यर्थे द्वितीया चरइ, तया णं एगमेगंण मुहुत्तेणं के वइ खेत्तं गच्छइ ? | तेन मुहूर्तगतौ अष्टादश अष्टादश षष्टिभागान् योजनस्य व्यवहारतः गोअमा!पंच पंच जोअणसहस्साइंदोण्णि अबादण्णे जोअणसए परिपूर्णानः निश्चयतः किञ्चिदूनान् अभिवर्द्धयमानः चतुरशीति पंच य सहिभाए जोअणस्स एगमेगेणं मुहुत्तेणं गच्छइ, तया णं चतुरशीतिं योजनानि शीतानि- किञ्चिन्न्यूनानि 'पुरिसच्छाय' इहगयस्स मणूसस्स सीआलीसाए जोअणसहस्सेहिं छण्णउइए मिति-पुरुषस्य छाया यतो भवति सा पुरुषच्छाया सा चेह प्रस्तावात् जोअणेहि तेत्तीसाए सद्विभा गेहिं जोअणस्स सहिभागं च प्रथमतः सूर्यस्योदयमानस्य दृष्टिपथप्राप्तता, अत्रापि सप्तम्यर्थे एगसहिधा छेत्ता दोहिं चुण्णिआभागेहिं सूरिए चक्खुप्फासं द्वितीया, ततोऽयमर्थः- तस्या निवर्द्धयन् 2- हापयन् हापयन, हव्वमागच्छति, एवं खलु एतेणं उवाएणं णिक्खममाणे सूरिए कोऽर्थः ? पूर्वं पूर्व मण्डलसत्कपुरुषच्छायातो बाह्यबाह्यमण्डलपुरूषच्छाया तयाणंतराओ मंडलाओ तयाणंतरं मंडलं संकममाणे संकम- किञ्चिन्यूनैश्चतुरशीत्या योजनहींना' इत्यर्थः, सर्वबाह्यमण्डलमुप