________________ संघ 82 - अभिधानराजेन्द्रः - भाग 7 संघयण दिमं 3 स्वदिभं 4, वस्त्रं 1 पात्रं 2 कम्बलं 3 पादप्रोच्छनम् 4, सूची 1 | संघधम्म पुं० (संधधर्म) संघधर्मो गोष्ठीसमाचारः, आर्हतानां वा पिप्पलको 2 नखच्छेदनकं 3 कर्णशोधनकं 4 चेति। एवं श्रावक श्रावि- गुणसमुदायरूपश्वतुर्वर्णो वा संघस्तद्धर्मस्तत्समाचारः / धर्मभेदे, स्था० कारूपसंघमपि यथाशक्ति सभक्तिपरिधापनकादिना सत्करोति, 10 ठा०३ उ०। यथोचितं च देवगुर्वादिगुणगायकान याचकादीनपि / संघार्चा हि | संघपउम न० (संघपद्म) लोकमध्यवर्तित्वेऽपि लोकधर्मासंश्लेषतः उत्कृष्टादिभेदात् त्रिधा-तत्रोत्कृष्टा सर्वपरिधापनेन, जघन्येन जघन्या- पद्मरूपता गते संघे, नं०। सूत्रमात्रादिना, एकद्यादेर्वा, शेषा मध्यमा। तत्राधिकव्ययनेऽशक्तोऽपि संघपालिय पु० (संघपालित) स्थविरस्य आर्यवृद्धस्य गौतमगोत्रे प्रतिवर्ष गुरुभ्यो मुखवस्त्रादिमात्रं द्वित्रादिश्राद्धेभ्यः पूगादीनि दत्त्वा स्वनामख्याते शिष्ये, कल्प०२ अधि०८ क्षण / “थेरं च संघवालियसंधार्चाकृत्यं भक्त्या सत्यापयति,निःस्वस्य तावताऽपि महाफलत्वात्, गोयमगुत्तं पणिवयामि" / कल्प० २अधि०८ क्षण। शक्त्या च क्रियमाणेयं महागुणकारी। यतः पञ्चाशके- “सत्तीइसंघपूजा, संधपाहुणग पु० (संघप्राघूर्णक) कुलगणसंघस्थविरेषु, कुल्गणसंघथेरा वि-सेसपूजा च वहुगुणा एसा। जं एस सुए भणिओ, तित्थयराणंतरी संघो संघपाहुणा भण्णति। नि०चू० 4 उ० / // 1 // " इति संघार्चाविधिः 1 / ध० 2 अधि०। संघमज्झयार पुं० (संघमध्यकार) कारशब्दोऽत्र रूपमात्रे इति। संघाभ्यसंघट्ट पुं० (संघट्ट) जनार्द्धप्रमाणे उदके, ओघ० / ग० / यस्मिन् काले न्तरे, व्य०३ उ०। उत्तरतां पादतलादारभ्य जया अर्द्ध वुडति स संघट्टः / बृ०४ उ० संघयण न० (संहनन) अस्थिसंचये, वज्रऋषभाद्युपमाने उपमेये शक्तिस्था०। स्पर्श, रा०11०। विशेषे, स्था०६ ठा०३ उ०। छव्विहे संघयणे पण्णत्ते,तं जहा-वतिरोसभणारायसंघयणे संघटुंती स्त्री० (संघट्टयन्ती) षट्कायान् शेषशरीरावयवेनेव स्पृशन्त्याम्, उसभणारायसंधयणे नारायसंघयणे अद्धानारायसंघयणे खीपि०। लियासंघयणे छेवट्ठसंघयणे / / (सू०४६४) संघट्टण न० (संघट्टन) अविधिना स्पर्शने, आव० 4 अ० / मनाक संहननम्-अस्थिसंचयः,वक्ष्यमाणोपमानोपमेयः शक्तिविशेष इत्यन्ये स्पर्शन,ग० 2 अधि० / अन्योऽन्यं गात्रैः संहतीकरणे, भ०५ श०६ उ०। तत्र वज्र-कीलिका ऋषभः-परिवेष्टनपट्टः नाराचः-उभयतो मक्कटबन्धः, जीवानां संघट्टने