________________ सूरमण्डल 1044 - अभिधानराजेन्द्रः - भाग 7 सूरमण्डल जोअणसहस्साइं छच पणयाले जोअणसए पणतीसं च | जोअणाई परिरयवुद्धिं अभिवद्धेमाणे अमिवद्धेमाणे सव्वबाहिरं एगसद्विभाए जोअणस्सआयामविक्खंभेणं तिण्णि जोअणसय- मंडलं उवसंकमित्ता चारं चरइ / (सू० 1324) सहस्साइंपण्णयस्सयजोयणस्सहस्साई एग सत्तुत्तरं जोअण- "एवं खलु एतेण' मित्यादि, एवम्- उक्तरीत्या मण्डलत्रयदर्शितसयं परिक्खेवणं पण्णत्ते / (सू०१३२४) येत्यर्थः, एतेन-उक्तप्रकारेण निष्क्रामयन् निष्क्रामयन् सूर्यस्तदनन्त'अब्भंतराण' मित्यादि, अन्वययोजना सुगमा, तात्पर्यार्थस्त्वयम्- रात्तदनन्तरं मण्डलं संक्रामन् संक्रामन् पञ्च पञ्च योजनानि पञ्चत्रिंशतं सर्वाभ्यन्तरानन्तरंच-द्वितीयं सूर्यमण्डलमायामविष्कम्भाभ्यां नवनवति -- चैकषष्टिभागान् योजनस्यैककस्मिन् मण्डले विष्कम्भवृद्धिमभिवर्द्धयन् योजनसहस्राणि षट्च योजनशतानि पञ्चचत्वारिंशदधिकानि पञ्चत्रिंशतं २तथा उक्तरीत्यैव अष्टादश योजनानि परिरयवृद्धिमभिवर्द्धयन् परिरयचैकषष्टिभागान् योजनस्य 66645- 34/51 तथाहि-एकतोऽपि वृद्धिमभिवर्द्धयन् सर्वबाह्यमण्डलमुपसंक्रम्य चारं चरति / सर्वाभ्यन्तरानन्तरं मण्डलं सर्वाभ्यन्तरमण्डलगतानष्टचत्वारिंशत्सं- अथ प्रकारान्तरेण प्रस्तुतविचार परिज्ञानाय पञ्चानुपूर्व्या पृच्छन्नाहख्याने*-कषष्टिभागान् द्वे च योजने अपान्तराले विमुच्य स्थितम सव्वबाहिरए णं भंते ! सूरमंडले केवइ आयामविक्खंभेणं परतोऽपि, ततः पञ्च योजनानि पञ्चत्रिंशचैकषष्टिभागा योजनस्य पूर्व केवइअंपरिक्खेवेणं पण्णत्ते ? गोयमा! एगंजोयणसयसहस्सं मण्डलविष्कम्भादस्य मण्डलस्य विष्कम्भेवर्द्धन्ते, अस्य च सर्वाभ्यन- छच सट्टे जोअणसए आयामविक्खं भेणं तिण्णि अ तरानन्तरमण्डलस्य परिक्षेपस्त्रीणि शतसहस्राणि पञ्चदश सहस्राण्येकं जोअणसयसहस्साइं अट्ठारस य सहस्साइं तिण्णि अ च शतं सप्तोत्तरं योजनानाम् 315107, तथाहि-पूर्वमण्डलादस्य पण्णरसुत्तरे जोअणसए परिक्खेवेणं / (सू०१३२४) विष्कम्भे पञ्च योजनानि पञ्चत्रिंशच्चैकषष्टिभागा योजनस्य वर्द्धन्ते, 'सव्वबाहिरए' इत्यादि, प्रश्नसूत्रं व्यक्तम्, उत्तरसूत्रे एकं योजनलक्षं पञ्चानां च योजनानां पञ्चत्रिंशत्संख्यैकभागाधिकानां परिरयः सप्तदश षट्षष्ट्यधिकानि योजनशतान्यायामविष्कम्भाभ्याम्, उपपत्तिस्तु योजनानि परं व्यवहारो विवक्ष्यन्ते परिपूर्णानि अष्टादश योजनानि, जम्बूद्वीपो लक्षम् उभयोः पार्श्वयोश्च प्रत्येकं त्रिंशदधिकानि त्रीणि तानि पूर्वमण्डलपरिक्षेपे यदाऽधिकानि प्रक्षिप्यन्ते तदा यथोक्तं द्वितीय योजनशतानि लवणान्तरमतिक्रम्य परतो वर्तमानत्वादस्य इदमेव