________________ संघपण 53 - अभिधानराजेन्द्रः - भाग 7 संघाड सेवार्तम् / इह प्रवचने ऋषभ ऋषभशब्देन परिवेष्टनपट्ट दृश्यते, वजं | संघयणजुय त्रि० (संहननयुत) विशिष्टशरीरसामर्थ्यरूपेणसंहनन वज़शब्देन कीलिकाऽभिधीयते, नाराचं चराचशब्देनोभयतो मर्कटबन्धो युते, स च व्याख्यानादिषु न श्राम्यतीति तत्त्वम्, पञ्चमः सूरिगुणः। प्रव० भण्यते। इदमस्थिनिचयात्मकं संहननमौदारिकाङ्गे औदारिकशरीर एव, ६५द्वा / ग०। नान्येषु शरीरेषु, तेषामस्थिरहितत्वादिति गाथायुगलाक्षरार्थः भावार्थः संघयणणाम न० (संहनननामन्) संहन्यन्ते धातूनामनेकार्थत्वात्-दृढीपुनरयम्- इह द्वयोरस्थ्नोरूभयतो मर्कटबन्धेन बद्धयोः पट्टाकृतिना क्रियन्ते शरीरपुरलाः कपाटादयो लोहपट्टिकादिनेव येन तत्संहननं, तदेव तृतीयेनास्थ्ना परिवेष्टितयोरूपरि तदस्थित्रयभेदिकीलिकाख्यं वजना नाम संहनननाम / नानकर्मभेदे, कर्म० 1 कर्म० / पं० सं०। प्रश्न० / श्रा० / मकस्थि यत्र भवति तद्वजऋषभनाराचम्, तन्निबन्धन नाम वज्रऋषभ- | संघरह पु० (संघरथ) मार्गगामितया रथरूपकेणोपमिते साधुसाध्वीनाराचनाम। यत्पु-नः कीलिकारहितं संहननं तत् ऋषभनाराचं, तन्नि श्रावक श्राविकारूपे समुदाये, नं०। बन्धनं नाम ऋषभनाराचनाम। यत्र पुनर्मर्कटबन्धः केवलो भवति न पुनः संघरिस पुं० (संघर्ष) निर्मथने, प्रज्ञा०१ पद। कीलिका भवति ऋषभसंज्ञः पट्टश्च तन्नाराचं, तन्निबन्धनं नाम नारा संघरिसममण न० (संघर्षगमन) श्रावकयोः कः शीघ्रगतिरितिस्पर्धया चनाम। यत्र त्वेकपार्श्वन मर्कटबन्धो द्वितीय-पार्श्वेन च कीलिका भवति गमने, जीतः। तदर्धनाराचंतन्निबन्धनं नामार्धनाराचनाम। यत्र पुनरस्थीनि कीलिका संघरिससमुट्ठिय त्रि० (संघर्षसमुत्थित) अरण्यादिकाष्ठनिर्मथनसमुद्भूते मात्रबद्धान्येव भवन्ति तत्कीलिकासंहननं तन्निबन्धनं नाम कीलिकानाम। (अग्नौ,) प्रज्ञा० 1 पद। यत्र तुपरस्परंपर्यन्तस्पर्शलक्षणां सेवामागतान्यस्थीनि भवन्ति सेहाभ्य संघवद्धण न० (संघवर्द्धन) स्वनामख्याते नगरे, आ०चू० 4 अ०। वहारतैलाभ्यङ्ग विश्रामणादिरूपां च परिशीलनां नित्यमपेक्षते तत्सेवार्त, संघववहार पुं० (संघव्यवहार) संघेन छेत्तव्ये व्यवहारे, व्य० 3 उ०। तन्निबन्धनं नाम सेवार्तनाम। यद्वा 'छेवटुं' ति दकारस्य लुप्तस्येह ('ववहार' शब्दे षष्ठभागे 168 पृष्ठे उक्त एषः।) दर्शनाच्छेदानामस्थिपर्यन्तानां वृत्तं परस्परं सम्बन्धघटनालक्षणं वर्तन संघवेयावच न० (संघवैयावृत्य) संघकार्यकरणे, औ०। वृत्तिर्यत्र तच्छेदवृत्त, कीलिकापट्टमर्कटबन्धरहितमस्थिपर्यन्तमात्रसंस्प संघसमुह