________________ सूरमण्डल 1043 - अभिधानराजेन्द्रः - भाग 7 सूरमण्डल दो जोअणाई अडयालीसं च एगसद्विभाए जोअणस्स एगमेगे मंडले अबाहावुद्धि अभिवद्धमाणे अभिवद्धेमाणे सव्वबाहिरं | मंडलं उवसंकमित्ता चारं चरइ त्ति (सू० 1314) ‘एवं खलु' इत्यादि, एवमुक्तरीत्या, मण्डलत्रयदर्शितयेत्यर्थः, एतेनो-- पायेनप्रत्यहोरात्रमेकैकमण्डलमोचनरूपेण निष्क्रामन्-लवणाभिमुखं मण्डलानि कुर्वन् सूर्यस्तदनन्तरात् विवक्षितात् पूर्वस्मात् मण्डलात् तदनन्तरं-विवक्षितमुत्तरमण्डलं संक्रामन् संक्रामन् द्वे द्वे योजने अष्टचत्वारिंशतं चैकषष्टिभागान्योजनस्य एकैकस्मिन्मण्डले अबाधया वृद्धिमभिवद्धयन् 2 सर्वबाह्यमण्डलमुपक्रम्य चार चरति,यचात्रातिदेशरुचिरपि सूत्रकृन्मण्डलत्रयाभिव्यक्तिमदर्शयत् तत्प्रथमं ध्रुवाङ्कदर्शनार्थ द्वितीयं मण्डलाभिवृद्धिदर्शनार्थं तृतीयं पुनस्तदभ्यासार्थमिति।। अथपञ्चानुपूर्व्यापिव्याख्यानाङ्गमित्यन्त्यमण्डलादारभ्य भेरुमण्डलयोरबाधां पृच्छन्नाहजंबूहीवेणं भंते ! दीवे मंदरस्स पव्वयस्स केवइआए अबाहार सवबाहिरे सूरमंडलं पण्णत्ते ! गोयमा! पणयालीसं जोअणसहस्साई तिण्णि अ तीसे जोअणसए अबाहाए सव्वबाहिरे सूरमण्डले पण्णत्ते। (सू०१३१४) 'जंबुद्दीवे' ति जम्बूद्वीपे भदन्त ! द्वीपे मन्दरस्य पर्वतस्रु कियत्या अबाधया सर्वबाह्यं सूर्यमण्डलं प्रज्ञप्तम् ? गौतम् ! यञ्चजत्वारिंशद्योजनसहस्राणि त्रीणि च योजनशतानि त्रिंशदधिकानि अबाधया सर्वबाह्य सूर्यमण्डलं प्रज्ञप्तम्, तत्र मन्दरात् पञ्चचत्वारिंशद्योजनसहस्राणिजगती ततोलवणे त्रीणि शतानि त्रिंशदधिकानि / तथा द्वितीयमण्डलपृच्छाजंबुद्दीवेणं भंते ! दीवे मंदरस्स पव्वयस्स केवइयाए अबाहाए सव्वबाहिराणंतरे सूरमंडले पण्णत्ते ? गोयमा / पणयालीसं जोअणसहस्साइं तिण्णि अ सत्तावीसे जोअणसए तेरस य एगसद्विभाए जोअणस्स अबाहाए बाहिराणंतरे सूरमंडले पण्णत्ते / (सू०१३१+) 'जम्बूद्दीवे' त्ति प्रश्नसत्रे बाह्यनन्तरम्-पश्चानुपूर्त्यां द्वितीय-मित्यर्थः, उत्तरसूत्रे पञ्चचत्वारिंशद्योजनसहस्राणि तथैव जगतीततत्रिंशदधिकत्रिशतयोजनातिक्रमे यत्सूरमण्डलमुक्तं तस्मादन्तरमाने बिम्बविष्कम्भमाने च शोधिते जातं यथोक्तं मानमिति / अथ तृतीयम्जंबुद्दीवेणं मंते! दीवे मंदरस्स पव्वयस्स केवइयाए अबाहाएबाहिरतये सूरमंडले पण्णत्ते? गोयमा! पणयालीसंजोअणसहस्साई तिणि अचउवीसे जोअणसए छय्वीसं च एगसहिभाए जोअणस्स अबाहाण बाहिरतच्चे सूरमंडले पण्णत्ते / (सू० / 1314) 'जम्बुद्दीवे' त्तिव्यक्तं, नवरं उत्तरसूत्रे पञ्चचत्वारिंशद्यो-जनसहस्राणि त्रीणि च शतानि चतुर्विशत्यधिकानि षड्विंशतिं च एकषष्टिभागान् | योजनस्येति, अत्र पूर्वमण्डलाङ्कात् सान्तरमण्डलविष्कम्भयोजने 248/ 