________________ सूरमण्डल 1046 - अभिधानराजेन्द्रः - भाग 7 सूरमण्डल मण्डलानां विष्कम्भो वक्तव्यः' ततस्तद्विषयं __प्रश्नसूत्रमाहता सव्वा वि णं मंडलवया के वतियं बाहल्लेणं केवतियं आयामविक्खंभेणं केवतियं परिक्खेवेणं आहितातिवदेजा? तत्थ खलु इमाओ तिण्णि पडिवत्तीओ पण्णत्ताओ, तत्थेगे एवमाहंसु-ता सव्वा वि णं मंडलवता जोयणं बाहल्लेणं एगं जोयणसहस्सं एग तेत्तीसंजोयणसतं आयामविक्खंभेणं तिण्णि जोयणसहस्साई तिण्णि य नवणउए जोयणसते परिक्खेवेणं पण्णत्ते, एगे एवमाहंसु ? एगे पुण एवमाहंसु-ता सव्वावि णं मंडलवता जोयणं बाहल्लेणं एगंजोयणसहस्सं एगच चउत्तीसं जोयणसयं आयामविक्खंभेणं तिणि जोयणसहस्साईजोयणसयं आयामविक्खंभेणं तिण्णि जोयणसहस्साइंचत्तारि विउत्तरे जोयणसते पक्खेिवेणं पण्णत्ते एगे एवमाहंसु 2, एगे पुण एवमाहंसु-ता जोयणं बाहल्लेणं एगं जोयणसहस्सं एगं च पणतीसंजोयणसतं आयामविक्खंभेणं तिन्निजोयणसहस्साई चत्तारि पंचुत्तरे जोयणसते परिक्खेवेणं पण्णत्ता, एगे एवमाहंसु 3 / वयं पुण एवं वयामो ता सव्वा वि मंडलवता अडयालीसं एगट्ठिभागे जोयणस्स बाहल्लेणं अणियता आयामविक्खेभेणं परिक्खेवेणं आहिता तिवदेजा, तत्थ णं को हेउत्ति वदेजा? ता अयं णं जबुद्दीवे दीवे०जाव परिक्खेवेणं, ता जया णं सूरिए सव्वभंतरं मंडलं उवसंकामित्ता चारं चरति तया णं सा मण्डलवता अडयालीसं एगट्ठिभागे जोयणस्स बाहल्लेणं णवणउइजोयणसहस्साईछच चत्ताले जोयणसते आयामविक्खंभेणं तिण्णि जोयणसतसहस्साई पण्णरसजोयणसहस्साई एगूणणउतिजोयणाई किंचि विसेसाहिए परिक्खेणं तताणं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति, जहणिया दुवालसमुहुत्ता राई भवति, से णिक्खममाणे सूरिए णवं संवच्छरं अयमाणे पढसंसि अहोरत्तंसि अमितराणंतरं मंडलं उवसंकमित्ता चारं चरति, ता जया णं सूरिए अम्मितराणंतरं मंडलं उवसंकमित्ता चारं चरति तदा णं सा मंडलवता अडयालीसं एगट्ठिभागे जोयणस्स बाहल्लेणं णवणवइजोयणसहस्साई छच पणताले जोयणसते पणतीसंच एगट्ठिभागे जोयणस्स आयामविक्खंभेणं तिण्णि जोयणसतसहस्साइं पन्नरसं च सहस्साई एगं चउत्तरं जोयणसतं किंचि विससूणं परिक्खेवेणं तदाणं दिवसरातिप्पमाणं तहेवासे णिक्खममणे सुरिएदोचंसि अहोरत्तंसि अम्मितरं तचं मंडलं उवसंकमित्ता चारं चरति, ताजयाणं सूरिए अम्भितरं तचं मंडलं उवसंकमित्ता चारं चरति तया णं सा मंडलवता अडयालीसं एगठिमागे जोयणस्स बाहल्लेणं णवणवतिजोयणसहस्साइं छच एकावण्णे जोयणसते णव य एगट्ठिभागा जोयणस्स आयामविक्खंभेणं तिणि जोयणसयसहस्साई पन्नरस य सहस्साई एगं च पणवीसं जोयणसयं परिक्खेवेणं पण्णत्ता, तता णं दिवसराई तहेव। एवं खलु एएणं णएणं निक्खममाणे सरिए तताऽणंतरातो तदाणंतरं मंडलतो मंडलं उवसंकममाणे उवसंकममाणे जोयणाइं पणतीसंच एगट्ठिभागे जोयणस्स एगमेगे मंडले विक्खंभबुड्डिं अभिवड्डेमाणे अभिवड्डमाणे अट्ठारस अट्ठारस जोयणाई परिरयवुड्डि अभिवड्डेमाणे अभिवड्डेमाणे सय्वबाहिरं ममलं उवसंकमित्ता चारं चरति, ता जया णं सूरिए सथ्वबाहिरमंडलं उवसंकमित्ता चारं चरति तता णं सा मंडलवता अडतालीस एगद्विभागा जोयणसयसहस्संछच सद्धे जोयणसते आयामविक्खंभेणं तिनि जोयणसयसहस्साइं अट्ठारस सहस्साई तिण्णि य पण्णरसुत्तरे जोयणसत्ते परिक्खेवेणं तदा णं उक्कोरिया, अट्ठारसमुहूत्ता राई भवति जहण्णए दुवालसमुहुत्ते दिवसे भवति, एसणं पढमे छम्मासे एस णं पढमस्स छम्मासस्स पज्जवसाणे। से पविसमाण सूरिएदोचं छम्मासं अयमाणे पढमंसि अहोरत्तंसि बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरति, ताजयाणं सूरिए बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरति तता णं सा मंडलवता अडतालीसं एगट्ठिभागे जोयणस्स बाहल्लेणं एग जोयणसयसहस्सं छच चउपपणे जोयणसते छटवीसं च एगट्ठिभागे जोयणस्स आयामविक्खंभेणं तिनि जोयणसतसुहस्साइं अट्ठारससहस्साई दोण्णि य सत्ताणउते जोयणसते परिक्खेवणं पण्णत्ता, तता णं राइंदियं तहेव, से पविसमाणे सुरिएं दोचे अहोरत्तंसि बाहिरं तचं मंडलं उवसंकमित्ता चारं चरति, ता जया णं सूरिए बाहिरं तचं मंडलं उवसंकमित्ता चार चरति,तता णं सा मंडलवता अडयालीसं एगट्ठिभागे जोयणस्स बाहल्लेणं एगं जोयणसतसहस्सं छच्च अडयाले जोयणसए बावण्णं च एगट्ठिभागो जोयणस्स आयामविक्खभेणं तिण्णि जोयणसतसहस्साई अट्ठारससहस्साई दोण्णि अउणातीसं जोयणसते परिक्खेवेणं पण्णत्ते, दिवसराई तहेव / एवं खलु एतेणुवाएणं पविसमाणे सूरिए तताऽणंतरातो तदाणंतरं मंडलातो मंडलं संकममाणे संकममाणे पंच पंच जोयणाई