पुं० (संघसमुद्र) अक्षोभ्यतया समुद्ररूपकेण रूपिते, संघे, नं०। शिषष्टमित्यर्थः / ततो यदुदयात् शरीरे वज्रऋषभनाराचसंहननं भवति संघसम्मय त्रि० (संघसम्मत) साधुसाध्वीश्रावक श्राविकारूपस्य तद्वजऋषभनाराचसंहनननामकर्मेति / एवमृषभनाराचादिष्वपि वाच्य चतुर्विधस्य संघस्याभिमते, ध० 3 अधि०। मिति // 37 // 38 // कर्म०१ कर्म० / उत्त० / विशे० / प्रव० / आचा०। प्रज्ञा० / जं० / जी०। 50 सं०। पं०भा०। पं० चू० / स०। (के कुत्रोपपद्य संघसूर पुं० (संघसूर्य) प्रकाशकतया सूर्यरूपकेण रूपिते, नं०। किं संहनना भवन्तीत्युक्तम् 'उववाय' शब्दे द्वितीयभागे) संघाइम त्रि० (संघातिम) संघातेन निवृत्त संघातिमम् परस्परतः पुष्पअसुरकुमारा णं भंते ! किंसंघयणा पण्णत्ता, गोयमा ! छह मालादिसंघातेनोपजायमाने, स्था० 4 ठा० 4 उ० / संघातिमंयत् पुष्पं संघयणाणं असंघयणी,णेवट्ठी व छिराणेव पहारू जे पोग्गाला पुष्पेण परस्परं नालप्रदेशेन संयोज्यते / जी० 3 प्रति० 4 अधि० / इट्ठा कंता पिया मणुण्णा मणामा मणाभिरामा ते तेसिं असंघ संघातिम तु यत्परस्परतो नालसंघातनेन संघात्यते। भ०६ श०३३ यणत्ताए परिणमंति। एवं० जाव थणियकुमाराणं / पुढवीकाइया उ०। ज्ञा० / कञ्चुकवत् बहुवस्त्रादिखण्डसंघातनिष्पन्ने (अनु०।दश। गंभंते ! किं संघयणी पण्णत्ता, गोयमा ! छेवट्ठसंघयणी पण्णत्ता, नि० चू०।) चोलकादौ, आचा०२ श्रु०२ चू०४ अ०। एव० जाव संमुच्छिमपंचिंदियतिरिक्खजोणिय त्ति, गब्भव संघाइय त्रि० (संघातित) मिथो गात्रैः पिण्डीकृते, ध०२ अधि० / कतिया छव्विह-संघयणी, सम्मुच्छिममणुस्सा छेवट्ठसंघयणी, अन्योऽन्यं गात्रैरेकत्र लगिते, आव०४ अ०। आ०चू०। गब्भवक्कंतियमणुस्सा छव्विहे संघयणे पण्णत्ते, तं जहा-असुर- संधाएंत त्रि० (संघातयत्) अन्योऽन्यं गात्रैः संहतान् कुर्वन्ति, भ०५ 10 कुमारा तहा वाणमंतरजोइसियवेमाणिया य (सू० 155+) स० ६उ०। 155 सम०। संघाड पुं० (संघाट) पुष्पाकीणे, जी० ३प्रति० 4 अधि० ज०। प्रकारे, नामकर्मभदे, प्रज्ञा० 23 पद / (पृथ्वीकायिका 'पुढवीकाइयाऽऽ' संघाड ति वा तय त्ति वा रागाए त्ति वा एगट्ठ ति। बृ० 1 उ०३ प्रक० / दिशब्देषु ते कति सहननवन्त इति उक्तम्।) युग्मे, संघाटशब्दो युग्मवाची। यथा साधुसंघाट इति। जं० 1 वक्षः / संघयणछक्क न (संहननषट्क) वज्रऋषभ 1 नाराचऋषभ 2 नाराच | संघात पुं० संहनने, आ०म०१ अ० / समूह, अनु० / विशे० / आव० / 3 अर्द्धनाराच 4 कीलिका 5 सेवार्तसंहननाख्ये संहननषट्के, कर्म० | तीर्थादिषु सम्मिलितजनसंघातवत् संधातः / अनु० / संमिश्रे, आ०म० 2 कर्म। 10 / ज्ञाताध्ययने, स०१८ सम०।