11 शोधिते जातं यथोक्तं मानं, पूर्वमण्डलाको ध्रुवाङ्कस्तत्र सबिम्बविष्कम्भोऽन्तरष्कम्भः शोध्यस्तत उपपद्यते यथोक्तं मानम्। उक्तावशिष्टेषु मण्डलेष्वतिदेशमाहएवं खलु एएणं उवाएणं पबिसमाणे सूरिए तयाणंतराओ मंडलाओ तयाणंतरं मंडलं संकममाणे संकममाणे दो दो जोअणाई अडयालीसंच एगसट्ठिभाए जोयणस्स एगमेगे मंडले अबाहाबुद्धिं णिवुद्धेमाणे णिवुद्धेमाणे सय्वम्भतरं मंडलं उवसंकमित्ता चारं चरइ॥।॥ (सू०१३१) "एवं खलु' इत्यादि, एवमुक्तरीत्या मण्डलत्रयदर्शितयेत्यर्थः, एतेनोपायेन प्रत्यहोरात्रमेकैकमण्डलमोचनरूपेण प्रविशन्जम्बूद्वीपमिति गम्यत्, सूर्यस्तदनन्तरान्मण्डलात्तदनन्तरं मण्डलं संक्रामन् 2 द्वे द्वे योजने अष्टचत्वारिंशतं चैकषष्टिभागान् योजनस्य एकैकस्मिन् भण्डले अबाधावृद्धिं निवर्द्धयन् 2 इदंसमवायाङ्गवृत्त्यनुसारेणोक्तयथा वृद्धेरभावो निवृद्धिः निशब्दस्याभावार्थत्वात् निवरा कन्येत्यादिवत्, तां कुर्वन् निवृद्धयन् 2 इदं स्थानाङ्गवृत्त्यनुसारि, सूर्यप्रज्ञप्तिवृत्त्यादौ तु निवेष्टयन् निवेष्टयन् इत्युक्तमस्ति अत्र सर्वत्रापि हापयन् हापयन् इत्यर्थः, सर्वाभ्यन्तरमण्डलमुपसक्रम्य चारं चरतीति, गतमबाधाद्वारम् / अथ मण्डलायामादिवृद्धिहानिद्वारम्-- जंबूडीवे दीवे सदभतरे णं भंते ! सूरमण्डले केवइअं आयामविक्खंभेणं केवइ परिक्खेवेणं पण्णत्ते ? गोयमा ! णवणउइं जोअणसहस्साइं छब चत्ताले जोअणसए आयामविक्खंभेणं तिण्णि यजोयअणयसहस्साई पण्णरसय जोअणसहस्साइं एगणणउइंच जोअणाई किंचि विसेसाहिआई परिक्खेवेणं / (सू० 132+) 'जंबुद्दीवे' इत्यादि, जम्बूद्वीपे भदन्त ! द्वीपे सर्वाभ्यन्तरं सूर्यमण्डलं कियदायामविष्कम्भाभ्यां कियच परिक्षेपेण प्रज्ञप्तम् ? गौतम! नवनवति योजनसहस्राणि षट् च योजनशतानि चत्वारिंशदधिकानि आयामविकम्भायां, त्रीणियोजनशत-सहस्राणि पञ्चदशचयोजनसहस्राण्येकोननवतिंच योजनानि किञ्चिद्विशेषाधिकानिपरिक्षेपेण तत्रायामविष्कम्भयोरुत्पत्तिरेवम्- जम्बूद्वीपविष्कम्भादुभयोः पार्श्वयोः प्रत्येकमशीत्यधिकयोजनशतशोधने यथोक्तं मानस्, तद्यथा- जम्बूद्वीपमानम् 100000 अस्मादशीत्यधिकयोजनशते 180 द्विगुणित ३६०शोधिते सति जातम्६६६४० इति, परिक्षेपस्त्वस्यैव राशेः 'विक्ख-म्भवग्गदहगुणे' त्यादिकरणवशादानेतव्यः ग्रन्थविस्तरभयान्नात्रोपन्यस्यते, यदिवा-यदेकतो जम्बूद्वीपविष्कम्भादशीत्यधिकं योजनशतं यचापरतोऽपि तेषां त्रयाणां शतानां षष्ट्यधिकानाम् 360 परिरयः एकादश शतान्यष्टत्रिंशदधिकानि 1138, एतानि जम्बूद्वीपपरिरयात् शोध्यन्ते, ततो यथोक्तं परिक्षेपमानं भवति / अथ द्वितीयमण्डले तत्पृच्छाअभंतराणंतरे णं भंते ! सूरमंडले केवइ आयामविखंभेणं केवइ परिक्खेदेणं पण्णत्ते ? गोयमा ! णवणउई -