मानं, मण्डलपरिमाणं स्यात् / त्रीणि योजनलक्षाण्यष्टादश च सहस्राणि त्रीणि च पञ्चदशोत्तराणि अथतृतीयमण्डले तत्पृच्छा योजनशताति 'व्याख्यानतो विशेषप्रतिपत्ति' रिति किश्चिदूनानि अन्मंतरचे णं भंते ! सूरमंडले केवइ आयामविक्खंभेणं परिक्षेपेण भवन्ति, किञ्चिदूनत्वं चात्र परिक्षेपकरणेन स्वयं बोध्यं, केवइयं परिक्खेवेणं पण्णत्ते ? गोयमा ! णवणउइं जोअण- संवादश्चात्र विष्कम्भायाममाने लक्षोपरि यानि षष्ट्यधिकानिषट् योजनसहस्साई छच्च एकावण्णे जोअणसए जाव य एगसहिभाए शतान्युक्तानि तस्य परिरयमानीय तस्य च जम्बूद्वीपपरिरये प्रक्षेपणाद् जोअणस्स आयामविक्खभेणं तिण्णि य जोअणसयसहस्साई भवति / पण्णरस जोअणसहस्साइं एगं च पणवीसं जोअणसयं परि ___ अथ द्वितीयमण्डले तत्पृच्छाखेदेणं / (सू०१३२+) बाहिराणंतरे णं मंते ! सूरमंडसे केवइ आयामविक्खंभेणं 'अभंतरतचे ण' मित्यादि व्यक्तं, नवरमुत्तरसूत्रे नवनवति योजनसह- केवइअंपरिक्खेवेणं पण्णत्ते? गोयमा! एगंजोअणसयसहस्सं स्राणि षट् च एकपञ्चाशानियोजनशतानि नव चैकषष्टिभागान् योजन- छच चउपपणे जोअणसए छथ्वीसं च एगसट्ठिभागे जोअणस्स स्याभ्यन्तर तृतीयाख्यं मण्डलमायामविष्कम्भेण, अत्रोपपत्तिः पूर्वमण्ड- आयामविक्खंभेणं तिण्णि अजोअणसयसहस्साइं अट्ठारसय लायामविष्कम्भे 66645 योजन 34/41 इत्येवंरूपे एतन्मण्डलवृद्धौ सहस्साई दोण्णि य सत्ताणउए जोअणसए परिवखेवेणं ति। 5 योजन 34/61 प्रतिप्तायां यथोक्तं मानं भवति, परिक्षेपेण च त्रीणि (सू०१३२+) योजनलक्षाणि पञ्चदश योजनसहस्राणि एकं च पञ्चविंशत्यधिक 'बाहिराणंतरे णं भंते ! सूरमंडले' इत्यादि प्रश्नः प्राग्वत्, उत्तरसूत्रे योजनशतम्। तत्रोपपत्तिः- पूर्वमण्डलपरिक्षेपे 315107 योजनरूपे गौतम् ! एक योजनलक्षं षट् चतुःपञ्चाशानि योजनशतानि षड्वंशति प्रामुक्त-युक्त्याऽऽनीते अष्टादश 18 योजपरूपायां वृद्धौ प्रक्षिप्तायां चैकषष्टिभागान् योजनस्यायामविष्कम्भाभ्यां, संवदति चेदं सर्वबाह्ययथोक्तं मानं भवति। मण्डलविष्कम्भात् पञ्चत्रिंशदेकषष्टिभागाधिकपञ्चयोजनेषु शोधितेअत्रोक्तातिरिक्तमण्डलायामादिपरिज्ञानाय लाघवार्थमतिदेशमाह- ष्विति, त्रीणि योजनलक्षाण्यष्टादश च सहस्राणि द्वे च सप्तनवतियोएवं खलु एतेणं उवाएणं णिक्खममाणे सूरिए तयाणंतराओ जनशते परिक्षेपेण। कथमुपपद्यते चेदिति वदामः, पूर्वमण्डलपरिरयादष्टामंडलाओ तयाणंतरं मंडलं उवसंकममाणे उवसंकममाणे पंच | दशयोजनशोधने सुस्थमिति / पंचजोअणाई पणतीसंच एगसट्ठिभाए जोअणस्सएगमेगं मंडले अथ तृतीयमण्डले तत्पृच्छाविक्खंभवुद्धिं अभिवद्धमाणे अभिवद्धेमाणे अट्ठारस अट्ठारस | बाहिरतचे णं भंते ! सूरमंडले के वइ आयामविक्खं