प्रायश्चित्तम् / महा०१ चू०। यत्र द्वयोरस्थ्नोरूभयतो मर्कटबन्धेन बद्धयोः पट्टाकृतिना तृतीयेनास्थ्ना संघट्टसुमिणसा स्त्री० (संघट्टसुमिनसा) वल्लीभेदे, प्रज्ञा० 1 पद। परिवेष्टितयोरूपरि तदस्थित्रित-यभेदिकीलिकाकारं वज्रनामकमस्थि संघट्टिय त्रि० (संघट्टित) मनाक स्पृष्टे, आव० 4 अ० / ध० / संघर्षित, भवति तद्वज्रऋषभनाराचं प्रथमम्, यत्र तु कीलिका नास्ति तद् ऋषभभ०१६ श०३ उ० / आचा०। नाराचं द्वितीयम्, यत्र तूभयोमर्कटबन्धः एव तन्नाराचं तृतीयम्, यत्र संघड त्रि० (संघट) निरन्तरे, आचा० 1 श्रु० 4 अ०४ उ० / त्वेकतो मर्कटबन्धो द्वितीयपावें कीलिका तदर्द्धनाराचं चतुर्थम्, संघडणा स्वी० (संघटना) रचनायाम्, सूत्र. 1 श्रु०१ अ०१ उ०। कीलिकाविद्धास्थिद्वयसञ्चित कीलिकाख्यं पञ्चमम्। अस्थिद्वयपर्यन्तसंघडदसिन् त्रि० (संघटदर्शिन) निरन्तरदर्शिनि, आचा०१ श्रु०४ अ० स्पर्शनलक्षणां सेवामार्त सेवामागतमिति सेवार्तषष्ठम् / शक्तिविशेषयक्षे 4 उ०। त्येवं विधदावदिरिव दृढत्वं संहननमिति। इह गाथे- “वारिस-भनाराय, संघडिय त्रि० (संघटित) सम्यग्घटिते परस्परं स्नेहेन सम्बद्धे, (वयस्यादी) पढम वीयं च रिसभनारायं / नाराय अद्धनाराय कीलिया तह य छेवटु उत्त०१४ अ०। / / 1 / / रिसहो य होइ पट्टो, वज्जं पुण खीलियं वियाणाहि / उभओ संघडियव्व त्रि० (संघटितव्य) अप्राप्तेषु वस्तुषु कार्ययोगे, स्था०८ठा० / मक्कडबंध, नारायं तं वियाणाहि / / 2 / / " स्था०६ ठा० 3 उ०। 3 उ०। सम्प्रति संहनननाम षड्विधमभिधित्सुर्गाथायुगलमाहसंघतिलगसूरि पुं० (संघतिलकसूरि) रूद्रपालीयगच्छे गुणशेख- संघयणमट्ठिनिचओ, तं छद्धा वज्जरिसहनारायं / रसूरिशिष्ये, येन विक्रमीय 1442 संवत्सरे सम्यक्त्वसप्तत्युपरि टीका तह रिसहनारायं, नारायं अद्धनारायं // 37 // कृता। जै० इ०। कीलिहछेवढे इह, रिसहो पट्टो य कीलियावजं / संघथेर पुं० (संघस्थविर) संघकार्ये आप्रष्टव्ये स्थविरभेदे, पं० भा० उमओ मक्कडबंधो, नारायं इममुरालंगे // 38|| 5 कल्प। पं० चू०। संहन्यन्ते-दृढीक्रियन्ते शरीरपुद्रला येन तत् संहननं तच्चास्थिनिचयः संघदासखमासमण पुं० (संघदासक्षमाश्रमण) पञ्चकल्पभाष्यनिर्मातरि कीलिकादिरूपाणामस्थ्नां निचयो रचनाविशेषोऽस्थिनिचयः / स्वनामख्याते आचार्य, पं० भा०५ कल्प। नं०। वसुदेवहिण्डीग्रन्थस्य तत्संहननं षड्धा षट्प्रकारैर्भवति / तद्यथा- वजऋषभनाराचं, तथा प्रथमखण्डोऽनेन रचितः। जै० इ०। ऋषभनाराचमिहानुस्वारोऽलाक्षणिकः, नाराचम्, अर्धनाराचं, कीलिका